Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhanv N0dhanvsIIU15бежать
Активное причастие будущего времени
sg.
N

dhanviṣyan

dhanvsyan

dhanviṣyat

dhanvsyat

dhanviṣyamāṇas

dhanvsyamānas

dhanviṣyamāṇam

dhanvsyamānam

Acc

dhanviṣyantam

dhanvsyantam

dhanviṣyat

dhanvsyat

dhanviṣyamāṇam

dhanvsyamānam

I

dhanviṣyatā

dhanvsyatā

dhanviṣyatā

dhanvsyatā

dhanviṣyamāṇena

dhanvsyamānena

D

dhanviṣyate

dhanvsyate

dhanviṣyate

dhanvsyate

dhanviṣyamāṇāya

dhanvsyamānāya

Abl

dhanviṣyatas

dhanvsyatas

dhanviṣyatas

dhanvsyatas

dhanviṣyamāṇāt

dhanvsyamānāt

G

dhanviṣyatas

dhanvsyatas

dhanviṣyatas

dhanvsyatas

dhanviṣyamāṇasya

dhanvsyamānasya

L

dhanviṣyati

dhanvsyati

dhanviṣyati

dhanvsyati

dhanviṣyamāṇe

dhanvsyamāne

V

dhanviṣyan

dhanvsyan

dhanviṣyat

dhanvsyat

dhanviṣyamāṇa

dhanvsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

didhanvikṣyan

didhanvtsyan

didhanvikṣyat

didhanvtsyat

didhanvikṣyamāṇas

didhanvtsyamānas

didhanvikṣyamāṇam

didhanvtsyamānam

Acc

didhanvikṣyantam

didhanvtsyantam

didhanvikṣyat

didhanvtsyat

didhanvikṣyamāṇam

didhanvtsyamānam

I

didhanvikṣyatā

didhanvtsyatā

didhanvikṣyatā

didhanvtsyatā

didhanvikṣyamāṇena

didhanvtsyamānena

D

didhanvikṣyate

didhanvtsyate

didhanvikṣyate

didhanvtsyate

didhanvikṣyamāṇāya

didhanvtsyamānāya

Abl

didhanvikṣyatas

didhanvtsyatas

didhanvikṣyatas

didhanvtsyatas

didhanvikṣyamāṇāt

didhanvtsyamānāt

G

didhanvikṣyatas

didhanvtsyatas

didhanvikṣyatas

didhanvtsyatas

didhanvikṣyamāṇasya

didhanvtsyamānasya

L

didhanvikṣyati

didhanvtsyati

didhanvikṣyati

didhanvtsyati

didhanvikṣyamāṇe

didhanvtsyamāne

V

didhanvikṣyan

didhanvtsyan

didhanvikṣyat

didhanvtsyat

didhanvikṣyamāṇa

didhanvtsyamāna

Каузативное Активное причастие будущего времени
sg.
N

dhanvaysyan

dhanvaysyat

dhanvaysyamānas

dhanvaysyamānam

Acc

dhanvaysyantam

dhanvaysyat

dhanvaysyamānam

I

dhanvaysyatā

dhanvaysyatā

dhanvaysyamānena

D

dhanvaysyate

dhanvaysyate

dhanvaysyamānāya

Abl

dhanvaysyatas

dhanvaysyatas

dhanvaysyamānāt

G

dhanvaysyatas

dhanvaysyatas

dhanvaysyamānasya

L

dhanvaysyati

dhanvaysyati

dhanvaysyamāne

V

dhanvaysyan

dhanvaysyat

dhanvaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

dandhanviṣyan

dandhanvsyan

danīdhanviṣyan

danīdhanvsyan

dādhanviṣyan

dādhanvsyan

dandhanviṣyat

dandhanvsyat

danīdhanviṣyat

danīdhanvsyat

dādhanviṣyat

dādhanvsyat

dandhanviṣyamāṇas

dandhanvsyamānas

danīdhanviṣyamāṇas

danīdhanvsyamānas

dādhanviṣyamāṇas

dādhanvsyamānas

dandhanviṣyamāṇam

dandhanvsyamānam

danīdhanviṣyamāṇam

danīdhanvsyamānam

dādhanviṣyamāṇam

dādhanvsyamānam

Acc

dandhanviṣyantam

dandhanvsyantam

danīdhanviṣyantam

danīdhanvsyantam

dādhanviṣyantam

dādhanvsyantam

dandhanviṣyat

dandhanvsyat

danīdhanviṣyat

danīdhanvsyat

dādhanviṣyat

dādhanvsyat

dandhanviṣyamāṇam

dandhanvsyamānam

danīdhanviṣyamāṇam

danīdhanvsyamānam

dādhanviṣyamāṇam

dādhanvsyamānam

I

dandhanviṣyatā

dandhanvsyatā

danīdhanviṣyatā

danīdhanvsyatā

dādhanviṣyatā

dādhanvsyatā

dandhanviṣyatā

dandhanvsyatā

danīdhanviṣyatā

danīdhanvsyatā

dādhanviṣyatā

dādhanvsyatā

dandhanviṣyamāṇena

dandhanvsyamānena

danīdhanviṣyamāṇena

danīdhanvsyamānena

dādhanviṣyamāṇena

dādhanvsyamānena

D

dandhanviṣyate

dandhanvsyate

danīdhanviṣyate

danīdhanvsyate

dādhanviṣyate

dādhanvsyate

dandhanviṣyate

