Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Subjunctive Aorist
P.A.
sg.du.pl.
1

vandam

vandāmi

vandāva

vandāvas

vandāma

vandāmas

2

vandas

vandasi

vandatam

vandathas

vandata

vandatha

3

vandat

vandati

vandatām

vandatas

vandānta

vandānti

sg.du.pl.
1

vande

vandāi

vandāvahi

vandāvahe

vandāmahi

vandāmahe

2

vandathās

vandase

vandāthām

vandāthe

vandadhvam

vandadhve

3

vandata

vandate

vandātām

vandāte

vandāta

vandāte

Desiderative Subjunctive Aorist
P.A.
sg.du.pl.
1

vivandiṣyam

vivantsyam

vivandiṣyāmi

vivantsyāmi

vivandiṣyāva

vivantsyāva

vivandiṣyāvas

vivantsyāvas

vivandiṣyāma

vivantsyāma

vivandiṣyāmas

vivantsyāmas

2

vivandiṣyas

vivantsyas

vivandiṣyasi

vivantsyasi

vivandiṣyatam

vivantsyatam

vivandiṣyathas

vivantsyathas

vivandiṣyata

vivantsyata

vivandiṣyatha

vivantsyatha

3

vivandiṣyat

vivantsyat

vivandiṣyati

vivantsyati

vivandiṣyatām

vivantsyatām

vivandiṣyatas

vivantsyatas

vivandiṣyānta

vivantsyānta

vivandiṣyānti

vivantsyānti

sg.du.pl.
1

vivandiṣye

vivantsye

vivandiṣyāi

vivantsyāi

vivandiṣyāvahi

vivantsyāvahi

vivandiṣyāvahe

vivantsyāvahe

vivandiṣyāmahi

vivantsyāmahi

vivandiṣyāmahe

vivantsyāmahe

2

vivandiṣyathās

vivantsyathās

vivandiṣyase

vivantsyase

vivandiṣyāthām

vivantsyāthām

vivandiṣyāthe

vivantsyāthe

vivandiṣyadhvam

vivantsyadhvam

vivandiṣyadhve

vivantsyadhve

3

vivandiṣyata

vivantsyata

vivandiṣyate

vivantsyate

vivandiṣyātām

vivantsyātām

vivandiṣyāte

vivantsyāte

vivandiṣyāta

vivantsyāta

vivandiṣyāte

vivantsyāte

Causative Subjunctive Aorist
P.A.
sg.du.pl.
1

vandayyam

vandayyāmi

vandayyāva

vandayyāvas

vandayyāma

vandayyāmas

2

vandayyas

vandayyasi

vandayyatam

vandayyathas

vandayyata

vandayyatha

3

vandayyat

vandayyati

vandayyatām

vandayyatas

vandayyānta

vandayyānti

sg.du.pl.
1

vandayye

vandayyāi

vandayyāvahi

vandayyāvahe

vandayyāmahi

vandayyāmahe

2

vandayyathās

vandayyase

vandayyāthām

vandayyāthe

vandayyadhvam

vandayyadhve

3

vandayyata

vandayyate

vandayyātām

vandayyāte

vandayyāta

vandayyāte

Causative-desiderative Subjunctive Aorist
P.A.
sg.du.pl.
1

vivandaysyam

vivandaysyāmi

vivandaysyāva

vivandaysyāvas

vivandaysyāma

vivandaysyāmas

2

vivandaysyas

vivandaysyasi

vivandaysyatam

vivandaysyathas

vivandaysyata

vivandaysyatha

3

vivandaysyat

vivandaysyati

vivandaysyatām

vivandaysyatas

vivandaysyānta

vivandaysyānti

sg.du.pl.
1

vivandaysye

vivandaysyāi

vivandaysyāvahi

vivandaysyāvahe

vivandaysyāmahi

vivandaysyāmahe

2

vivandaysyathās

vivandaysyase

vivandaysyāthām

vivandaysyāthe

vivandaysyadhvam

vivandaysyadhve

3

vivandaysyata

vivandaysyate

vivandaysyātām

vivandaysyāte

vivandaysyāta

vivandaysyāte

Causative-intensive Subjunctive Aorist
P.A.
sg.du.pl.
1

vanvandayam

vanvandāysam

vanvandayāmi

vanvandāysāmi

vanvandayāva

vanvandāysāva

vanvandayāvas

vanvandāysāvas

vanvandayāma

vanvandāysāma

vanvandayāmas

vanvandāysāmas

2

vanvandayas

vanvandāysas

vanvandayasi

vanvandāysasi

vanvandayatam

vanvandāysatam

vanvandayathas

vanvandāysathas

vanvandayata

vanvandāysata

vanvandayatha

