Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhanv N0dhanvsIIU15бежать
Future Tense
P.A.
sg.du.pl.
1

dhanviṣyāmi

dhanvsyāmi

dhanviṣyāvas

dhanvsyāvas

dhanviṣyāmas

dhanvsyāmas

2

dhanviṣyasi

dhanvsyasi

dhanviṣyathas

dhanvsyathas

dhanviṣyatha

dhanvsyatha

3

dhanviṣyati

dhanvsyati

dhanviṣyatas

dhanvsyatas

dhanviṣyānti

dhanvsyānti

sg.du.pl.
1

dhanviṣyāi

dhanvsyāi

dhanviṣyāvahe

dhanvsyāvahe

dhanviṣyāmahe

dhanvsyāmahe

2

dhanviṣyase

dhanvsyase

dhanviṣyāthe

dhanvsyāthe

dhanviṣyadhve

dhanvsyadhve

3

dhanviṣyate

dhanvsyate

dhanviṣyāte

dhanvsyāte

dhanviṣyāte

dhanvsyāte

Desiderative Future Tense
P.A.
sg.du.pl.
1

didhanvikṣyāmi

didhanvtsyāmi

didhanvikṣyāvas

didhanvtsyāvas

didhanvikṣyāmas

didhanvtsyāmas

2

didhanvikṣyasi

didhanvtsyasi

didhanvikṣyathas

didhanvtsyathas

didhanvikṣyatha

didhanvtsyatha

3

didhanvikṣyati

didhanvtsyati

didhanvikṣyatas

didhanvtsyatas

didhanvikṣyānti

didhanvtsyānti

sg.du.pl.
1

didhanvikṣyāi

didhanvtsyāi

didhanvikṣyāvahe

didhanvtsyāvahe

didhanvikṣyāmahe

didhanvtsyāmahe

2

didhanvikṣyase

didhanvtsyase

didhanvikṣyāthe

didhanvtsyāthe

didhanvikṣyadhve

didhanvtsyadhve

3

didhanvikṣyate

didhanvtsyate

didhanvikṣyāte

didhanvtsyāte

didhanvikṣyāte

didhanvtsyāte

Causative Future Tense
P.A.
sg.du.pl.
1

dhanvaysyāmi

dhanvaysyāvas

dhanvaysyāmas

2

dhanvaysyasi

dhanvaysyathas

dhanvaysyatha

3

dhanvaysyati

dhanvaysyatas

dhanvaysyānti

sg.du.pl.
1

dhanvaysyāi

dhanvaysyāvahe

dhanvaysyāmahe

2

dhanvaysyase

dhanvaysyāthe

dhanvaysyadhve

3

dhanvaysyate

dhanvaysyāte

dhanvaysyāte

Causative-desiderative Future Tense
P.A.
sg.du.pl.
1

didhanvaytsyāmi

didhanvaytsyāvas

didhanvaytsyāmas

2

didhanvaytsyasi

didhanvaytsyathas

didhanvaytsyatha

3

didhanvaytsyati

didhanvaytsyatas

didhanvaytsyānti

sg.du.pl.
1

didhanvaytsyāi

didhanvaytsyāvahe

didhanvaytsyāmahe

2

didhanvaytsyase

didhanvaytsyāthe

didhanvaytsyadhve

3

didhanvaytsyate

didhanvaytsyāte

didhanvaytsyāte

Causative-intensive Future Tense
P.A.
sg.du.pl.
1

dandhanvaysyāmi

danīdhanvaysyāmi

dādhanvaysyāmi

dandhanvaysyāvas

danīdhanvaysyāvas

dādhanvaysyāvas

dandhanvaysyāmas

danīdhanvaysyāmas

dādhanvaysyāmas

2

dandhanvaysyasi

danīdhanvaysyasi

dādhanvaysyasi

dandhanvaysyathas

danīdhanvaysyathas

dādhanvaysyathas

dandhanvaysyatha

danīdhanvaysyatha

dādhanvaysyatha

3

dandhanvaysyati

danīdhanvaysyati

dādhanvaysyati

