Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhanv N0dhanvsIIU15бежать
Present Tense
P.A.
sg.du.pl.
1

dhanvāmi

dhanvāvas

dhanvāmas

2

dhanvasi

dhanvathas

dhanvatha

3

dhanvati

dhanvatas

dhanvanti

sg.du.pl.
1

dhanve

dhanvāvahe

dhanvāmahe

2

dhanvase

dhanvethe

dhanvadhve

3

dhanvate

dhanvete

dhanvante

Passive Present Tense
A.
sg.du.pl.
1

dhanvye

dhanvyāvahe

dhanvyāmahe

2

dhanvyase

dhanvyethe

dhanvyadhve

3

dhanvyate

dhanvyete

dhanvyante

Desiderative Present Tense
P.A.
sg.du.pl.
1

didhanviṣāmi

didhanvsāmi

didhanviṣāvas

didhanvsāvas

didhanviṣāmas

didhanvsāmas

2

didhanviṣasi

didhanvsasi

didhanviṣathas

didhanvsathas

didhanviṣatha

didhanvsatha

3

didhanviṣati

didhanvsati

didhanviṣatas

didhanvsatas

didhanviṣanti

didhanvsanti

sg.du.pl.
1

didhanviṣe

didhanvse

didhanviṣāvahe

didhanvsāvahe

didhanviṣāmahe

didhanvsāmahe

2

didhanviṣase

didhanvsase

didhanviṣethe

didhanvsethe

didhanviṣadhve

didhanvsadhve

3

didhanviṣate

didhanvsate

didhanviṣete

didhanvsete

didhanviṣante

didhanvsante

Desiderative-passive Present Tense
A.
sg.du.pl.
1

didhanviṣye

didhanvsye

didhanviṣyāvahe

didhanvsyāvahe

didhanviṣyāmahe

didhanvsyāmahe

2

didhanviṣyase

didhanvsyase

didhanviṣyethe

didhanvsyethe

didhanviṣyadhve

didhanvsyadhve

3

didhanviṣyate

didhanvsyate

didhanviṣyete

didhanvsyete

didhanviṣyante

didhanvsyante

Causative Present Tense
P.A.
sg.du.pl.
1

dhanvayāmi

dhanvayāvas

dhanvayāmas

2

dhanvayasi

dhanvayathas

dhanvayatha

3

dhanvayati

dhanvayatas

dhanvayanti

sg.du.pl.
1

dhanvaye

dhanvayāvahe

dhanvayāmahe

2

dhanvayase

dhanvayethe

dhanvayadhve

3

dhanvayate

dhanvayete

dhanvayante

Causative-passive Present Tense
A.
sg.du.pl.
1

dhanvayye

dhanvayyāvahe

dhanvayyāmahe

2

dhanvayyase

dhanvayyethe

dhanvayyadhve

3

dhanvayyate

dhanvayyete

dhanvayyante

Causative-desiderative Present Tense
P.A.
sg.du.pl.
1

didhanvaysāmi

didhanvaysāvas

didhanvaysāmas

2

didhanvaysasi

didhanvaysathas

didhanvaysatha

3

didhanvaysati

didhanvaysatas

didhanvaysanti

sg.du.pl.
1

didhanvayse

didhanvaysāvahe

didhanvaysāmahe

2

didhanvaysase

didhanvaysethe

didhanvaysadhve

3

didhanvaysate

didhanvaysete

didhanvaysante

Causative-desiderative-passive Present Tense
A.
sg.du.pl.
1

didhanvaysye

didhanvaysyāvahe

didhanvaysyāmahe

2

didhanvaysyase

didhanvaysyethe

didhanvaysyadhve

3

didhanvaysyate

didhanvaysyete

didhanvaysyante

Causative-intensive Present Tense
P.A.
sg.du.pl.
1

dandhanvayāmi

danīdhanvayāmi

dādhanvayāmi

dandhanvayāvas

danīdhanvayāvas

