Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhaṇ N0bhaṇsIIP11,3,5говорить
Причастие настоящего времени
sg.
N

bhanan

bhanat

Acc

bhanantam

bhanat

I

bhanatā

bhanatā

D

bhanate

bhanate

Abl

bhanatas

bhanatas

G

bhanatas

bhanatas

L

bhanati

bhanati

V

bhanan

bhanat

Дезидеративное Причастие настоящего времени
sg.
N

bibhaniṣan

bibhaṃsan

bibhaniṣat

bibhaṃsat

Acc

bibhaniṣantam

bibhaṃsantam

bibhaniṣat

bibhaṃsat

I

bibhaniṣatā

bibhaṃsatā

bibhaniṣatā

bibhaṃsatā

D

bibhaniṣate

bibhaṃsate

bibhaniṣate

bibhaṃsate

Abl

bibhaniṣatas

bibhaṃsatas

bibhaniṣatas

bibhaṃsatas

G

bibhaniṣatas

bibhaṃsatas

bibhaniṣatas

bibhaṃsatas

L

bibhaniṣati

bibhaṃsati

bibhaniṣati

bibhaṃsati

V

bibhaniṣan

bibhaṃsan

bibhaniṣat

bibhaṃsat

Каузативное Причастие настоящего времени
sg.
N

bhanayan

bhānayan

bhanayat

bhānayat

Acc

bhanayantam

bhānayantam

bhanayat

bhānayat

I

bhanayatā

bhānayatā

bhanayatā

bhānayatā

D

bhanayate

bhānayate

bhanayate

bhānayate

Abl

bhanayatas

bhānayatas

bhanayatas

bhānayatas

G

bhanayatas

bhānayatas

bhanayatas

bhānayatas

L

bhanayati

bhānayati

bhanayati

bhānayati

V

bhanayan

bhānayan

bhanayat

bhānayat

Интенсивное Причастие настоящего времени
sg.
N

bambhanan

bambhanat

Acc

bambhanantam

bambhanat

I

bambhanatā

bambhanatā

D

bambhanate

bambhanate

Abl

bambhanatas

bambhanatas

G

bambhanatas

bambhanatas

L

bambhanati

bambhanati

V

bambhanan

bambhanat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

bibhanaysan

bibhānaysan

bibhanaysat

bibhānaysat

Acc

bibhanaysantam

bibhānaysantam

bibhanaysat

bibhānaysat

I

bibhanaysatā

bibhānaysatā

bibhanaysatā

bibhānaysatā

D

bibhanaysate

bibhānaysate

bibhanaysate

bibhānaysate

Abl

bibhanaysatas

bibhānaysatas

bibhanaysatas

bibhānaysatas

G

bibhanaysatas

bibhānaysatas

bibhanaysatas

bibhānaysatas

L

bibhanaysati

bibhānaysati

bibhanaysati

bibhānaysati

V

bibhanaysan

bibhānaysan

bibhanaysat

bibhānaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

bambhanayan

bambhānayan

bambhanayat

bambhānayat

Acc

bambhanayantam

bambhānayantam

bambhanayat

bambhānayat

I

bambhanayatā

bambhānayatā

bambhanayatā

bambhānayatā

D

bambhanayate

bambhānayate

bambhanayate

bambhānayate

Abl

bambhanayatas

bambhānayatas

bambhanayatas

bambhānayatas

G

bambhanayatas

bambhānayatas

bambhanayatas

bambhānayatas

L

bambhanayati

bambhānayati

bambhanayati

bambhānayati

V

bambhanayan

bambhānayan

bambhanayat

bambhānayat