Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Imperfect Tense
P.A.
sg.du.pl.
1

avandam

avandāva

avandāma

2

avandas

avandatam

avandata

3

avandat

avandatām

avandan

sg.du.pl.
1

avande

avandāvahi

avandāmahi

2

avandathās

avandethām

avandadhvam

3

avandata

avandetām

avandanta

Passive Imperfect Tense
A.
sg.du.pl.
1

avandye

avandyāvahi

avandyāmahi

2

avandyathās

avandyethām

avandyadhvam

3

avandyata

avandyetām

avandyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

avivandiṣam

avivantsam

avivandiṣāva

avivantsāva

avivandiṣāma

avivantsāma

2

avivandiṣas

avivantsas

avivandiṣatam

avivantsatam

avivandiṣata

avivantsata

3

avivandiṣat

avivantsat

avivandiṣatām

avivantsatām

avivandiṣan

avivantsan

sg.du.pl.
1

avivandiṣe

avivantse

avivandiṣāvahi

avivantsāvahi

avivandiṣāmahi

avivantsāmahi

2

avivandiṣathās

avivantsathās

avivandiṣethām

avivantsethām

avivandiṣadhvam

avivantsadhvam

3

avivandiṣata

avivantsata

avivandiṣetām

avivantsetām

avivandiṣanta

avivantsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

avivandiṣye

avivantsye

avivandiṣyāvahi

avivantsyāvahi

avivandiṣyāmahi

avivantsyāmahi

2

avivandiṣyathās

avivantsyathās

avivandiṣyethām

avivantsyethām

avivandiṣyadhvam

avivantsyadhvam

3

avivandiṣyata

avivantsyata

avivandiṣyetām

avivantsyetām

avivandiṣyanta

avivantsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

avandayam

avandayāva

avandayāma

2

avandayas

avandayatam

avandayata

3

avandayat

avandayatām

avandayan

sg.du.pl.
1

avandaye

avandayāvahi

avandayāmahi

2

avandayathās

avandayethām

avandayadhvam

3

avandayata

avandayetām

avandayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

avandayye

avandayyāvahi

avandayyāmahi

2

avandayyathās

avandayyethām

avandayyadhvam

3

avandayyata

avandayyetām

avandayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

avivandaysam

avivandaysāva

avivandaysāma

2

avivandaysas

avivandaysatam

avivandaysata

3

avivandaysat

avivandaysatām

avivandaysan

sg.du.pl.
1

avivandayse

avivandaysāvahi

avivandaysāmahi

2

avivandaysathās

avivandaysethām

avivandaysadhvam

3

avivandaysata

avivandaysetām

avivandaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

avivandaysye

avivandaysyāvahi

avivandaysyāmahi

2

avivandaysyathās

avivandaysyethām

avivandaysyadhvam

3

avivandaysyata

avivandaysyetām

avivandaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

avanvandayam

avanīvandayam

avāvandayam

avanvandayāva

avanīvandayāva

avāvandayāva

avanvandayāma

avanīvandayāma

avāvandayāma

2

avanvandayas

avanīvandayas

avāvandayas

avanvandayatam

avanīvandayatam

avāvandayatam

avanvandayata

avanīvandayata

avāvandayata

3

avanvandayat

avanīvandayat

avāvandayat

avanvandayatām

avanīvandayatām

avāvandayatām

avanvandayan

avanīvandayānta

avāvandayānta

sg.du.pl.
1

avanvandaye

avanīvandaye

avāvandaye

avanvandayāvahi

avanīvandayāvahi

avāvandayāvahi

avanvandayāmahi

avanīvandayāmahi

avāvandayāmahi

2

avanvandayathās

avanīvandayathās

avāvandayathās

avanvandayethām

avanīvandayāthām

avāvandayāthām

avanvandayadhvam

avanīvandayadhvam

avāvandayadhvam

3

avanvandayata

avanīvandayata

avāvandayata

avanvandayetām

avanīvandayātām

avāvandayātām

avanvandayanta

avanīvandayāta

avāvandayāta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

avanvandayye

avanīvandayye

avāvandayye

avanvandayyāvahi

avanīvandayyāvahi

avāvandayyāvahi

avanvandayyāmahi

avanīvandayyāmahi

avāvandayyāmahi

2

avanvandayyathās

avanīvandayyathās

avāvandayyathās

avanvandayyethām

avanīvandayyāthām

avāvandayyāthām

avanvandayyadhvam

avanīvandayyadhvam

avāvandayyadhvam

3

avanvandayyata

avanīvandayyata

avāvandayyata

avanvandayyetām

avanīvandayyātām

avāvandayyātām

avanvandayyanta

avanīvandayyāta

avāvandayyāta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

avanvandam

avanīvandam

avāvandam

avanvandāva

avanīvandāva

avāvandāva

avanvandāma

avanīvandāma

avāvandāma

2

avanvandas

avanīvandas

avāvandas

avanvandatam

avanīvandatam

avāvandatam

avanvandata

avanīvandata

avāvandata

3

avanvandat

avanīvandat

avāvandat

avanvandatām

avanīvandatām

avāvandatām

avanvandan

avanīvandānta

avāvandānta

sg.du.pl.
1

avanvande

avanīvande

avāvande

avanvandāvahi

avanīvandāvahi

avāvandāvahi

avanvandāmahi

avanīvandāmahi

avāvandāmahi

2

avanvandathās

avanīvandathās

avāvandathās

avanvandethām

avanīvandāthām

avāvandāthām

avanvandadhvam

avanīvandadhvam

avāvandadhvam

3

avanvandata

avanīvandata

avāvandata

avanvandetām

avanīvandātām

avāvandātām

avanvandanta

avanīvandāta

avāvandāta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

avanvandye

avanīvandye

avāvandye

avanvandyāvahi

avanīvandyāvahi

avāvandyāvahi

avanvandyāmahi

avanīvandyāmahi

avāvandyāmahi

2

avanvandyathās

avanīvandyathās

avāvandyathās

avanvandyethām

avanīvandyāthām

avāvandyāthām

avanvandyadhvam

avanīvandyadhvam

avāvandyadhvam

3

avanvandyata

avanīvandyata

avāvandyata

avanvandyetām

avanīvandyātām

avāvandyātām

avanvandyanta

avanīvandyāta

avāvandyāta