Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
paṇ N0paṇsIIU13,5торговаться
Пассивное причастие будущего времени / причастие долженствования
sg.
N

panatas

panīnīyīs

panāyyas

panenyas

panitavyas

pantavyas

pānitavyas

pāntavyas

panitvas

pantvas

panatam

panīnīyīm

panāyyam

panenyam

panitavyam

pantavyam

pānitavyam

pāntavyam

panitvam

pantvam

Acc

panatam

panīnīyīm

panāyyam

panenyam

panitavyam

pantavyam

pānitavyam

pāntavyam

panitvam

pantvam

panatam

panīnīyīm

panāyyam

panenyam

panitavyam

pantavyam

pānitavyam

pāntavyam

panitvam

pantvam

I

panatena

panīnīyīna

panāyyena

panenyena

panitavyena

pantavyena

pānitavyena

pāntavyena

panitvena

pantvena

panatena

panīnīyīna

panāyyena

panenyena

panitavyena

pantavyena

pānitavyena

pāntavyena

panitvena

pantvena

D

panatāya

panīnīyyaya

panāyyāya

panenyāya

panitavyāya

pantavyāya

pānitavyāya

pāntavyāya

panitvāya

pantvāya

panatāya

panīnīyyaya

panāyyāya

panenyāya

panitavyāya

pantavyāya

pānitavyāya

pāntavyāya

panitvāya

pantvāya

Abl

panatāt

panīnīyyat

panāyyāt

panenyāt

panitavyāt

pantavyāt

pānitavyāt

pāntavyāt

panitvāt

pantvāt

panatāt

panīnīyyat

panāyyāt

panenyāt

panitavyāt

pantavyāt

pānitavyāt

pāntavyāt

panitvāt

pantvāt

G

panatasya

panīnīyīṣya

panāyyasya

panenyasya

panitavyasya

pantavyasya

pānitavyasya

pāntavyasya

panitvasya

pantvasya

panatasya

panīnīyīṣya

panāyyasya

panenyasya

panitavyasya

pantavyasya

pānitavyasya

pāntavyasya

panitvasya

pantvasya

L

panate

panīnīyī

panāyye

panenye

panitavye

pantavye

pānitavye

pāntavye

panitve

pantve

panate

panīnīyī

panāyye

panenye

panitavye

pantavye

pānitavye

pāntavye

panitve

pantve

V

panata

panīnīyī

panāyya

panenya

panitavya

pantavya

pānitavya

pāntavya

panitva

pantva

panata

panīnīyī

panāyya

panenya

panitavya

pantavya

pānitavya

pāntavya

panitva

pantva

Дезидеративное Пассивное причастие будущего времени
sg.
N

pipaniṣatas

pipaṃsatas

pipaniṣīnīyīs

pipaṃsīnīyīs

pipaniṣṭavyas

pipaṃstavyas

pipaniṣṭavyas

pipaṃstavyas

pipaniṣatam

pipaṃsatam

pipaniṣīnīyīm

pipaṃsīnīyīm

pipaniṣṭavyam

pipaṃstavyam

pipaniṣṭavyam

pipaṃstavyam

Acc

pipaniṣatam

pipaṃsatam

pipaniṣīnīyīm

pipaṃsīnīyīm

pipaniṣṭavyam

pipaṃstavyam

pipaniṣṭavyam

pipaṃstavyam

pipaniṣatam

pipaṃsatam

pipaniṣīnīyīm

pipaṃsīnīyīm

pipaniṣṭavyam

pipaṃstavyam

pipaniṣṭavyam

pipaṃstavyam

I

pipaniṣatena

pipaṃsatena

pipaniṣīnīyīna

pipaṃsīnīyīna

pipaniṣṭavyena

pipaṃstavyena

pipaniṣṭavyena

pipaṃstavyena

pipaniṣatena

pipaṃsatena

pipaniṣīnīyīna

pipaṃsīnīyīna

pipaniṣṭavyena

pipaṃstavyena

pipaniṣṭavyena

pipaṃstavyena

D

pipaniṣatāya

pipaṃsatāya

pipaniṣīnīyyaya

