Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nand N0nandsIIU13,5радовать
Future Tense
P.A.
sg.du.pl.
1

nandiṣyāmi

nantsyāmi

nandiṣyāvas

nantsyāvas

nandiṣyāmas

nantsyāmas

2

nandiṣyasi

nantsyasi

nandiṣyathas

nantsyathas

nandiṣyatha

nantsyatha

3

nandiṣyati

nantsyati

nandiṣyatas

nantsyatas

nandiṣyānti

nantsyānti

sg.du.pl.
1

nandiṣyāi

nantsyāi

nandiṣyāvahe

nantsyāvahe

nandiṣyāmahe

nantsyāmahe

2

nandiṣyase

nantsyase

nandiṣyāthe

nantsyāthe

nandiṣyadhve

nantsyadhve

3

nandiṣyate

nantsyate

nandiṣyāte

nantsyāte

nandiṣyāte

nantsyāte

Desiderative Future Tense
P.A.
sg.du.pl.
1

ninandikṣyāmi

ninanttsyāmi

ninandikṣyāvas

ninanttsyāvas

ninandikṣyāmas

ninanttsyāmas

2

ninandikṣyasi

ninanttsyasi

ninandikṣyathas

ninanttsyathas

ninandikṣyatha

ninanttsyatha

3

ninandikṣyati

ninanttsyati

ninandikṣyatas

ninanttsyatas

ninandikṣyānti

ninanttsyānti

sg.du.pl.
1

ninandikṣyāi

ninanttsyāi

ninandikṣyāvahe

ninanttsyāvahe

ninandikṣyāmahe

ninanttsyāmahe

2

ninandikṣyase

ninanttsyase

ninandikṣyāthe

ninanttsyāthe

ninandikṣyadhve

ninanttsyadhve

3

ninandikṣyate

ninanttsyate

ninandikṣyāte

ninanttsyāte

ninandikṣyāte

ninanttsyāte

Causative Future Tense
P.A.
sg.du.pl.
1

nandaysyāmi

nandaysyāvas

nandaysyāmas

2

nandaysyasi

nandaysyathas

nandaysyatha

3

nandaysyati

nandaysyatas

nandaysyānti

sg.du.pl.
1

nandaysyāi

nandaysyāvahe

nandaysyāmahe

2

nandaysyase

nandaysyāthe

nandaysyadhve

3

nandaysyate

nandaysyāte

nandaysyāte

Causative-desiderative Future Tense
P.A.
sg.du.pl.
1

ninandaytsyāmi

ninandaytsyāvas

ninandaytsyāmas

2

ninandaytsyasi

ninandaytsyathas

ninandaytsyatha

3

ninandaytsyati

ninandaytsyatas

ninandaytsyānti

sg.du.pl.
1

ninandaytsyāi

ninandaytsyāvahe

ninandaytsyāmahe

2

ninandaytsyase

ninandaytsyāthe

ninandaytsyadhve

3

ninandaytsyate

ninandaytsyāte

ninandaytsyāte

Causative-intensive Future Tense
P.A.
sg.du.pl.
1

nannandaysyāmi

nanīnandaysyāmi

nānandaysyāmi

nannandaysyāvas

nanīnandaysyāvas

nānandaysyāvas

nannandaysyāmas

nanīnandaysyāmas

nānandaysyāmas

2

nannandaysyasi

nanīnandaysyasi

nānandaysyasi

nannandaysyathas

nanīnandaysyathas

nānandaysyathas

nannandaysyatha

nanīnandaysyatha

nānandaysyatha

3

nannandaysyati

nanīnandaysyati

nānandaysyati

nannandaysyatas

nanīnandaysyatas

nānandaysyatas

nannandaysyānti

nanīnandaysyānti

nānandaysyānti

sg.du.pl.
1

nannandaysyāi

nanīnandaysyāi

nānandaysyāi

nannandaysyāvahe

nanīnandaysyāvahe

nānandaysyāvahe

nannandaysyāmahe

nanīnandaysyāmahe

nānandaysyāmahe

2

nannandaysyase

nanīnandaysyase

nānandaysyase

nannandaysyāthe

nanīnandaysyāthe

nānandaysyāthe

nannandaysyadhve

nanīnandaysyadhve

nānandaysyadhve

3

nannandaysyate

nanīnandaysyate

nānandaysyate

nannandaysyāte

nanīnandaysyāte

nānandaysyāte

nannandaysyāte

nanīnandaysyāte

nānandaysyāte

Intensive Future Tense
P.A.
sg.du.pl.
1

nannandiṣyāmi

nannantsyāmi

nanīnandiṣyāmi

nanīnantsyāmi

nānandiṣyāmi

nānantsyāmi

nannandiṣyāvas

nannantsyāvas

nanīnandiṣyāvas

nanīnantsyāvas

nānandiṣyāvas

nānantsyāvas

nannandiṣyāmas

nannantsyāmas

nanīnandiṣyāmas

nanīnantsyāmas

nānandiṣyāmas

nānantsyāmas

2

nannandiṣyasi

nannantsyasi

nanīnandiṣyasi

nanīnantsyasi

nānandiṣyasi

nānantsyasi

nannandiṣyathas

nannantsyathas

nanīnandiṣyathas

nanīnantsyathas

nānandiṣyathas

nānantsyathas

nannandiṣyatha

nannantsyatha

nanīnandiṣyatha

nanīnantsyatha

nānandiṣyatha

nānantsyatha

3

nannandiṣyati

nannantsyati

nanīnandiṣyati

nanīnantsyati

nānandiṣyati

nānantsyati

nannandiṣyatas

nannantsyatas

nanīnandiṣyatas

nanīnantsyatas

nānandiṣyatas

nānantsyatas

nannandiṣyānti

nannantsyānti

nanīnandiṣyānti

nanīnantsyānti

nānandiṣyānti

nānantsyānti

sg.du.pl.
1

nannandiṣyāi

nannantsyāi

nanīnandiṣyāi

nanīnantsyāi

nānandiṣyāi

nānantsyāi

nannandiṣyāvahe

nannantsyāvahe

nanīnandiṣyāvahe

nanīnantsyāvahe

nānandiṣyāvahe

nānantsyāvahe

nannandiṣyāmahe

nannantsyāmahe

nanīnandiṣyāmahe

nanīnantsyāmahe

nānandiṣyāmahe

nānantsyāmahe

2

nannandiṣyase

nannantsyase

nanīnandiṣyase

nanīnantsyase

nānandiṣyase

nānantsyase

nannandiṣyāthe

nannantsyāthe

nanīnandiṣyāthe

nanīnantsyāthe

nānandiṣyāthe

nānantsyāthe

nannandiṣyadhve

nannantsyadhve

nanīnandiṣyadhve

nanīnantsyadhve

nānandiṣyadhve

nānantsyadhve

3

nannandiṣyate

nannantsyate

nanīnandiṣyate

nanīnantsyate

nānandiṣyate

nānantsyate

nannandiṣyāte

nannantsyāte

nanīnandiṣyāte

nanīnantsyāte

nānandiṣyāte

nānantsyāte

nannandiṣyāte

nannantsyāte

nanīnandiṣyāte

nanīnantsyāte

nānandiṣyāte

nānantsyāte