Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nand N0nandsIIU13,5радовать
Причастие настоящего времени
sg.
N

nandan

nandat

nandamānas

nandamānam

Acc

nandantam

nandat

nandamānam

I

nandatā

nandatā

nandamānena

D

nandate

nandate

nandamānāya

Abl

nandatas

nandatas

nandamānāt

G

nandatas

nandatas

nandamānasya

L

nandati

nandati

nandamāne

V

nandan

nandat

nandamāna

Дезидеративное Причастие настоящего времени
sg.
N

ninandiṣan

ninantsan

ninandiṣat

ninantsat

ninandiṣamānas

ninantsamānas

ninandiṣamānam

ninantsamānam

Acc

ninandiṣantam

ninantsantam

ninandiṣat

ninantsat

ninandiṣamānam

ninantsamānam

I

ninandiṣatā

ninantsatā

ninandiṣatā

ninantsatā

ninandiṣamānena

ninantsamānena

D

ninandiṣate

ninantsate

ninandiṣate

ninantsate

ninandiṣamānāya

ninantsamānāya

Abl

ninandiṣatas

ninantsatas

ninandiṣatas

ninantsatas

ninandiṣamānāt

ninantsamānāt

G

ninandiṣatas

ninantsatas

ninandiṣatas

ninantsatas

ninandiṣamānasya

ninantsamānasya

L

ninandiṣati

ninantsati

ninandiṣati

ninantsati

ninandiṣamāne

ninantsamāne

V

ninandiṣan

ninantsan

ninandiṣat

ninantsat

ninandiṣamāna

ninantsamāna

Каузативное Причастие настоящего времени
sg.
N

nandayan

nandayat

nandayamānas

nandayamānam

Acc

nandayantam

nandayat

nandayamānam

I

nandayatā

nandayatā

nandayamānena

D

nandayate

nandayate

nandayamānāya

Abl

nandayatas

nandayatas

nandayamānāt

G

nandayatas

nandayatas

nandayamānasya

L

nandayati

nandayati

nandayamāne

V

nandayan

nandayat

nandayamāna

Интенсивное Причастие настоящего времени
sg.
N

nannandan

nanīnandan

nānandan

nannandat

nanīnandat

nānandat

nannandamānas

nanīnandamānas

nānandamānas

nannandamānam

nanīnandamānam

nānandamānam

Acc

nannandantam

nanīnandantam

nānandantam

nannandat

nanīnandat

nānandat

nannandamānam

nanīnandamānam

nānandamānam

I

nannandatā

nanīnandatā

nānandatā

nannandatā

nanīnandatā

nānandatā

nannandamānena

nanīnandamānena

nānandamānena

D

nannandate

nanīnandate

nānandate

nannandate

nanīnandate

nānandate

nannandamānāya

nanīnandamānāya

nānandamānāya

Abl

nannandatas

nanīnandatas

nānandatas

nannandatas

nanīnandatas

nānandatas

nannandamānāt

nanīnandamānāt

nānandamānāt

G

nannandatas

nanīnandatas

nānandatas

nannandatas

nanīnandatas

nānandatas

nannandamānasya

nanīnandamānasya

nānandamānasya

L

nannandati

nanīnandati

nānandati

nannandati

nanīnandati

nānandati

nannandamāne

nanīnandamāne

nānandamāne

V

nannandan

nanīnandan

nānandan

nannandat

nanīnandat

nānandat

nannandamāna

nanīnandamāna

nānandamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ninandaysan

ninandaysat

ninandaysamānas

ninandaysamānam

Acc

ninandaysantam

ninandaysat

ninandaysamānam

I

ninandaysatā

ninandaysatā

ninandaysamānena

D

ninandaysate

ninandaysate

ninandaysamānāya

Abl

ninandaysatas

ninandaysatas

ninandaysamānāt

G

ninandaysatas

ninandaysatas

ninandaysamānasya

L

ninandaysati

ninandaysati

ninandaysamāne

V

ninandaysan

ninandaysat

ninandaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

nannandayan

nanīnandayan

nānandayan

nannandayat

nanīnandayat

nānandayat

nannandayamānas

nanīnandayamānas

nānandayamānas

nannandayamānam

nanīnandayamānam

nānandayamānam

Acc

nannandayantam

nanīnandayantam

nānandayantam

nannandayat

nanīnandayat

nānandayat

nannandayamānam

nanīnandayamānam

nānandayamānam

I

nannandayatā

nanīnandayatā

nānandayatā

nannandayatā

nanīnandayatā

nānandayatā

nannandayamānena

nanīnandayamānena

nānandayamānena

D

nannandayate

nanīnandayate

nānandayate

nannandayate

nanīnandayate

nānandayate

nannandayamānāya

nanīnandayamānāya

nānandayamānāya

Abl

nannandayatas

nanīnandayatas

nānandayatas

nannandayatas

nanīnandayatas

nānandayatas

nannandayamānāt

nanīnandayamānāt

nānandayamānāt

G

nannandayatas

nanīnandayatas

nānandayatas

nannandayatas

nanīnandayatas

nānandayatas

nannandayamānasya

nanīnandayamānasya

nānandayamānasya

L

nannandayati

nanīnandayati

nānandayati

nannandayati

nanīnandayati

nānandayati

nannandayamāne

nanīnandayamāne

nānandayamāne

V

nannandayan

nanīnandayan

nānandayan

nannandayat

nanīnandayat

nānandayat

nannandayamāna

nanīnandayamāna

nānandayamāna