dandhanvaysyatas

danīdhanvaysyatas

dādhanvaysyatas

dandhanvaysyānti

danīdhanvaysyānti

dādhanvaysyānti

sg.du.pl.
1

dandhanvaysyāi

danīdhanvaysyāi

dādhanvaysyāi

dandhanvaysyāvahe

danīdhanvaysyāvahe

dādhanvaysyāvahe

dandhanvaysyāmahe

danīdhanvaysyāmahe

dādhanvaysyāmahe

2

dandhanvaysyase

danīdhanvaysyase

dādhanvaysyase

dandhanvaysyāthe

danīdhanvaysyāthe

dādhanvaysyāthe

dandhanvaysyadhve

danīdhanvaysyadhve

dādhanvaysyadhve

3

dandhanvaysyate

danīdhanvaysyate

dādhanvaysyate

dandhanvaysyāte

danīdhanvaysyāte

dādhanvaysyāte

dandhanvaysyāte

danīdhanvaysyāte

dādhanvaysyāte

Intensive Future Tense
P.A.
sg.du.pl.
1

dandhanviṣyāmi

dandhanvsyāmi

danīdhanviṣyāmi

danīdhanvsyāmi

dādhanviṣyāmi

dādhanvsyāmi

dandhanviṣyāvas

dandhanvsyāvas

danīdhanviṣyāvas

danīdhanvsyāvas

dādhanviṣyāvas

dādhanvsyāvas

dandhanviṣyāmas

dandhanvsyāmas

danīdhanviṣyāmas

danīdhanvsyāmas

dādhanviṣyāmas

dādhanvsyāmas

2

dandhanviṣyasi

dandhanvsyasi

danīdhanviṣyasi

danīdhanvsyasi

dādhanviṣyasi

dādhanvsyasi

dandhanviṣyathas

dandhanvsyathas

danīdhanviṣyathas

danīdhanvsyathas

dādhanviṣyathas

dādhanvsyathas

dandhanviṣyatha

dandhanvsyatha

danīdhanviṣyatha

danīdhanvsyatha

dādhanviṣyatha

dādhanvsyatha

3

dandhanviṣyati

dandhanvsyati

danīdhanviṣyati

danīdhanvsyati

dādhanviṣyati

dādhanvsyati

dandhanviṣyatas

dandhanvsyatas

danīdhanviṣyatas

danīdhanvsyatas

dādhanviṣyatas

dādhanvsyatas

dandhanviṣyānti

dandhanvsyānti

danīdhanviṣyānti

danīdhanvsyānti

dādhanviṣyānti

dādhanvsyānti

sg.du.pl.
1

dandhanviṣyāi

dandhanvsyāi

danīdhanviṣyāi

danīdhanvsyāi

dādhanviṣyāi

dādhanvsyāi

dandhanviṣyāvahe

dandhanvsyāvahe

danīdhanviṣyāvahe

danīdhanvsyāvahe

dādhanviṣyāvahe

dādhanvsyāvahe

dandhanviṣyāmahe

dandhanvsyāmahe

danīdhanviṣyāmahe

danīdhanvsyāmahe

dādhanviṣyāmahe

dādhanvsyāmahe

2

dandhanviṣyase

dandhanvsyase

danīdhanviṣyase

danīdhanvsyase

dādhanviṣyase

dādhanvsyase

dandhanviṣyāthe

dandhanvsyāthe

danīdhanviṣyāthe

danīdhanvsyāthe

dādhanviṣyāthe

dādhanvsyāthe

dandhanviṣyadhve

dandhanvsyadhve

danīdhanviṣyadhve

danīdhanvsyadhve

dādhanviṣyadhve

dādhanvsyadhve

3

dandhanviṣyate

dandhanvsyate

danīdhanviṣyate

danīdhanvsyate

dādhanviṣyate

dādhanvsyate

dandhanviṣyāte

dandhanvsyāte

danīdhanviṣyāte

danīdhanvsyāte

dādhanviṣyāte

dādhanvsyāte

dandhanviṣyāte

dandhanvsyāte

danīdhanviṣyāte

danīdhanvsyāte

dādhanviṣyāte

dādhanvsyāte