Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhaṇ N0bhaṇsIIP11,3,5говорить
Imperative Mood
P.
sg.du.pl.
1

bhanāni

bhanāva

bhanāma

2

bhana

bhanatam

bhanata

3

bhanatu

bhanatām

bhanantu

Passive Imperative Mood
A.
sg.du.pl.
1
2
3
Desiderative Imperative Mood
P.
sg.du.pl.
1

bibhaniṣāni

bibhaṃsāni

bibhaniṣāva

bibhaṃsāva

bibhaniṣāma

bibhaṃsāma

2

bibhaniṣa

bibhaṃsa

bibhaniṣatam

bibhaṃsatam

bibhaniṣata

bibhaṃsata

3

bibhaniṣatu

bibhaṃsatu

bibhaniṣatām

bibhaṃsatām

bibhaniṣantu

bibhaṃsantu

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Causative Imperative Mood
P.
sg.du.pl.
1

bhanayāni

bhānayāni

bhanayāva

bhānayāva

bhanayāma

bhānayāma

2

bhanaya

bhānayahi

bhanayatam

bhānayatam

bhanayata

bhānayata

3

bhanayatu

bhānayatu

bhanayatām

bhānayatām

bhanayantu

bhānayāntu

Causative-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Causative-desiderative Imperative Mood
P.
sg.du.pl.
1

bibhanaysāni

bibhānaysāni

bibhanaysāva

bibhānaysāva

bibhanaysāma

bibhānaysāma

2

bibhanaysa

bibhānaysahi

bibhanaysatam

bibhānaysatam

bibhanaysata

bibhānaysata

3

bibhanaysatu

bibhānaysatu

bibhanaysatām

bibhānaysatām

bibhanaysantu

bibhānaysāntu

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Causative-intensive Imperative Mood
P.
sg.du.pl.
1

bambhanayāni

bambhānayāni

bambhanayāva

bambhānayāva

bambhanayāma

bambhānayāma

2

bambhanaya

bambhānayahi

bambhanayatam

bambhānayatam

bambhanayata

bambhānayata

3

bambhanayatu

bambhānayatu

bambhanayatām

bambhānayatām

bambhanayantu

bambhānayāntu

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Intensive Imperative Mood
P.
sg.du.pl.
1

bambhanāni

bambhanāva

bambhanāma

2

bambhana

bambhanatam

bambhanata

3

bambhanatu

bambhanatām

bambhanantu

Intensive-passive Imperative Mood
A.
sg.du.pl.
1
2
3