Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Пассивное причастие будущего времени / причастие долженствования
sg.
N

vandatas

vandīnīyīs

vandāyyas

vandenyas

vanditavyas

vanttavyas

vānditavyas

vānttavyas

vanditvas

vanttvas

vandatam

vandīnīyīm

vandāyyam

vandenyam

vanditavyam

vanttavyam

vānditavyam

vānttavyam

vanditvam

vanttvam

Acc

vandatam

vandīnīyīm

vandāyyam

vandenyam

vanditavyam

vanttavyam

vānditavyam

vānttavyam

vanditvam

vanttvam

vandatam

vandīnīyīm

vandāyyam

vandenyam

vanditavyam

vanttavyam

vānditavyam

vānttavyam

vanditvam

vanttvam

I

vandatena

vandīnīyīna

vandāyyena

vandenyena

vanditavyena

vanttavyena

vānditavyena

vānttavyena

vanditvena

vanttvena

vandatena

vandīnīyīna

vandāyyena

vandenyena

vanditavyena

vanttavyena

vānditavyena

vānttavyena

vanditvena

vanttvena

D

vandatāya

vandīnīyyaya

vandāyyāya

vandenyāya

vanditavyāya

vanttavyāya

vānditavyāya

vānttavyāya

vanditvāya

vanttvāya

vandatāya

vandīnīyyaya

vandāyyāya

vandenyāya

vanditavyāya

vanttavyāya

vānditavyāya

vānttavyāya

vanditvāya

vanttvāya

Abl

vandatāt

vandīnīyyat

vandāyyāt

vandenyāt

vanditavyāt

vanttavyāt

vānditavyāt

vānttavyāt

vanditvāt

vanttvāt

vandatāt

vandīnīyyat

vandāyyāt

vandenyāt

vanditavyāt

vanttavyāt

vānditavyāt

vānttavyāt

vanditvāt

vanttvāt

G

vandatasya

vandīnīyīṣya

vandāyyasya

vandenyasya

vanditavyasya

vanttavyasya

vānditavyasya

vānttavyasya

vanditvasya

vanttvasya

vandatasya

vandīnīyīṣya

vandāyyasya

vandenyasya

vanditavyasya

vanttavyasya

vānditavyasya

vānttavyasya

vanditvasya

vanttvasya

L

vandate

vandīnīyī

vandāyye

vandenye

vanditavye

vanttavye

vānditavye

vānttavye

vanditve

vanttve

vandate

vandīnīyī

vandāyye

vandenye

vanditavye

vanttavye

vānditavye

vānttavye

vanditve

vanttve

V

vandata

vandīnīyī

vandāyya

vandenya

vanditavya

vanttavya

vānditavya

vānttavya

vanditva

vanttva

vandata

vandīnīyī

vandāyya

vandenya

vanditavya

vanttavya

vānditavya

vānttavya

vanditva

vanttva

Дезидеративное Пассивное причастие будущего времени
sg.
N

vivandiṣatas

vivantsatas

vivandiṣīnīyīs

vivantsīnīyīs

vivandiṣṭavyas

vivanttavyas

vivandiṣṭavyas

vivanttavyas

vivandiṣatam

vivantsatam

vivandiṣīnīyīm

vivantsīnīyīm

vivandiṣṭavyam

vivanttavyam

vivandiṣṭavyam

vivanttavyam

Acc

vivandiṣatam

vivantsatam

vivandiṣīnīyīm

vivantsīnīyīm

vivandiṣṭavyam

vivanttavyam

vivandiṣṭavyam

vivanttavyam

vivandiṣatam

vivantsatam

vivandiṣīnīyīm

vivantsīnīyīm

vivandiṣṭavyam

vivanttavyam

vivandiṣṭavyam

vivanttavyam

I

vivandiṣatena

vivantsatena

vivandiṣīnīyīna

vivantsīnīyīna

vivandiṣṭavyena

vivanttavyena

vivandiṣṭavyena

vivanttavyena

vivandiṣatena

vivantsatena

vivandiṣīnīyīna

vivantsīnīyīna

vivandiṣṭavyena

vivanttavyena

vivandiṣṭavyena

vivanttavyena

D

vivandiṣatāya

vivantsatāya

vivandiṣīnīyyaya

