Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ran 2 N0ransIIP15звонить
Пассивное причастие прошедшего времени
sg.
N

ranitas

rantas

ranitam

rantam

Acc

ranitam

rantam

ranitam

rantam

I

ranitena

rantena

ranitena

rantena

D

ranitāya

rantāya

ranitāya

rantāya

Abl

ranitāt

rantāt

ranitāt

rantāt

G

ranitasya

rantasya

ranitasya

rantasya

L

ranite

rante

ranite

rante

V

ranita

ranta

ranita

ranta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

riraniṣṭas

riraṃstas

riraniṣṭam

riraṃstam

Acc

riraniṣṭam

riraṃstam

riraniṣṭam

riraṃstam

I

riraniṣṭena

riraṃstena

riraniṣṭena

riraṃstena

D

riraniṣṭāya

riraṃstāya

riraniṣṭāya

riraṃstāya

Abl

riraniṣṭāt

riraṃstāt

riraniṣṭāt

riraṃstāt

G

riraniṣṭasya

riraṃstasya

riraniṣṭasya

riraṃstasya

L

riraniṣṭe

riraṃste

riraniṣṭe

riraṃste

V

riraniṣṭa

riraṃsta

riraniṣṭa

riraṃsta

Каузативное Пассивное причастие прошедшего времени
sg.
N

rantas

rāntas

rantam

rāntam

Acc

rantam

rāntam

rantam

rāntam

I

rantena

rāntena

rantena

rāntena

D

rantāya

rāntāya

rantāya

rāntāya

Abl

rantāt

rāntāt

rantāt

rāntāt

G

rantasya

rāntasya

rantasya

rāntasya

L

rante

rānte

rante

rānte

V

ranta

rānta

ranta

rānta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

ranranitas

ranrantas

ranranitam

ranrantam

Acc

ranranitam

ranrantam

ranranitam

ranrantam

I

ranranitena

ranrantena

ranranitena

ranrantena

D

ranranitāya

ranrantāya

ranranitāya

ranrantāya

Abl

ranranitāt

ranrantāt

ranranitāt

ranrantāt

G

ranranitasya

ranrantasya

ranranitasya

ranrantasya

L

ranranite

ranrante

ranranite

ranrante

V

ranranita

ranranta

ranranita

ranranta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

riranaystas

rirānaystas

riranaystam

rirānaystam

Acc

riranaystam

rirānaystam

riranaystam

rirānaystam

I

riranaystena

rirānaystena

riranaystena

rirānaystena

D

riranaystāya

rirānaystāya

riranaystāya

rirānaystāya

Abl

riranaystāt

rirānaystāt

riranaystāt

rirānaystāt

G

riranaystasya

rirānaystasya

riranaystasya

rirānaystasya

L

riranayste

rirānayste

riranayste

rirānayste

V

riranaysta

rirānaysta

riranaysta

rirānaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

ranrantas

rānrāntas

ranrantam

rānrāntam

Acc

ranrantam

rānrāntam

ranrantam

rānrāntam

I

ranrantena

rānrāntena

ranrantena

rānrāntena

D

ranrantāya

rānrāntāya

ranrantāya

rānrāntāya

Abl

ranrantāt

rānrāntāt

ranrantāt

rānrāntāt

G

ranrantasya

rānrāntasya

ranrantasya

rānrāntasya

L

ranrante

rānrānte

ranrante

rānrānte

V

ranranta

rānrānta

ranranta

rānrānta