Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nand N0nandsIIU13,5радовать
Активное причастие будущего времени
sg.
N

nandiṣyan

nantsyan

nandiṣyat

nantsyat

nandiṣyamāṇas

nantsyamānas

nandiṣyamāṇam

nantsyamānam

Acc

nandiṣyantam

nantsyantam

nandiṣyat

nantsyat

nandiṣyamāṇam

nantsyamānam

I

nandiṣyatā

nantsyatā

nandiṣyatā

nantsyatā

nandiṣyamāṇena

nantsyamānena

D

nandiṣyate

nantsyate

nandiṣyate

nantsyate

nandiṣyamāṇāya

nantsyamānāya

Abl

nandiṣyatas

nantsyatas

nandiṣyatas

nantsyatas

nandiṣyamāṇāt

nantsyamānāt

G

nandiṣyatas

nantsyatas

nandiṣyatas

nantsyatas

nandiṣyamāṇasya

nantsyamānasya

L

nandiṣyati

nantsyati

nandiṣyati

nantsyati

nandiṣyamāṇe

nantsyamāne

V

nandiṣyan

nantsyan

nandiṣyat

nantsyat

nandiṣyamāṇa

nantsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

ninandikṣyan

ninanttsyan

ninandikṣyat

ninanttsyat

ninandikṣyamāṇas

ninanttsyamānas

ninandikṣyamāṇam

ninanttsyamānam

Acc

ninandikṣyantam

ninanttsyantam

ninandikṣyat

ninanttsyat

ninandikṣyamāṇam

ninanttsyamānam

I

ninandikṣyatā

ninanttsyatā

ninandikṣyatā

ninanttsyatā

ninandikṣyamāṇena

ninanttsyamānena

D

ninandikṣyate

ninanttsyate

ninandikṣyate

ninanttsyate

ninandikṣyamāṇāya

ninanttsyamānāya

Abl

ninandikṣyatas

ninanttsyatas

ninandikṣyatas

ninanttsyatas

ninandikṣyamāṇāt

ninanttsyamānāt

G

ninandikṣyatas

ninanttsyatas

ninandikṣyatas

ninanttsyatas

ninandikṣyamāṇasya

ninanttsyamānasya

L

ninandikṣyati

ninanttsyati

ninandikṣyati

ninanttsyati

ninandikṣyamāṇe

ninanttsyamāne

V

ninandikṣyan

ninanttsyan

ninandikṣyat

ninanttsyat

ninandikṣyamāṇa

ninanttsyamāna

Каузативное Активное причастие будущего времени
sg.
N

nandaysyan

nandaysyat

nandaysyamānas

nandaysyamānam

Acc

nandaysyantam

nandaysyat

nandaysyamānam

I

nandaysyatā

nandaysyatā

nandaysyamānena

D

nandaysyate

nandaysyate

nandaysyamānāya

Abl

nandaysyatas

nandaysyatas

nandaysyamānāt

G

nandaysyatas

nandaysyatas

nandaysyamānasya

L

nandaysyati

nandaysyati

nandaysyamāne

V

nandaysyan

nandaysyat

nandaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

nannandiṣyan

nannantsyan

nanīnandiṣyan

nanīnantsyan

nānandiṣyan

nānantsyan

nannandiṣyat

nannantsyat

nanīnandiṣyat

nanīnantsyat

nānandiṣyat

nānantsyat

nannandiṣyamāṇas

nannantsyamānas

nanīnandiṣyamāṇas

nanīnantsyamānas

nānandiṣyamāṇas

nānantsyamānas

nannandiṣyamāṇam

nannantsyamānam

nanīnandiṣyamāṇam

nanīnantsyamānam

nānandiṣyamāṇam

nānantsyamānam

Acc

nannandiṣyantam

nannantsyantam

nanīnandiṣyantam

nanīnantsyantam

nānandiṣyantam

nānantsyantam

nannandiṣyat

nannantsyat

nanīnandiṣyat

nanīnantsyat

nānandiṣyat

nānantsyat

nannandiṣyamāṇam

nannantsyamānam

nanīnandiṣyamāṇam

nanīnantsyamānam

nānandiṣyamāṇam

nānantsyamānam

I

nannandiṣyatā

nannantsyatā

nanīnandiṣyatā

nanīnantsyatā

nānandiṣyatā

nānantsyatā

nannandiṣyatā

nannantsyatā

nanīnandiṣyatā

nanīnantsyatā

nānandiṣyatā

nānantsyatā

nannandiṣyamāṇena

nannantsyamānena

nanīnandiṣyamāṇena

nanīnantsyamānena

nānandiṣyamāṇena

nānantsyamānena

D

nannandiṣyate

nannantsyate

nanīnandiṣyate

nanīnantsyate

nānandiṣyate

nānantsyate

nannandiṣyate

