Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nand N0nandsIIU13,5радовать
Imperative Mood
P.A.
sg.du.pl.
1

nandāni

nandāva

nandāma

2

nanda

nandatam

nandata

3

nandatu

nandatām

nandantu

sg.du.pl.
1

nandāi

nandāvahai

nandāmahai

2

nandasva

nandethām

nandadhvam

3

nandatām

nandetām

nandantām

Passive Imperative Mood
A.
sg.du.pl.
1

nandyāi

nandyāvahai

nandyāmahai

2

nandyasva

nandyethām

nandyadhvam

3

nandyatām

nandyetām

nandyantām

Desiderative Imperative Mood
P.A.
sg.du.pl.
1

ninandiṣāni

ninantsāni

ninandiṣāva

ninantsāva

ninandiṣāma

ninantsāma

2

ninandiṣa

ninantsa

ninandiṣatam

ninantsatam

ninandiṣata

ninantsata

3

ninandiṣatu

ninantsatu

ninandiṣatām

ninantsatām

ninandiṣantu

ninantsantu

sg.du.pl.
1

ninandiṣāi

ninantsāi

ninandiṣāvahai

ninantsāvahai

ninandiṣāmahai

ninantsāmahai

2

ninandiṣasva

ninantsasva

ninandiṣethām

ninantsethām

ninandiṣadhvam

ninantsadhvam

3

ninandiṣatām

ninantsatām

ninandiṣetām

ninantsetām

ninandiṣantām

ninantsantām

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1

ninandiṣyāi

ninantsyāi

ninandiṣyāvahai

ninantsyāvahai

ninandiṣyāmahai

ninantsyāmahai

2

ninandiṣyasva

ninantsyasva

ninandiṣyethām

ninantsyethām

ninandiṣyadhvam

ninantsyadhvam

3

ninandiṣyatām

ninantsyatām

ninandiṣyetām

ninantsyetām

ninandiṣyantām

ninantsyantām

Causative Imperative Mood
P.A.
sg.du.pl.
1

nandayāni

nandayāva

nandayāma

2

nandaya

nandayatam

nandayata

3

nandayatu

nandayatām

nandayantu

sg.du.pl.
1

nandayāi

nandayāvahai

nandayāmahai

2

nandayasva

nandayethām

nandayadhvam

3

nandayatām

nandayetām

nandayantām

Causative-passive Imperative Mood
A.
sg.du.pl.
1

nandayyāi

nandayyāvahai

nandayyāmahai

2

nandayyasva

nandayyethām

nandayyadhvam

3

nandayyatām

nandayyetām

nandayyantām

Causative-desiderative Imperative Mood
P.A.
sg.du.pl.
1

ninandaysāni

ninandaysāva

ninandaysāma

2

ninandaysa

ninandaysatam

ninandaysata

3

ninandaysatu

ninandaysatām

ninandaysantu

sg.du.pl.
1

ninandaysāi

ninandaysāvahai

ninandaysāmahai

2

ninandaysasva

ninandaysethām

ninandaysadhvam

3

ninandaysatām

ninandaysetām

ninandaysantām

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1

ninandaysyāi

ninandaysyāvahai

ninandaysyāmahai

2

ninandaysyasva

ninandaysyethām

ninandaysyadhvam

3

ninandaysyatām

ninandaysyetām

ninandaysyantām

Causative-intensive Imperative Mood
P.A.
sg.du.pl.
1

nannandayāni

nanīnandayāni

nānandayāni

nannandayāva

nanīnandayāva

nānandayāva

nannandayāma

nanīnandayāma

nānandayāma

2

nannandaya

nanīnandayahi

nānandayahi

nannandayatam

nanīnandayatam

nānandayatam

nannandayata

nanīnandayata

nānandayata

3

nannandayatu

nanīnandayatu

nānandayatu

nannandayatām

nanīnandayatām

nānandayatām

nannandayantu

nanīnandayāntu

nānandayāntu

sg.du.pl.
1

nannandayāi

nanīnandayāi

nānandayāi

nannandayāvahai

nanīnandayāvahai

nānandayāvahai

nannandayāmahai

nanīnandayāmahai

nānandayāmahai

2

nannandayasva

nanīnandayasva

nānandayasva

nannandayethām

nanīnandayāthām

nānandayāthām

nannandayadhvam

nanīnandayadhvam

nānandayadhvam

3

nannandayatām

nanīnandayatām

nānandayatām

nannandayetām

nanīnandayātām

nānandayātām

nannandayantām

nanīnandayāta

nānandayāta

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1

nannandayyāi

nanīnandayyāi

nānandayyāi

nannandayyāvahai

nanīnandayyāvahai

nānandayyāvahai

nannandayyāmahai

nanīnandayyāmahai

nānandayyāmahai

2

nannandayyasva

nanīnandayyasva

nānandayyasva

nannandayyethām

nanīnandayyāthām

nānandayyāthām

nannandayyadhvam

nanīnandayyadhvam

nānandayyadhvam

3

nannandayyatām

nanīnandayyatām

nānandayyatām

nannandayyetām

nanīnandayyātām

nānandayyātām

nannandayyantām

nanīnandayyāta

nānandayyāta

Intensive Imperative Mood
P.A.
sg.du.pl.
1

nannandāni

nanīnandāni

nānandāni

nannandāva

nanīnandāva

nānandāva

nannandāma

nanīnandāma

nānandāma

2

nannanda

nanīnandahi

nānandahi

nannandatam

nanīnandatam

nānandatam

nannandata

nanīnandata

nānandata

3

nannandatu

nanīnandatu

nānandatu

nannandatām

nanīnandatām

nānandatām

nannandantu

nanīnandāntu

nānandāntu

sg.du.pl.
1

nannandāi

nanīnandāi

nānandāi

nannandāvahai

nanīnandāvahai

nānandāvahai

nannandāmahai

nanīnandāmahai

nānandāmahai

2

nannandasva

nanīnandasva

nānandasva

nannandethām

nanīnandāthām

nānandāthām

nannandadhvam

nanīnandadhvam

nānandadhvam

3

nannandatām

nanīnandatām

nānandatām

nannandetām

nanīnandātām

nānandātām

nannandantām

nanīnandāta

nānandāta

Intensive-passive Imperative Mood
A.
sg.du.pl.
1

nannandyāi

nanīnandyāi

nānandyāi

nannandyāvahai

nanīnandyāvahai

nānandyāvahai

nannandyāmahai

nanīnandyāmahai

nānandyāmahai

2

nannandyasva

nanīnandyasva

nānandyasva

nannandyethām

nanīnandyāthām

nānandyāthām

nannandyadhvam

nanīnandyadhvam

nānandyadhvam

3

nannandyatām

nanīnandyatām

nānandyatām

nannandyetām

nanīnandyātām

nānandyātām

nannandyantām

nanīnandyāta

nānandyāta