dādhanvayāvas

dandhanvayāmas

danīdhanvayāmas

dādhanvayāmas

2

dandhanvayasi

danīdhanvayasi

dādhanvayasi

dandhanvayathas

danīdhanvayathas

dādhanvayathas

dandhanvayatha

danīdhanvayatha

dādhanvayatha

3

dandhanvayati

danīdhanvayati

dādhanvayati

dandhanvayatas

danīdhanvayatas

dādhanvayatas

dandhanvayanti

danīdhanvayānti

dādhanvayānti

sg.du.pl.
1

dandhanvaye

danīdhanvayāi

dādhanvayāi

dandhanvayāvahe

danīdhanvayāvahe

dādhanvayāvahe

dandhanvayāmahe

danīdhanvayāmahe

dādhanvayāmahe

2

dandhanvayase

danīdhanvayase

dādhanvayase

dandhanvayethe

danīdhanvayāthe

dādhanvayāthe

dandhanvayadhve

danīdhanvayadhve

dādhanvayadhve

3

dandhanvayate

danīdhanvayate

dādhanvayate

dandhanvayete

danīdhanvayāte

dādhanvayāte

dandhanvayante

danīdhanvayāte

dādhanvayāte

Causative-intensive-passive Present Tense
A.
sg.du.pl.
1

dandhanvayye

danīdhanvayyāi

dādhanvayyāi

dandhanvayyāvahe

danīdhanvayyāvahe

dādhanvayyāvahe

dandhanvayyāmahe

danīdhanvayyāmahe

dādhanvayyāmahe

2

dandhanvayyase

danīdhanvayyase

dādhanvayyase

dandhanvayyethe

danīdhanvayyāthe

dādhanvayyāthe

dandhanvayyadhve

danīdhanvayyadhve

dādhanvayyadhve

3

dandhanvayyate

danīdhanvayyate

dādhanvayyate

dandhanvayyete

danīdhanvayyāte

dādhanvayyāte

dandhanvayyante

danīdhanvayyāte

dādhanvayyāte

Intensive Present Tense
P.A.
sg.du.pl.
1

dandhanvāmi

danīdhanvāmi

dādhanvāmi

dandhanvāvas

danīdhanvāvas

dādhanvāvas

dandhanvāmas

danīdhanvāmas

dādhanvāmas

2

dandhanvasi

danīdhanvasi

dādhanvasi

dandhanvathas

danīdhanvathas

dādhanvathas

dandhanvatha

danīdhanvatha

dādhanvatha

3

dandhanvati

danīdhanvati

dādhanvati

dandhanvatas

danīdhanvatas

dādhanvatas

dandhanvanti

danīdhanvānti

dādhanvānti

sg.du.pl.
1

dandhanve

danīdhanvāi

dādhanvāi

dandhanvāvahe

danīdhanvāvahe

dādhanvāvahe

dandhanvāmahe

danīdhanvāmahe

dādhanvāmahe

2

dandhanvase

danīdhanvase

dādhanvase

dandhanvethe

danīdhanvāthe

dādhanvāthe

dandhanvadhve

danīdhanvadhve

dādhanvadhve

3

dandhanvate

danīdhanvate

dādhanvate

dandhanvete

danīdhanvāte

dādhanvāte

dandhanvante

danīdhanvāte

dādhanvāte

Intensive-passive Present Tense
A.
sg.du.pl.
1

dandhanvye

danīdhanvyāi

dādhanvyāi

dandhanvyāvahe

danīdhanvyāvahe

dādhanvyāvahe

dandhanvyāmahe

danīdhanvyāmahe

dādhanvyāmahe

2

dandhanvyase

danīdhanvyase

dādhanvyase

dandhanvyethe

danīdhanvyāthe

dādhanvyāthe

dandhanvyadhve

danīdhanvyadhve

dādhanvyadhve

3

dandhanvyate

danīdhanvyate

dādhanvyate

dandhanvyete

danīdhanvyāte

dādhanvyāte

dandhanvyante

danīdhanvyāte

dādhanvyāte