Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhan N0bhan0IIU15говорить
Imperfect Tense
P.A.
sg.du.pl.
1

abhanam

abhanāva

abhanāma

2

abhanas

abhanatam

abhanata

3

abhanat

abhanatām

abhanan

sg.du.pl.
1

abhane

abhanāvahi

abhanāmahi

2

abhanathās

abhanethām

abhanadhvam

3

abhanata

abhanetām

abhananta

Passive Imperfect Tense
A.
sg.du.pl.
1

abhanye

abhanyāvahi

abhanyāmahi

2

abhanyathās

abhanyethām

abhanyadhvam

3

abhanyata

abhanyetām

abhanyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

abibhaṃsam

abibhaṃsāva

abibhaṃsāma

2

abibhaṃsas

abibhaṃsatam

abibhaṃsata

3

abibhaṃsat

abibhaṃsatām

abibhaṃsan

sg.du.pl.
1

abibhaṃse

abibhaṃsāvahi

abibhaṃsāmahi

2

abibhaṃsathās

abibhaṃsethām

abibhaṃsadhvam

3

abibhaṃsata

abibhaṃsetām

abibhaṃsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

abibhaṃsye

abibhaṃsyāvahi

abibhaṃsyāmahi

2

abibhaṃsyathās

abibhaṃsyethām

abibhaṃsyadhvam

3

abibhaṃsyata

abibhaṃsyetām

abibhaṃsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

abhanayam

abhānayam

abhanayāva

abhānayāva

abhanayāma

abhānayāma

2

abhanayas

abhānayas

abhanayatam

abhānayatam

abhanayata

abhānayata

3

abhanayat

abhānayat

abhanayatām

abhānayatām

abhanayan

abhānayānta

sg.du.pl.
1

abhanaye

abhānaye

abhanayāvahi

abhānayāvahi

abhanayāmahi

abhānayāmahi

2

abhanayathās

abhānayathās

abhanayethām

abhānayāthām

abhanayadhvam

abhānayadhvam

3

abhanayata

abhānayata

abhanayetām

abhānayātām

abhanayanta

abhānayāta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

abhanayye

abhānayye

abhanayyāvahi

abhānayyāvahi

abhanayyāmahi

abhānayyāmahi

2

abhanayyathās

abhānayyathās

abhanayyethām

abhānayyāthām

abhanayyadhvam

abhānayyadhvam

3

abhanayyata

abhānayyata

abhanayyetām

abhānayyātām

abhanayyanta

abhānayyāta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

abibhanaysam

abibhānaysam

abibhanaysāva

abibhānaysāva

abibhanaysāma

abibhānaysāma

2

abibhanaysas

abibhānaysas

abibhanaysatam

abibhānaysatam

abibhanaysata

abibhānaysata

3

abibhanaysat

abibhānaysat

abibhanaysatām

abibhānaysatām

abibhanaysan

abibhānaysānta

sg.du.pl.
1

abibhanayse

abibhānayse

abibhanaysāvahi

abibhānaysāvahi

abibhanaysāmahi

abibhānaysāmahi

2

abibhanaysathās

abibhānaysathās

abibhanaysethām

abibhānaysāthām

abibhanaysadhvam

abibhānaysadhvam

3

abibhanaysata

abibhānaysata

abibhanaysetām

abibhānaysātām

abibhanaysanta

abibhānaysāta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

abibhanaysye

abibhānaysye

abibhanaysyāvahi

abibhānaysyāvahi

abibhanaysyāmahi

abibhānaysyāmahi

2

abibhanaysyathās

abibhānaysyathās

abibhanaysyethām

abibhānaysyāthām

abibhanaysyadhvam

abibhānaysyadhvam

3

abibhanaysyata

abibhānaysyata

abibhanaysyetām

abibhānaysyātām

abibhanaysyanta

abibhānaysyāta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

abambhanayam

abāmbhānayam

abambhanayāva

abāmbhānayāva

abambhanayāma

abāmbhānayāma

2

abambhanayas

abāmbhānayas

abambhanayatam

abāmbhānayatam

abambhanayata

abāmbhānayata

3

abambhanayat

abāmbhānayat

abambhanayatām

abāmbhānayatām

abambhanayan

abāmbhānayānta

sg.du.pl.
1

abambhanaye

abāmbhānaye

abambhanayāvahi

abāmbhānayāvahi

abambhanayāmahi

abāmbhānayāmahi

2

abambhanayathās

abāmbhānayathās

abambhanayethām

abāmbhānayāthām

abambhanayadhvam

abāmbhānayadhvam

3

abambhanayata

abāmbhānayata

abambhanayetām

abāmbhānayātām

abambhanayanta

abāmbhānayāta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

abambhanayye

abāmbhānayye

abambhanayyāvahi

abāmbhānayyāvahi

abambhanayyāmahi

abāmbhānayyāmahi

2

abambhanayyathās

abāmbhānayyathās

abambhanayyethām

abāmbhānayyāthām

abambhanayyadhvam

abāmbhānayyadhvam

3

abambhanayyata

abāmbhānayyata

abambhanayyetām

abāmbhānayyātām

abambhanayyanta

abāmbhānayyāta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

abambhanam

abambhanāva

abambhanāma

2

abambhanas

abambhanatam

abambhanata

3

abambhanat

abambhanatām

abambhanan

sg.du.pl.
1

abambhane

abambhanāvahi

abambhanāmahi

2

abambhanathās

abambhanethām

abambhanadhvam

3

abambhanata

abambhanetām

abambhananta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

abambhanye

abambhanyāvahi

abambhanyāmahi

2

abambhanyathās

abambhanyethām

abambhanyadhvam

3

abambhanyata

abambhanyetām

abambhanyanta