Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Aorist
P.A.
sg.du.pl.
1

avandam

avandva

avandva

avandma

avandma

2

avan

avanttam

avanttam

avantta

avantta

3

avan

avanttām

avanttām

avandanta

sg.du.pl.
1

avandi

avandi

avandvahi

avandmahi

2

avantthās

avandāthām

avanddhvam

3

avantta

avandātām

Desiderative Aorist
P.A.
sg.du.pl.
1

avivantsyam

avivantsīva

avivantsīma

2

avivantsīs

avivantsītam

avivantsīta

3

avivantsīt

avivantsītām

avivantsyanta

sg.du.pl.
1

avivantsī

avivantsīvahi

avivantsīmahi

2

avivantsīthās

avivantsyāthām

avivantsīdhvam

3

avivantsīta

avivantsyātām

avivantsyata

Causative Aorist
P.A.
sg.du.pl.
1

avandayyam

avandayīva

avandayīma

2

avandayīs

avandayītam

avandayīta

3

avandayīt

avandayītām

avandayyanta

sg.du.pl.
1

avandayī

avandayīvahi

avandayīmahi

2

avandayīthās

avandayyāthām

avandayīdhvam

3

avandayīta

avandayyātām

avandayyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

avivandaysyam

avivandaysīva

avivandaysīma

2

avivandaysīs

avivandaysītam

avivandaysīta

3

avivandaysīt

avivandaysītām

avivandaysyanta

sg.du.pl.
1

avivandaysī

avivandaysīvahi

avivandaysīmahi

2

avivandaysīthās

avivandaysyāthām

avivandaysīdhvam

3

avivandaysīta

avivandaysyātām

avivandaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

avanvandayam

avanvandāysam

avanvandayva

avanvandayva

avanvandāysva

avanvandayma

avanvandayma

avanvandāysma

2

avanvanday

avanvandāysīs

avanvandaytam

avanvandaytam

avanvandāystam

avanvandayta

avanvandayta

avanvandāysta

3

avanvanday

avanvandāysīt

avanvandaytām

avanvandaytām

avanvandāystām

avanvandayanta

avanvandāysanta

sg.du.pl.
1

avanvandayi

avanvandayi

avanvandaysi

avanvandaysi

avanvandayvahi

avanvandaysvahi

avanvandaysvahi

avanvandaymahi

avanvandaysmahi

avanvandaysmahi

2

avanvandaythās

avanvandaysthās

avanvandaysthās

avanvandayāthām

avanvandaysāthām

avanvandaysāthām

avanvandaydhvam

avanvandaydhvam

avanvandaydhvam

3

avanvandayta

avanvandaysta

avanvandaysta

avanvandayātām

avanvandaysātām

avanvandaysātām

avanvanday

avanvandaysata

Intensive Aorist
P.A.
sg.du.pl.
1

avanvandam

avānvāntsam

avanvandva

avanvandva

avānvāntsva

avanvandma

avanvandma

avānvāntsma

2

avanvan

avānvāntsīs

avanvanttam

avanvanttam

avānvānttam

avanvantta

avanvantta

avānvāntta

3

avanvan

avānvāntsīt

avanvanttām

avanvanttām

avānvānttām

avanvandanta

avānvāntsanta

sg.du.pl.
1

avanvandi

avanvandi

avanvantsi

avanvantsi

avanvandvahi

avanvantsvahi

avanvantsvahi

avanvandmahi

avanvantsmahi

avanvantsmahi

2

avanvantthās

avanvantthās

avanvantthās

avanvandāthām

avanvantsāthām

avanvantsāthām

avanvanddhvam

avanvantdhvam

avanvantdhvam

3

avanvantta

avanvantta

avanvantta

avanvandātām

avanvantsātām

avanvantsātām

avanvan

avanvantsata