pipaṃsīnīyyaya

pipaniṣṭavyāya

pipaṃstavyāya

pipaniṣṭavyāya

pipaṃstavyāya

pipaniṣatāya

pipaṃsatāya

pipaniṣīnīyyaya

pipaṃsīnīyyaya

pipaniṣṭavyāya

pipaṃstavyāya

pipaniṣṭavyāya

pipaṃstavyāya

Abl

pipaniṣatāt

pipaṃsatāt

pipaniṣīnīyyat

pipaṃsīnīyyat

pipaniṣṭavyāt

pipaṃstavyāt

pipaniṣṭavyāt

pipaṃstavyāt

pipaniṣatāt

pipaṃsatāt

pipaniṣīnīyyat

pipaṃsīnīyyat

pipaniṣṭavyāt

pipaṃstavyāt

pipaniṣṭavyāt

pipaṃstavyāt

G

pipaniṣatasya

pipaṃsatasya

pipaniṣīnīyīṣya

pipaṃsīnīyīṣya

pipaniṣṭavyasya

pipaṃstavyasya

pipaniṣṭavyasya

pipaṃstavyasya

pipaniṣatasya

pipaṃsatasya

pipaniṣīnīyīṣya

pipaṃsīnīyīṣya

pipaniṣṭavyasya

pipaṃstavyasya

pipaniṣṭavyasya

pipaṃstavyasya

L

pipaniṣate

pipaṃsate

pipaniṣīnīyī

pipaṃsīnīyī

pipaniṣṭavye

pipaṃstavye

pipaniṣṭavye

pipaṃstavye

pipaniṣate

pipaṃsate

pipaniṣīnīyī

pipaṃsīnīyī

pipaniṣṭavye

pipaṃstavye

pipaniṣṭavye

pipaṃstavye

V

pipaniṣata

pipaṃsata

pipaniṣīnīyī

pipaṃsīnīyī

pipaniṣṭavya

pipaṃstavya

pipaniṣṭavya

pipaṃstavya

pipaniṣata

pipaṃsata

pipaniṣīnīyī

pipaṃsīnīyī

pipaniṣṭavya

pipaṃstavya

pipaniṣṭavya

pipaṃstavya

Каузативное Пассивное причастие будущего времени
sg.
N

panatas

pānīnīyīs

pantavyas

pānāytavyas

panatam

pānīnīyīm

pantavyam

pānāytavyam

Acc

panatam

pānīnīyīm

pantavyam

pānāytavyam

panatam

pānīnīyīm

pantavyam

pānāytavyam

I

panatena

pānīnīyīna

pantavyena

pānāytavyena

panatena

pānīnīyīna

pantavyena

pānāytavyena

D

panatāya

pānīnīyyaya

pantavyāya

pānāytavyāya

panatāya

pānīnīyyaya

pantavyāya

pānāytavyāya

Abl

panatāt

pānīnīyyat

pantavyāt

pānāytavyāt

panatāt

pānīnīyyat

pantavyāt

pānāytavyāt

G

panatasya

pānīnīyīṣya

pantavyasya

pānāytavyasya

panatasya

pānīnīyīṣya

pantavyasya

pānāytavyasya

L

panate

pānīnīyī

pantavye

pānāytavye

panate

pānīnīyī

pantavye

pānāytavye

V

panata

pānīnīyī

pantavya

pānāytavya

panata

pānīnīyī

pantavya

pānāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

pampanatas

pampanīnīyīs

pampanitavyas

pampantavyas

pampānitavyas

pampāntavyas

pampanatam

pampanīnīyīm

pampanitavyam

pampantavyam

pampānitavyam

pampāntavyam

Acc

pampanatam

pampanīnīyīm

pampanitavyam

pampantavyam

pampānitavyam

pampāntavyam

pampanatam

pampanīnīyīm

pampanitavyam

pampantavyam

pampānitavyam

pampāntavyam

I

pampanatena

pampanīnīyīna

pampanitavyena

pampantavyena

pampānitavyena

pampāntavyena

pampanatena

pampanīnīyīna

pampanitavyena

pampantavyena

pampānitavyena

pampāntavyena

D

pampanatāya

pampanīnīyyaya

pampanitavyāya

pampantavyāya

pampānitavyāya

pampāntavyāya

pampanatāya

pampanīnīyyaya

pampanitavyāya

pampantavyāya

pampānitavyāya

pampāntavyāya

Abl

pampanatāt

pampanīnīyyat

pampanitavyāt