vivantsīnīyyaya

vivandiṣṭavyāya

vivanttavyāya

vivandiṣṭavyāya

vivanttavyāya

vivandiṣatāya

vivantsatāya

vivandiṣīnīyyaya

vivantsīnīyyaya

vivandiṣṭavyāya

vivanttavyāya

vivandiṣṭavyāya

vivanttavyāya

Abl

vivandiṣatāt

vivantsatāt

vivandiṣīnīyyat

vivantsīnīyyat

vivandiṣṭavyāt

vivanttavyāt

vivandiṣṭavyāt

vivanttavyāt

vivandiṣatāt

vivantsatāt

vivandiṣīnīyyat

vivantsīnīyyat

vivandiṣṭavyāt

vivanttavyāt

vivandiṣṭavyāt

vivanttavyāt

G

vivandiṣatasya

vivantsatasya

vivandiṣīnīyīṣya

vivantsīnīyīṣya

vivandiṣṭavyasya

vivanttavyasya

vivandiṣṭavyasya

vivanttavyasya

vivandiṣatasya

vivantsatasya

vivandiṣīnīyīṣya

vivantsīnīyīṣya

vivandiṣṭavyasya

vivanttavyasya

vivandiṣṭavyasya

vivanttavyasya

L

vivandiṣate

vivantsate

vivandiṣīnīyī

vivantsīnīyī

vivandiṣṭavye

vivanttavye

vivandiṣṭavye

vivanttavye

vivandiṣate

vivantsate

vivandiṣīnīyī

vivantsīnīyī

vivandiṣṭavye

vivanttavye

vivandiṣṭavye

vivanttavye

V

vivandiṣata

vivantsata

vivandiṣīnīyī

vivantsīnīyī

vivandiṣṭavya

vivanttavya

vivandiṣṭavya

vivanttavya

vivandiṣata

vivantsata

vivandiṣīnīyī

vivantsīnīyī

vivandiṣṭavya

vivanttavya

vivandiṣṭavya

vivanttavya

Каузативное Пассивное причастие будущего времени
sg.
N

vandatas

vandīnīyīs

vanttavyas

vandāytavyas

vandatam

vandīnīyīm

vanttavyam

vandāytavyam

Acc

vandatam

vandīnīyīm

vanttavyam

vandāytavyam

vandatam

vandīnīyīm

vanttavyam

vandāytavyam

I

vandatena

vandīnīyīna

vanttavyena

vandāytavyena

vandatena

vandīnīyīna

vanttavyena

vandāytavyena

D

vandatāya

vandīnīyyaya

vanttavyāya

vandāytavyāya

vandatāya

vandīnīyyaya

vanttavyāya

vandāytavyāya

Abl

vandatāt

vandīnīyyat

vanttavyāt

vandāytavyāt

vandatāt

vandīnīyyat

vanttavyāt

vandāytavyāt

G

vandatasya

vandīnīyīṣya

vanttavyasya

vandāytavyasya

vandatasya

vandīnīyīṣya

vanttavyasya

vandāytavyasya

L

vandate

vandīnīyī

vanttavye

vandāytavye

vandate

vandīnīyī

vanttavye

vandāytavye

V

vandata

vandīnīyī

vanttavya

vandāytavya

vandata

vandīnīyī

vanttavya

vandāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

vanvandatas

vanīvandīnīyīs

vāvanditavyas

vāvanttavyas

vānvānditavyas

vānvānttavyas

vanvandatam

vanīvandīnīyīm

vāvanditavyam

vāvanttavyam

vānvānditavyam

vānvānttavyam

Acc

vanvandatam

vanīvandīnīyīm

vāvanditavyam

vāvanttavyam

vānvānditavyam

vānvānttavyam

vanvandatam

vanīvandīnīyīm

vāvanditavyam

vāvanttavyam

vānvānditavyam

vānvānttavyam

I

vanvandatena

vanīvandīnīyīna

vāvanditavyena

vāvanttavyena

vānvānditavyena

vānvānttavyena

vanvandatena

vanīvandīnīyīna

vāvanditavyena

vāvanttavyena

vānvānditavyena

vānvānttavyena

D

vanvandatāya

vanīvandīnīyyaya

vāvanditavyāya

vāvanttavyāya

vānvānditavyāya

vānvānttavyāya

vanvandatāya

vanīvandīnīyyaya

vāvanditavyāya

vāvanttavyāya

vānvānditavyāya

vānvānttavyāya

Abl

vanvandatāt

vanīvandīnīyyat

vāvanditavyāt

