Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
paṇ N0paṇsIIU13,5торговаться
Причастие настоящего времени
sg.
N

panan

panat

panamānas

panamānam

Acc

panantam

panat

panamānam

I

panatā

panatā

panamānena

D

panate

panate

panamānāya

Abl

panatas

panatas

panamānāt

G

panatas

panatas

panamānasya

L

panati

panati

panamāne

V

panan

panat

panamāna

Дезидеративное Причастие настоящего времени
sg.
N

pipaniṣan

pipaṃsan

pipaniṣat

pipaṃsat

pipaniṣamānas

pipaṃsamānas

pipaniṣamānam

pipaṃsamānam

Acc

pipaniṣantam

pipaṃsantam

pipaniṣat

pipaṃsat

pipaniṣamānam

pipaṃsamānam

I

pipaniṣatā

pipaṃsatā

pipaniṣatā

pipaṃsatā

pipaniṣamānena

pipaṃsamānena

D

pipaniṣate

pipaṃsate

pipaniṣate

pipaṃsate

pipaniṣamānāya

pipaṃsamānāya

Abl

pipaniṣatas

pipaṃsatas

pipaniṣatas

pipaṃsatas

pipaniṣamānāt

pipaṃsamānāt

G

pipaniṣatas

pipaṃsatas

pipaniṣatas

pipaṃsatas

pipaniṣamānasya

pipaṃsamānasya

L

pipaniṣati

pipaṃsati

pipaniṣati

pipaṃsati

pipaniṣamāne

pipaṃsamāne

V

pipaniṣan

pipaṃsan

pipaniṣat

pipaṃsat

pipaniṣamāna

pipaṃsamāna

Каузативное Причастие настоящего времени
sg.
N

panayan

pānayan

panayat

pānayat

panayamānas

pānayamānas

panayamānam

pānayamānam

Acc

panayantam

pānayantam

panayat

pānayat

panayamānam

pānayamānam

I

panayatā

pānayatā

panayatā

pānayatā

panayamānena

pānayamānena

D

panayate

pānayate

panayate

pānayate

panayamānāya

pānayamānāya

Abl

panayatas

pānayatas

panayatas

pānayatas

panayamānāt

pānayamānāt

G

panayatas

pānayatas

panayatas

pānayatas

panayamānasya

pānayamānasya

L

panayati

pānayati

panayati

pānayati

panayamāne

pānayamāne

V

panayan

pānayan

panayat

pānayat

panayamāna

pānayamāna

Интенсивное Причастие настоящего времени
sg.
N

pampanan

pampanat

pampanamānas

pampanamānam

Acc

pampanantam

pampanat

pampanamānam

I

pampanatā

pampanatā

pampanamānena

D

pampanate

pampanate

pampanamānāya

Abl

pampanatas

pampanatas

pampanamānāt

G

pampanatas

pampanatas

pampanamānasya

L

pampanati

pampanati

pampanamāne

V

pampanan

pampanat

pampanamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

pipanaysan

pipānaysan

pipanaysat

pipānaysat

pipanaysamānas

pipānaysamānas

pipanaysamānam

pipānaysamānam

Acc

pipanaysantam

pipānaysantam

pipanaysat

pipānaysat

pipanaysamānam

pipānaysamānam

I

pipanaysatā

pipānaysatā

pipanaysatā

pipānaysatā

pipanaysamānena

pipānaysamānena

D

pipanaysate

pipānaysate

pipanaysate

pipānaysate

pipanaysamānāya

pipānaysamānāya

Abl

pipanaysatas

pipānaysatas

pipanaysatas

pipānaysatas

pipanaysamānāt

pipānaysamānāt

G

pipanaysatas

pipānaysatas

pipanaysatas

pipānaysatas

pipanaysamānasya

pipānaysamānasya

L

pipanaysati

pipānaysati

pipanaysati

pipānaysati

pipanaysamāne

pipānaysamāne

V

pipanaysan

pipānaysan

pipanaysat

pipānaysat

pipanaysamāna

pipānaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

pampanayan

pampānayan

pampanayat

pampānayat

pampanayamānas

pampānayamānas

pampanayamānam

pampānayamānam

Acc

pampanayantam

pampānayantam

pampanayat

pampānayat

pampanayamānam

pampānayamānam

I

pampanayatā

pampānayatā

pampanayatā

pampānayatā

pampanayamānena

pampānayamānena

D

pampanayate

pampānayate

pampanayate

pampānayate

pampanayamānāya

pampānayamānāya

Abl

pampanayatas

pampānayatas

pampanayatas

pampānayatas

pampanayamānāt

pampānayamānāt

G

pampanayatas

pampānayatas

pampanayatas

pampānayatas

pampanayamānasya

pampānayamānasya

L

pampanayati

pampānayati

pampanayati

pampānayati

pampanayamāne

pampānayamāne

V

pampanayan

pampānayan

pampanayat

pampānayat

pampanayamāna

pampānayamāna