Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhanv N0dhanvsIIU15бежать
Aorist
P.A.
sg.du.pl.
1

adhanvyam

adhanvīva

adhanvīma

2

adhanvīs

adhanvītam

adhanvīta

3

adhanvīt

adhanvītām

adhanvyanta

sg.du.pl.
1

adhanvī

adhanvīvahi

adhanvīmahi

2

adhanvīthās

adhanvyāthām

adhanvīdhvam

3

adhanvīta

adhanvyātām

adhanvyata

Desiderative Aorist
P.A.
sg.du.pl.
1

adidhanvsyam

adidhanvsīva

adidhanvsīma

2

adidhanvsīs

adidhanvsītam

adidhanvsīta

3

adidhanvsīt

adidhanvsītām

adidhanvsyanta

sg.du.pl.
1

adidhanvsī

adidhanvsīvahi

adidhanvsīmahi

2

adidhanvsīthās

adidhanvsyāthām

adidhanvsīdhvam

3

adidhanvsīta

adidhanvsyātām

adidhanvsyata

Causative Aorist
P.A.
sg.du.pl.
1

adhanvayyam

adhanvayīva

adhanvayīma

2

adhanvayīs

adhanvayītam

adhanvayīta

3

adhanvayīt

adhanvayītām

adhanvayyanta

sg.du.pl.
1

adhanvayī

adhanvayīvahi

adhanvayīmahi

2

adhanvayīthās

adhanvayyāthām

adhanvayīdhvam

3

adhanvayīta

adhanvayyātām

adhanvayyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

adidhanvaysyam

adidhanvaysīva

adidhanvaysīma

2

adidhanvaysīs

adidhanvaysītam

adidhanvaysīta

3

adidhanvaysīt

adidhanvaysītām

adidhanvaysyanta

sg.du.pl.
1

adidhanvaysī

adidhanvaysīvahi

adidhanvaysīmahi

2

adidhanvaysīthās

adidhanvaysyāthām

adidhanvaysīdhvam

3

adidhanvaysīta

adidhanvaysyātām

adidhanvaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

adandhanvayam

adandhanvāysam

adandhanvayva

adandhanvayva

adandhanvāysva

adandhanvayma

adandhanvayma

adandhanvāysma

2

adandhanvay

adandhanvāysīs

adandhanvaytam

adandhanvaytam

adandhanvāystam

adandhanvayta

adandhanvayta

adandhanvāysta

3

adandhanvay

adandhanvāysīt

adandhanvaytām

adandhanvaytām

adandhanvāystām

adandhanvayanta

adandhanvāysanta

sg.du.pl.
1

adandhanvayi

adandhanvayi

adandhanvaysi

adandhanvaysi

adandhanvayvahi

adandhanvaysvahi

adandhanvaysvahi

adandhanvaymahi

adandhanvaysmahi

adandhanvaysmahi

2

adandhanvaythās

adandhanvaysthās

adandhanvaysthās

adandhanvayāthām

adandhanvaysāthām

adandhanvaysāthām

adandhanvaydhvam

adandhanvaydhvam

adandhanvaydhvam

3

adandhanvayta

adandhanvaysta

adandhanvaysta

adandhanvayātām

adandhanvaysātām

adandhanvaysātām

adandhanvay

adandhanvaysata

Intensive Aorist
P.A.
sg.du.pl.
1

adandhanvam

adāndhānvsam

adandhanvva

adandhanvva

adāndhānvsva

adandhanvma

adandhanvma

adāndhānvsma

2

adandhan

adāndhānvsīs

adandhanvtam

adandhanvtam

adāndhānvstam

adandhanvta

adandhanvta

adāndhānvsta

3

adandhan

adāndhānvsīt

adandhanvtām

adandhanvtām

adāndhānvstām

adandhanvanta

adāndhānvsanta

sg.du.pl.
1

adandhanvi

adandhanvi

adandhanvsi

adandhanvsi

adandhanvvahi

adandhanvsvahi

adandhanvsvahi

adandhanvmahi

adandhanvsmahi

adandhanvsmahi

2

adandhanvthās

adandhanvsthās

adandhanvsthās

adandhanvāthām

adandhanvsāthām

adandhanvsāthām

adandhanvdhvam

adandhanvdhvam

adandhanvdhvam

3

adandhanvta

adandhanvsta

adandhanvsta

adandhanvātām

adandhanvsātām

adandhanvsātām

adandhan

adandhanvsata