vāvanttavyāt

vānvānditavyāt

vānvānttavyāt

vanvandatāt

vanīvandīnīyyat

vāvanditavyāt

vāvanttavyāt

vānvānditavyāt

vānvānttavyāt

G

vanvandatasya

vanīvandīnīyīṣya

vāvanditavyasya

vāvanttavyasya

vānvānditavyasya

vānvānttavyasya

vanvandatasya

vanīvandīnīyīṣya

vāvanditavyasya

vāvanttavyasya

vānvānditavyasya

vānvānttavyasya

L

vanvandate

vanīvandīnīyī

vāvanditavye

vāvanttavye

vānvānditavye

vānvānttavye

vanvandate

vanīvandīnīyī

vāvanditavye

vāvanttavye

vānvānditavye

vānvānttavye

V

vanvandata

vanīvandīnīyī

vāvanditavya

vāvanttavya

vānvānditavya

vānvānttavya

vanvandata

vanīvandīnīyī

vāvanditavya

vāvanttavya

vānvānditavya

vānvānttavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

vivandaysatas

vivandaysīnīyīs

vivandaystavyas

vivandaystavyas

vivandaysatam

vivandaysīnīyīm

vivandaystavyam

vivandaystavyam

Acc

vivandaysatam

vivandaysīnīyīm

vivandaystavyam

vivandaystavyam

vivandaysatam

vivandaysīnīyīm

vivandaystavyam

vivandaystavyam

I

vivandaysatena

vivandaysīnīyīna

vivandaystavyena

vivandaystavyena

vivandaysatena

vivandaysīnīyīna

vivandaystavyena

vivandaystavyena

D

vivandaysatāya

vivandaysīnīyyaya

vivandaystavyāya

vivandaystavyāya

vivandaysatāya

vivandaysīnīyyaya

vivandaystavyāya

vivandaystavyāya

Abl

vivandaysatāt

vivandaysīnīyyat

vivandaystavyāt

vivandaystavyāt

vivandaysatāt

vivandaysīnīyyat

vivandaystavyāt

vivandaystavyāt

G

vivandaysatasya

vivandaysīnīyīṣya

vivandaystavyasya

vivandaystavyasya

vivandaysatasya

vivandaysīnīyīṣya

vivandaystavyasya

vivandaystavyasya

L

vivandaysate

vivandaysīnīyī

vivandaystavye

vivandaystavye

vivandaysate

vivandaysīnīyī

vivandaystavye

vivandaystavye

V

vivandaysata

vivandaysīnīyī

vivandaystavya

vivandaystavya

vivandaysata

vivandaysīnīyī

vivandaystavya

vivandaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

vanvandatas

vanīvandīnīyīs

vāvanttavyas

vanvandāytavyas

vanvandatam

vanīvandīnīyīm

vāvanttavyam

vanvandāytavyam

Acc

vanvandatam

vanīvandīnīyīm

vāvanttavyam

vanvandāytavyam

vanvandatam

vanīvandīnīyīm

vāvanttavyam

vanvandāytavyam

I

vanvandatena

vanīvandīnīyīna

vāvanttavyena

vanvandāytavyena

vanvandatena

vanīvandīnīyīna

vāvanttavyena

vanvandāytavyena

D

vanvandatāya

vanīvandīnīyyaya

vāvanttavyāya

vanvandāytavyāya

vanvandatāya

vanīvandīnīyyaya

vāvanttavyāya

vanvandāytavyāya

Abl

vanvandatāt

vanīvandīnīyyat

vāvanttavyāt

vanvandāytavyāt

vanvandatāt

vanīvandīnīyyat

vāvanttavyāt

vanvandāytavyāt

G

vanvandatasya

vanīvandīnīyīṣya

vāvanttavyasya

vanvandāytavyasya

vanvandatasya

vanīvandīnīyīṣya

vāvanttavyasya

vanvandāytavyasya

L

vanvandate

vanīvandīnīyī

vāvanttavye

vanvandāytavye

vanvandate

vanīvandīnīyī

vāvanttavye

vanvandāytavye

V

vanvandata

vanīvandīnīyī

vāvanttavya

vanvandāytavya

vanvandata

vanīvandīnīyī

vāvanttavya

vanvandāytavya