pampantavyāt

pampānitavyāt

pampāntavyāt

pampanatāt

pampanīnīyyat

pampanitavyāt

pampantavyāt

pampānitavyāt

pampāntavyāt

G

pampanatasya

pampanīnīyīṣya

pampanitavyasya

pampantavyasya

pampānitavyasya

pampāntavyasya

pampanatasya

pampanīnīyīṣya

pampanitavyasya

pampantavyasya

pampānitavyasya

pampāntavyasya

L

pampanate

pampanīnīyī

pampanitavye

pampantavye

pampānitavye

pampāntavye

pampanate

pampanīnīyī

pampanitavye

pampantavye

pampānitavye

pampāntavye

V

pampanata

pampanīnīyī

pampanitavya

pampantavya

pampānitavya

pampāntavya

pampanata

pampanīnīyī

pampanitavya

pampantavya

pampānitavya

pampāntavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

pipanaysatas

pipānaysīnīyīs

pipanaystavyas

pipānaystavyas

pipanaysatam

pipānaysīnīyīm

pipanaystavyam

pipānaystavyam

Acc

pipanaysatam

pipānaysīnīyīm

pipanaystavyam

pipānaystavyam

pipanaysatam

pipānaysīnīyīm

pipanaystavyam

pipānaystavyam

I

pipanaysatena

pipānaysīnīyīna

pipanaystavyena

pipānaystavyena

pipanaysatena

pipānaysīnīyīna

pipanaystavyena

pipānaystavyena

D

pipanaysatāya

pipānaysīnīyyaya

pipanaystavyāya

pipānaystavyāya

pipanaysatāya

pipānaysīnīyyaya

pipanaystavyāya

pipānaystavyāya

Abl

pipanaysatāt

pipānaysīnīyyat

pipanaystavyāt

pipānaystavyāt

pipanaysatāt

pipānaysīnīyyat

pipanaystavyāt

pipānaystavyāt

G

pipanaysatasya

pipānaysīnīyīṣya

pipanaystavyasya

pipānaystavyasya

pipanaysatasya

pipānaysīnīyīṣya

pipanaystavyasya

pipānaystavyasya

L

pipanaysate

pipānaysīnīyī

pipanaystavye

pipānaystavye

pipanaysate

pipānaysīnīyī

pipanaystavye

pipānaystavye

V

pipanaysata

pipānaysīnīyī

pipanaystavya

pipānaystavya

pipanaysata

pipānaysīnīyī

pipanaystavya

pipānaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

pampanatas

pampānīnīyīs

pampantavyas

pampānāytavyas

pampanatam

pampānīnīyīm

pampantavyam

pampānāytavyam

Acc

pampanatam

pampānīnīyīm

pampantavyam

pampānāytavyam

pampanatam

pampānīnīyīm

pampantavyam

pampānāytavyam

I

pampanatena

pampānīnīyīna

pampantavyena

pampānāytavyena

pampanatena

pampānīnīyīna

pampantavyena

pampānāytavyena

D

pampanatāya

pampānīnīyyaya

pampantavyāya

pampānāytavyāya

pampanatāya

pampānīnīyyaya

pampantavyāya

pampānāytavyāya

Abl

pampanatāt

pampānīnīyyat

pampantavyāt

pampānāytavyāt

pampanatāt

pampānīnīyyat

pampantavyāt

pampānāytavyāt

G

pampanatasya

pampānīnīyīṣya

pampantavyasya

pampānāytavyasya

pampanatasya

pampānīnīyīṣya

pampantavyasya

pampānāytavyasya

L

pampanate

pampānīnīyī

pampantavye

pampānāytavye

pampanate

pampānīnīyī

pampantavye

pampānāytavye

V

pampanata

pampānīnīyī

pampantavya

pampānāytavya

pampanata

pampānīnīyī

pampantavya

pampānāytavya