nannantsyate

nanīnandiṣyate

nanīnantsyate

nānandiṣyate

nānantsyate

nannandiṣyamāṇāya

nannantsyamānāya

nanīnandiṣyamāṇāya

nanīnantsyamānāya

nānandiṣyamāṇāya

nānantsyamānāya

Abl

nannandiṣyatas

nannantsyatas

nanīnandiṣyatas

nanīnantsyatas

nānandiṣyatas

nānantsyatas

nannandiṣyatas

nannantsyatas

nanīnandiṣyatas

nanīnantsyatas

nānandiṣyatas

nānantsyatas

nannandiṣyamāṇāt

nannantsyamānāt

nanīnandiṣyamāṇāt

nanīnantsyamānāt

nānandiṣyamāṇāt

nānantsyamānāt

G

nannandiṣyatas

nannantsyatas

nanīnandiṣyatas

nanīnantsyatas

nānandiṣyatas

nānantsyatas

nannandiṣyatas

nannantsyatas

nanīnandiṣyatas

nanīnantsyatas

nānandiṣyatas

nānantsyatas

nannandiṣyamāṇasya

nannantsyamānasya

nanīnandiṣyamāṇasya

nanīnantsyamānasya

nānandiṣyamāṇasya

nānantsyamānasya

L

nannandiṣyati

nannantsyati

nanīnandiṣyati

nanīnantsyati

nānandiṣyati

nānantsyati

nannandiṣyati

nannantsyati

nanīnandiṣyati

nanīnantsyati

nānandiṣyati

nānantsyati

nannandiṣyamāṇe

nannantsyamāne

nanīnandiṣyamāṇe

nanīnantsyamāne

nānandiṣyamāṇe

nānantsyamāne

V

nannandiṣyan

nannantsyan

nanīnandiṣyan

nanīnantsyan

nānandiṣyan

nānantsyan

nannandiṣyat

nannantsyat

nanīnandiṣyat

nanīnantsyat

nānandiṣyat

nānantsyat

nannandiṣyamāṇa

nannantsyamāna

nanīnandiṣyamāṇa

nanīnantsyamāna

nānandiṣyamāṇa

nānantsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

ninandaytsyan

ninandaytsyat

ninandaytsyamānas

ninandaytsyamānam

Acc

ninandaytsyantam

ninandaytsyat

ninandaytsyamānam

I

ninandaytsyatā

ninandaytsyatā

ninandaytsyamānena

D

ninandaytsyate

ninandaytsyate

ninandaytsyamānāya

Abl

ninandaytsyatas

ninandaytsyatas

ninandaytsyamānāt

G

ninandaytsyatas

ninandaytsyatas

ninandaytsyamānasya

L

ninandaytsyati

ninandaytsyati

ninandaytsyamāne

V

ninandaytsyan

ninandaytsyat

ninandaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

nannandaysyan

nanīnandaysyan

nānandaysyan

nannandaysyat

nanīnandaysyat

nānandaysyat

nannandaysyamānas

nanīnandaysyamānas

nānandaysyamānas

nannandaysyamānam

nanīnandaysyamānam

nānandaysyamānam

Acc

nannandaysyantam

nanīnandaysyantam

nānandaysyantam

nannandaysyat

nanīnandaysyat

nānandaysyat

nannandaysyamānam

nanīnandaysyamānam

nānandaysyamānam

I

nannandaysyatā

nanīnandaysyatā

nānandaysyatā

nannandaysyatā

nanīnandaysyatā

nānandaysyatā

nannandaysyamānena

nanīnandaysyamānena

nānandaysyamānena

D

nannandaysyate

nanīnandaysyate

nānandaysyate

nannandaysyate

nanīnandaysyate

nānandaysyate

nannandaysyamānāya

nanīnandaysyamānāya

nānandaysyamānāya

Abl

nannandaysyatas

nanīnandaysyatas

nānandaysyatas

nannandaysyatas

nanīnandaysyatas

nānandaysyatas

nannandaysyamānāt

nanīnandaysyamānāt

nānandaysyamānāt

G

nannandaysyatas

nanīnandaysyatas

nānandaysyatas

nannandaysyatas

nanīnandaysyatas

nānandaysyatas

nannandaysyamānasya

nanīnandaysyamānasya

nānandaysyamānasya

L

nannandaysyati

nanīnandaysyati

nānandaysyati

nannandaysyati

nanīnandaysyati

nānandaysyati

nannandaysyamāne

nanīnandaysyamāne

nānandaysyamāne

V

nannandaysyan

nanīnandaysyan

nānandaysyan

nannandaysyat

nanīnandaysyat

nānandaysyat

nannandaysyamāna

nanīnandaysyamāna

nānandaysyamāna