vanvandāysatha

3

vanvandayat

vanvandāysat

vanvandayati

vanvandāysati

vanvandayatām

vanvandāysatām

vanvandayatas

vanvandāysatas

vanvandayānta

vanvandāysānta

vanvandayānti

vanvandāysānti

sg.du.pl.
1

vanvandaye

vanvandayse

vanvandayse

vanvandayāi

vanvandaysāi

vanvandaysāi

vanvandayāvahi

vanvandaysāvahi

vanvandaysāvahi

vanvandayāvahe

vanvandaysāvahe

vanvandaysāvahe

vanvandayāmahi

vanvandaysāmahi

vanvandaysāmahi

vanvandayāmahe

vanvandaysāmahe

vanvandaysāmahe

2

vanvandayathās

vanvandaysathās

vanvandaysathās

vanvandayase

vanvandaysase

vanvandaysase

vanvandayāthām

vanvandaysāthām

vanvandaysāthām

vanvandayāthe

vanvandaysāthe

vanvandaysāthe

vanvandayadhvam

vanvandaysadhvam

vanvandaysadhvam

vanvandayadhve

vanvandaysadhve

vanvandaysadhve

3

vanvandayata

vanvandaysata

vanvandaysata

vanvandayate

vanvandaysate

vanvandaysate

vanvandayātām

vanvandaysātām

vanvandaysātām

vanvandayāte

vanvandaysāte

vanvandaysāte

vanvandayāta

vanvandaysāta

vanvandaysāta

vanvandayāte

vanvandaysāte

vanvandaysāte

Intensive Subjunctive Aorist
P.A.
sg.du.pl.
1

vanvandam

vānvāndiṣam

vānvāntsam

vanvandāmi

vānvāndiṣāmi

vānvāntsāmi

vanvandāva

vānvāndiṣāva

vānvāntsāva

vanvandāvas

vānvāndiṣāvas

vānvāntsāvas

vanvandāma

vānvāndiṣāma

vānvāntsāma

vanvandāmas

vānvāndiṣāmas

vānvāntsāmas

2

vanvandas

vānvāndiṣas

vānvāntsas

vanvandasi

vānvāndiṣasi

vānvāntsasi

vanvandatam

vānvāndiṣatam

vānvāntsatam

vanvandathas

vānvāndiṣathas

vānvāntsathas

vanvandata

vānvāndiṣata

vānvāntsata

vanvandatha

vānvāndiṣatha

vānvāntsatha

3

vanvandat

vānvāndiṣat

vānvāntsat

vanvandati

vānvāndiṣati

vānvāntsati

vanvandatām

vānvāndiṣatām

vānvāntsatām

vanvandatas

vānvāndiṣatas

vānvāntsatas

vanvandānta

vānvāndiṣānta

vānvāntsānta

vanvandānti

vānvāndiṣānti

vānvāntsānti

sg.du.pl.
1

vanvande

vanvandiṣe

vanvantse

vanvandiṣe

vanvantse

vanvandāi

vanvandiṣāi

vanvantsāi

vanvandiṣāi

vanvantsāi

vanvandāvahi

vanvandiṣāvahi

vanvantsāvahi

vanvandiṣāvahi

vanvantsāvahi

vanvandāvahe

vanvandiṣāvahe

vanvantsāvahe

vanvandiṣāvahe

vanvantsāvahe

vanvandāmahi

vanvandiṣāmahi

vanvantsāmahi

vanvandiṣāmahi

vanvantsāmahi

vanvandāmahe

vanvandiṣāmahe

vanvantsāmahe

vanvandiṣāmahe

vanvantsāmahe

2

vanvandathās

vanvandiṣathās

vanvantsathās

vanvandiṣathās

vanvantsathās

vanvandase

vanvandiṣase

vanvantsase

vanvandiṣase

vanvantsase

vanvandāthām

vanvandiṣāthām

vanvantsāthām

vanvandiṣāthām

vanvantsāthām

vanvandāthe

vanvandiṣāthe

vanvantsāthe

vanvandiṣāthe

vanvantsāthe

vanvandadhvam

vanvandiṣadhvam

vanvantsadhvam

vanvandiṣadhvam

vanvantsadhvam

vanvandadhve

vanvandiṣadhve

vanvantsadhve

vanvandiṣadhve

vanvantsadhve

3

vanvandata

vanvandiṣata

vanvantsata

vanvandiṣata

vanvantsata

vanvandate

vanvandiṣate

vanvantsate

vanvandiṣate

vanvantsate

vanvandātām

vanvandiṣātām

vanvantsātām

vanvandiṣātām

vanvantsātām

vanvandāte

vanvandiṣāte

vanvantsāte

vanvandiṣāte

vanvantsāte

vanvandāta

vanvandiṣāta

vanvantsāta

vanvandiṣāta

vanvantsāta

vanvandāte

vanvandiṣāte

vanvantsāte

vanvandiṣāte

vanvantsāte