Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
phaṇ N0phaṇsIIP15возникать
Perfect Tense
P.
sg.du.pl.
1

paphāna

paphana

paphanva

phenva

paphanma

phenma

2

paphanitha

paphantha

paphanathur

phenathur

paphana

phena

3

paphāna

paphanatur

phenatur

paphanus

phenus

Optative Perfect Tense
P.
sg.du.pl.
1

paphanyāyam

paphanyāva

paphanyāma

2

paphanyās

paphanyātam

paphanyāta

3

paphanyāt

paphanyātām

paphanyāyur

Imperative Perfect Tense
P.
sg.du.pl.
1

paphanāni

paphanāva

paphanāma

2

paphandhi

paphanitam

paphantam

paphanita

paphanta

3

paphanitu

paphantu

paphanitām

paphantām

paphanantu

Subjunctive Perfect Tense
P.
sg.du.pl.
1

paphanam

paphanāmi

paphanāva

paphanāvas

paphanāma

paphanāmas

2

paphanas

paphanasi

paphanatam

paphanathas

paphanata

paphanatha

3

paphanat

paphanati

paphanatām

paphanatas

paphanānta

paphanānti

Plusquamperfect Tense
P.
sg.du.pl.
1

paphanam

apaphanam

paphanva

apaphanva

paphanma

apaphanma

2

paphanis

paphan

apaphanis

apaphan

paphanitam

paphantam

apaphanitam

apaphantam

paphanita

paphanta

apaphanita

apaphanta

3

paphanit

paphan

apaphanit

apaphan

paphanitām

paphantām

apaphanitām

apaphantām

paphananta

apaphananta

Активное причастие
sg.
N

paphanvās

paphanvas

Acc

paphanvāsam

paphanvas

I

paphanuṣā

paphanuṣā

D

paphanuṣe

paphanuṣe

Abl

paphanuṣas

paphanuṣas

G

paphanuṣas

paphanuṣas

L

paphanuṣi

paphanuṣi

V

paphanvas

paphanvas