Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ran 2 N0ransIIP15звонить
Причастие настоящего времени
sg.
N

ranan

ranat

Acc

ranantam

ranat

I

ranatā

ranatā

D

ranate

ranate

Abl

ranatas

ranatas

G

ranatas

ranatas

L

ranati

ranati

V

ranan

ranat

Дезидеративное Причастие настоящего времени
sg.
N

riraniṣan

riraṃsan

riraniṣat

riraṃsat

Acc

riraniṣantam

riraṃsantam

riraniṣat

riraṃsat

I

riraniṣatā

riraṃsatā

riraniṣatā

riraṃsatā

D

riraniṣate

riraṃsate

riraniṣate

riraṃsate

Abl

riraniṣatas

riraṃsatas

riraniṣatas

riraṃsatas

G

riraniṣatas

riraṃsatas

riraniṣatas

riraṃsatas

L

riraniṣati

riraṃsati

riraniṣati

riraṃsati

V

riraniṣan

riraṃsan

riraniṣat

riraṃsat

Каузативное Причастие настоящего времени
sg.
N

ranayan

rānayan

ranayat

rānayat

Acc

ranayantam

rānayantam

ranayat

rānayat

I

ranayatā

rānayatā

ranayatā

rānayatā

D

ranayate

rānayate

ranayate

rānayate

Abl

ranayatas

rānayatas

ranayatas

rānayatas

G

ranayatas

rānayatas

ranayatas

rānayatas

L

ranayati

rānayati

ranayati

rānayati

V

ranayan

rānayan

ranayat

rānayat

Интенсивное Причастие настоящего времени
sg.
N

ranranan

ranranat

Acc

ranranantam

ranranat

I

ranranatā

ranranatā

D

ranranate

ranranate

Abl

ranranatas

ranranatas

G

ranranatas

ranranatas

L

ranranati

ranranati

V

ranranan

ranranat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

riranaysan

rirānaysan

riranaysat

rirānaysat

Acc

riranaysantam

rirānaysantam

riranaysat

rirānaysat

I

riranaysatā

rirānaysatā

riranaysatā

rirānaysatā

D

riranaysate

rirānaysate

riranaysate

rirānaysate

Abl

riranaysatas

rirānaysatas

riranaysatas

rirānaysatas

G

riranaysatas

rirānaysatas

riranaysatas

rirānaysatas

L

riranaysati

rirānaysati

riranaysati

rirānaysati

V

riranaysan

rirānaysan

riranaysat

rirānaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

ranranayan

rānrānayan

ranranayat

rānrānayat

Acc

ranranayantam

rānrānayantam

ranranayat

rānrānayat

I

ranranayatā

rānrānayatā

ranranayatā

rānrānayatā

D

ranranayate

rānrānayate

ranranayate

rānrānayate

Abl

ranranayatas

rānrānayatas

ranranayatas

rānrānayatas

G

ranranayatas

rānrānayatas

ranranayatas

rānrānayatas

L

ranranayati

rānrānayati

ranranayati

rānrānayati

V

ranranayan

rānrānayan

ranranayat

rānrānayat