dandhanvsyate

danīdhanviṣyate

danīdhanvsyate

dādhanviṣyate

dādhanvsyate

dandhanviṣyamāṇāya

dandhanvsyamānāya

danīdhanviṣyamāṇāya

danīdhanvsyamānāya

dādhanviṣyamāṇāya

dādhanvsyamānāya

Abl

dandhanviṣyatas

dandhanvsyatas

danīdhanviṣyatas

danīdhanvsyatas

dādhanviṣyatas

dādhanvsyatas

dandhanviṣyatas

dandhanvsyatas

danīdhanviṣyatas

danīdhanvsyatas

dādhanviṣyatas

dādhanvsyatas

dandhanviṣyamāṇāt

dandhanvsyamānāt

danīdhanviṣyamāṇāt

danīdhanvsyamānāt

dādhanviṣyamāṇāt

dādhanvsyamānāt

G

dandhanviṣyatas

dandhanvsyatas

danīdhanviṣyatas

danīdhanvsyatas

dādhanviṣyatas

dādhanvsyatas

dandhanviṣyatas

dandhanvsyatas

danīdhanviṣyatas

danīdhanvsyatas

dādhanviṣyatas

dādhanvsyatas

dandhanviṣyamāṇasya

dandhanvsyamānasya

danīdhanviṣyamāṇasya

danīdhanvsyamānasya

dādhanviṣyamāṇasya

dādhanvsyamānasya

L

dandhanviṣyati

dandhanvsyati

danīdhanviṣyati

danīdhanvsyati

dādhanviṣyati

dādhanvsyati

dandhanviṣyati

dandhanvsyati

danīdhanviṣyati

danīdhanvsyati

dādhanviṣyati

dādhanvsyati

dandhanviṣyamāṇe

dandhanvsyamāne

danīdhanviṣyamāṇe

danīdhanvsyamāne

dādhanviṣyamāṇe

dādhanvsyamāne

V

dandhanviṣyan

dandhanvsyan

danīdhanviṣyan

danīdhanvsyan

dādhanviṣyan

dādhanvsyan

dandhanviṣyat

dandhanvsyat

danīdhanviṣyat

danīdhanvsyat

dādhanviṣyat

dādhanvsyat

dandhanviṣyamāṇa

dandhanvsyamāna

danīdhanviṣyamāṇa

danīdhanvsyamāna

dādhanviṣyamāṇa

dādhanvsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

didhanvaytsyan

didhanvaytsyat

didhanvaytsyamānas

didhanvaytsyamānam

Acc

didhanvaytsyantam

didhanvaytsyat

didhanvaytsyamānam

I

didhanvaytsyatā

didhanvaytsyatā

didhanvaytsyamānena

D

didhanvaytsyate

didhanvaytsyate

didhanvaytsyamānāya

Abl

didhanvaytsyatas

didhanvaytsyatas

didhanvaytsyamānāt

G

didhanvaytsyatas

didhanvaytsyatas

didhanvaytsyamānasya

L

didhanvaytsyati

didhanvaytsyati

didhanvaytsyamāne

V

didhanvaytsyan

didhanvaytsyat

didhanvaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

dandhanvaysyan

danīdhanvaysyan

dādhanvaysyan

dandhanvaysyat

danīdhanvaysyat

dādhanvaysyat

dandhanvaysyamānas

danīdhanvaysyamānas

dādhanvaysyamānas

dandhanvaysyamānam

danīdhanvaysyamānam

dādhanvaysyamānam

Acc

dandhanvaysyantam

danīdhanvaysyantam

dādhanvaysyantam

dandhanvaysyat

danīdhanvaysyat

dādhanvaysyat

dandhanvaysyamānam

danīdhanvaysyamānam

dādhanvaysyamānam

I

dandhanvaysyatā

danīdhanvaysyatā

dādhanvaysyatā

dandhanvaysyatā

danīdhanvaysyatā

dādhanvaysyatā

dandhanvaysyamānena

danīdhanvaysyamānena

dādhanvaysyamānena

D

dandhanvaysyate

danīdhanvaysyate

dādhanvaysyate

dandhanvaysyate

danīdhanvaysyate

dādhanvaysyate

dandhanvaysyamānāya

danīdhanvaysyamānāya

dādhanvaysyamānāya

Abl

dandhanvaysyatas

danīdhanvaysyatas

dādhanvaysyatas

dandhanvaysyatas

danīdhanvaysyatas

dādhanvaysyatas

dandhanvaysyamānāt

danīdhanvaysyamānāt

dādhanvaysyamānāt

G

dandhanvaysyatas

danīdhanvaysyatas

dādhanvaysyatas

dandhanvaysyatas

danīdhanvaysyatas

dādhanvaysyatas

dandhanvaysyamānasya

danīdhanvaysyamānasya

dādhanvaysyamānasya

L

dandhanvaysyati

danīdhanvaysyati

dādhanvaysyati

dandhanvaysyati

danīdhanvaysyati

dādhanvaysyati

dandhanvaysyamāne

danīdhanvaysyamāne

dādhanvaysyamāne

V

dandhanvaysyan

danīdhanvaysyan

dādhanvaysyan

dandhanvaysyat

danīdhanvaysyat

dādhanvaysyat

dandhanvaysyamāna

danīdhanvaysyamāna

dādhanvaysyamāna