Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Optative Mood
P.A.
sg.du.pl.
1

vandeyam

vandeva

vandema

2

vandes

vandetam

vandeta

3

vandet

vandetām

vandayur

sg.du.pl.
1

vandeya

vandevahi

vandemahi

2

vandethās

vandeyāthām

vandedhvam

3

vandeta

vandeyātām

vanderan

Passive Optative Mood
A.
sg.du.pl.
1

vandyeya

vandyevahi

vandyemahi

2

vandyethās

vandyeyāthām

vandyedhvam

3

vandyeta

vandyeyātām

vandyeran

Desiderative Optative Mood
P.A.
sg.du.pl.
1

vivandiṣeyam

vivantseyam

vivandiṣeva

vivantseva

vivandiṣema

vivantsema

2

vivandiṣes

vivantses

vivandiṣetam

vivantsetam

vivandiṣeta

vivantseta

3

vivandiṣet

vivantset

vivandiṣetām

vivantsetām

vivandiṣayur

vivantsayur

sg.du.pl.
1

vivandiṣeya

vivantseya

vivandiṣevahi

vivantsevahi

vivandiṣemahi

vivantsemahi

2

vivandiṣethās

vivantsethās

vivandiṣeyāthām

vivantseyāthām

vivandiṣedhvam

vivantsedhvam

3

vivandiṣeta

vivantseta

vivandiṣeyātām

vivantseyātām

vivandiṣeran

vivantseran

Desiderative-passive Optative Mood
A.
sg.du.pl.
1

vivandiṣyeya

vivantsyeya

vivandiṣyevahi

vivantsyevahi

vivandiṣyemahi

vivantsyemahi

2

vivandiṣyethās

vivantsyethās

vivandiṣyeyāthām

vivantsyeyāthām

vivandiṣyedhvam

vivantsyedhvam

3

vivandiṣyeta

vivantsyeta

vivandiṣyeyātām

vivantsyeyātām

vivandiṣyeran

vivantsyeran

Causative Optative Mood
P.A.
sg.du.pl.
1

vandayeyam

vandayeva

vandayema

2

vandayes

vandayetam

vandayeta

3

vandayet

vandayetām

vandayayur

sg.du.pl.
1

vandayeya

vandayevahi

vandayemahi

2

vandayethās

vandayeyāthām

vandayedhvam

3

vandayeta

vandayeyātām

vandayeran

Causative-passive Optative Mood
A.
sg.du.pl.
1

vandayyeya

vandayyevahi

vandayyemahi

2

vandayyethās

vandayyeyāthām

vandayyedhvam

3

vandayyeta

vandayyeyātām

vandayyeran

Causative-desiderative Optative Mood
P.A.
sg.du.pl.
1

vivandayseyam

vivandayseva

vivandaysema

2

vivandayses

vivandaysetam

vivandayseta

3

vivandayset

vivandaysetām

vivandaysayur

sg.du.pl.
1

vivandayseya

vivandaysevahi

vivandaysemahi

2

vivandaysethās

vivandayseyāthām

vivandaysedhvam

3

vivandayseta

vivandayseyātām

vivandayseran

Causative-desiderative-passive Optative Mood
A.
sg.du.pl.
1

vivandaysyeya

vivandaysyevahi

vivandaysyemahi

2

vivandaysyethās

vivandaysyeyāthām

vivandaysyedhvam

3

vivandaysyeta

vivandaysyeyātām

vivandaysyeran

Causative-intensive Optative Mood
P.A.
sg.du.pl.
1

vanvandayeyam

vanīvandayayāyam

vāvandayayāyam

vanvandayeva

vanīvandayayāva

vāvandayayāva

vanvandayema

vanīvandayayāma

vāvandayayāma

2

vanvandayes

vanīvandayayās

vāvandayayās

vanvandayetam

vanīvandayayātam

vāvandayayātam

vanvandayeta

vanīvandayayāta

vāvandayayāta

3

vanvandayet

vanīvandayayāt

vāvandayayāt

vanvandayetām

vanīvandayayātām

vāvandayayātām

vanvandayayur

vanīvandayayur

vāvandayayur

sg.du.pl.
1

vanvandayeya

vanīvandayeya

vāvandayeya

vanvandayevahi

vanīvandayevahi

vāvandayevahi

vanvandayemahi

vanīvandayemahi

vāvandayemahi

2

vanvandayethās

vanīvandayethās

vāvandayethās

vanvandayeyāthām

vanīvandayeyāthām

vāvandayeyāthām

vanvandayedhvam

vanīvandayedhvam

vāvandayedhvam

3

vanvandayeta

vanīvandayeta

vāvandayeta

vanvandayeyātām

vanīvandayeyātām

vāvandayeyātām

vanvandayeran

vanīvandayeran

vāvandayeran

Causative-intensive-passive Optative Mood
A.
sg.du.pl.
1

vanvandayyeya

vanīvandayyeya

vāvandayyeya

vanvandayyevahi

vanīvandayyevahi

vāvandayyevahi

vanvandayyemahi

vanīvandayyemahi

vāvandayyemahi

2

vanvandayyethās

vanīvandayyethās

vāvandayyethās

vanvandayyeyāthām

vanīvandayyeyāthām

vāvandayyeyāthām

vanvandayyedhvam

vanīvandayyedhvam

vāvandayyedhvam

3

vanvandayyeta

vanīvandayyeta

vāvandayyeta

vanvandayyeyātām

vanīvandayyeyātām

vāvandayyeyātām

vanvandayyeran

vanīvandayyeran

vāvandayyeran

Intensive Optative Mood
P.A.
sg.du.pl.
1

vanvandeyam

vanīvandayāyam

vāvandayāyam

vanvandeva

vanīvandayāva

vāvandayāva

vanvandema

vanīvandayāma

vāvandayāma

2

vanvandes

vanīvandayās

vāvandayās

vanvandetam

vanīvandayātam

vāvandayātam

vanvandeta

vanīvandayāta

vāvandayāta

3

vanvandet

vanīvandayāt

vāvandayāt

vanvandetām

vanīvandayātām

vāvandayātām

vanvandayur

vanīvandayur

vāvandayur

sg.du.pl.
1

vanvandeya

vanīvandeya

vāvandeya

vanvandevahi

vanīvandevahi

vāvandevahi

vanvandemahi

vanīvandemahi

vāvandemahi

2

vanvandethās

vanīvandethās

vāvandethās

vanvandeyāthām

vanīvandeyāthām

vāvandeyāthām

vanvandedhvam

vanīvandedhvam

vāvandedhvam

3

vanvandeta

vanīvandeta

vāvandeta

vanvandeyātām

vanīvandeyātām

vāvandeyātām

vanvanderan

vanīvanderan

vāvanderan

Intensive-passive Optative Mood
A.
sg.du.pl.
1

vanvandyeya

vanīvandyeya

vāvandyeya

vanvandyevahi

vanīvandyevahi

vāvandyevahi

vanvandyemahi

vanīvandyemahi

vāvandyemahi

2

vanvandyethās

vanīvandyethās

vāvandyethās

vanvandyeyāthām

vanīvandyeyāthām

vāvandyeyāthām

vanvandyedhvam

vanīvandyedhvam

vāvandyedhvam

3

vanvandyeta

vanīvandyeta

vāvandyeta

vanvandyeyātām

vanīvandyeyātām

vāvandyeyātām

vanvandyeran

vanīvandyeran

vāvandyeran