Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nand N0nandsIIU13,5радовать
Imperfect Tense
P.A.
sg.du.pl.
1

anandam

anandāva

anandāma

2

anandas

anandatam

anandata

3

anandat

anandatām

anandan

sg.du.pl.
1

anande

anandāvahi

anandāmahi

2

anandathās

anandethām

anandadhvam

3

anandata

anandetām

anandanta

Passive Imperfect Tense
A.
sg.du.pl.
1

anandye

anandyāvahi

anandyāmahi

2

anandyathās

anandyethām

anandyadhvam

3

anandyata

anandyetām

anandyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninandiṣam

aninantsam

aninandiṣāva

aninantsāva

aninandiṣāma

aninantsāma

2

aninandiṣas

aninantsas

aninandiṣatam

aninantsatam

aninandiṣata

aninantsata

3

aninandiṣat

aninantsat

aninandiṣatām

aninantsatām

aninandiṣan

aninantsan

sg.du.pl.
1

aninandiṣe

aninantse

aninandiṣāvahi

aninantsāvahi

aninandiṣāmahi

aninantsāmahi

2

aninandiṣathās

aninantsathās

aninandiṣethām

aninantsethām

aninandiṣadhvam

aninantsadhvam

3

aninandiṣata

aninantsata

aninandiṣetām

aninantsetām

aninandiṣanta

aninantsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninandiṣye

aninantsye

aninandiṣyāvahi

aninantsyāvahi

aninandiṣyāmahi

aninantsyāmahi

2

aninandiṣyathās

aninantsyathās

aninandiṣyethām

aninantsyethām

aninandiṣyadhvam

aninantsyadhvam

3

aninandiṣyata

aninantsyata

aninandiṣyetām

aninantsyetām

aninandiṣyanta

aninantsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

anandayam

anandayāva

anandayāma

2

anandayas

anandayatam

anandayata

3

anandayat

anandayatām

anandayan

sg.du.pl.
1

anandaye

anandayāvahi

anandayāmahi

2

anandayathās

anandayethām

anandayadhvam

3

anandayata

anandayetām

anandayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

anandayye

anandayyāvahi

anandayyāmahi

2

anandayyathās

anandayyethām

anandayyadhvam

3

anandayyata

anandayyetām

anandayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninandaysam

aninandaysāva

aninandaysāma

2

aninandaysas

aninandaysatam

aninandaysata

3

aninandaysat

aninandaysatām

aninandaysan

sg.du.pl.
1

aninandayse

aninandaysāvahi

aninandaysāmahi

2

aninandaysathās

aninandaysethām

aninandaysadhvam

3

aninandaysata

aninandaysetām

aninandaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninandaysye

aninandaysyāvahi

aninandaysyāmahi

2

aninandaysyathās

aninandaysyethām

aninandaysyadhvam

3

aninandaysyata

aninandaysyetām

aninandaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

anannandayam

ananīnandayam

anānandayam

anannandayāva

ananīnandayāva

anānandayāva

anannandayāma

ananīnandayāma

anānandayāma

2

anannandayas

ananīnandayas

anānandayas

anannandayatam

ananīnandayatam

anānandayatam

anannandayata

ananīnandayata

anānandayata

3

anannandayat

ananīnandayat

anānandayat

anannandayatām

ananīnandayatām

anānandayatām

anannandayan

ananīnandayānta

anānandayānta

sg.du.pl.
1

anannandaye

ananīnandaye

anānandaye

anannandayāvahi

ananīnandayāvahi

anānandayāvahi

anannandayāmahi

ananīnandayāmahi

anānandayāmahi

2

anannandayathās

ananīnandayathās

anānandayathās

anannandayethām

ananīnandayāthām

anānandayāthām

anannandayadhvam

ananīnandayadhvam

anānandayadhvam

3

anannandayata

ananīnandayata

anānandayata

anannandayetām

ananīnandayātām

anānandayātām

anannandayanta

ananīnandayāta

anānandayāta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anannandayye

ananīnandayye

anānandayye

anannandayyāvahi

ananīnandayyāvahi

anānandayyāvahi

anannandayyāmahi

ananīnandayyāmahi

anānandayyāmahi

2

anannandayyathās

ananīnandayyathās

anānandayyathās

anannandayyethām

ananīnandayyāthām

anānandayyāthām

anannandayyadhvam

ananīnandayyadhvam

anānandayyadhvam

3

anannandayyata

ananīnandayyata

anānandayyata

anannandayyetām

ananīnandayyātām

anānandayyātām

anannandayyanta

ananīnandayyāta

anānandayyāta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

anannandam

ananīnandam

anānandam

anannandāva

ananīnandāva

anānandāva

anannandāma

ananīnandāma

anānandāma

2

anannandas

ananīnandas

anānandas

anannandatam

ananīnandatam

anānandatam

anannandata

ananīnandata

anānandata

3

anannandat

ananīnandat

anānandat

anannandatām

ananīnandatām

anānandatām

anannandan

ananīnandānta

anānandānta

sg.du.pl.
1

anannande

ananīnande

anānande

anannandāvahi

ananīnandāvahi

anānandāvahi

anannandāmahi

ananīnandāmahi

anānandāmahi

2

anannandathās

ananīnandathās

anānandathās

anannandethām

ananīnandāthām

anānandāthām

anannandadhvam

ananīnandadhvam

anānandadhvam

3

anannandata

ananīnandata

anānandata

anannandetām

ananīnandātām

anānandātām

anannandanta

ananīnandāta

anānandāta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anannandye

ananīnandye

anānandye

anannandyāvahi

ananīnandyāvahi

anānandyāvahi

anannandyāmahi

ananīnandyāmahi

anānandyāmahi

2

anannandyathās

ananīnandyathās

anānandyathās

anannandyethām

ananīnandyāthām

anānandyāthām

anannandyadhvam

ananīnandyadhvam

anānandyadhvam

3

anannandyata

ananīnandyata

anānandyata

anannandyetām

ananīnandyātām

anānandyātām

anannandyanta

ananīnandyāta

anānandyāta