Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Причастие настоящего времени
sg.
N

vandan

vandat

vandamānas

vandamānam

Acc

vandantam

vandat

vandamānam

I

vandatā

vandatā

vandamānena

D

vandate

vandate

vandamānāya

Abl

vandatas

vandatas

vandamānāt

G

vandatas

vandatas

vandamānasya

L

vandati

vandati

vandamāne

V

vandan

vandat

vandamāna

Дезидеративное Причастие настоящего времени
sg.
N

vivandiṣan

vivantsan

vivandiṣat

vivantsat

vivandiṣamānas

vivantsamānas

vivandiṣamānam

vivantsamānam

Acc

vivandiṣantam

vivantsantam

vivandiṣat

vivantsat

vivandiṣamānam

vivantsamānam

I

vivandiṣatā

vivantsatā

vivandiṣatā

vivantsatā

vivandiṣamānena

vivantsamānena

D

vivandiṣate

vivantsate

vivandiṣate

vivantsate

vivandiṣamānāya

vivantsamānāya

Abl

vivandiṣatas

vivantsatas

vivandiṣatas

vivantsatas

vivandiṣamānāt

vivantsamānāt

G

vivandiṣatas

vivantsatas

vivandiṣatas

vivantsatas

vivandiṣamānasya

vivantsamānasya

L

vivandiṣati

vivantsati

vivandiṣati

vivantsati

vivandiṣamāne

vivantsamāne

V

vivandiṣan

vivantsan

vivandiṣat

vivantsat

vivandiṣamāna

vivantsamāna

Каузативное Причастие настоящего времени
sg.
N

vandayan

vandayat

vandayamānas

vandayamānam

Acc

vandayantam

vandayat

vandayamānam

I

vandayatā

vandayatā

vandayamānena

D

vandayate

vandayate

vandayamānāya

Abl

vandayatas

vandayatas

vandayamānāt

G

vandayatas

vandayatas

vandayamānasya

L

vandayati

vandayati

vandayamāne

V

vandayan

vandayat

vandayamāna

Интенсивное Причастие настоящего времени
sg.
N

vanvandan

vanīvandan

vāvandan

vanvandat

vanīvandat

vāvandat

vanvandamānas

vanīvandamānas

vāvandamānas

vanvandamānam

vanīvandamānam

vāvandamānam

Acc

vanvandantam

vanīvandantam

vāvandantam

vanvandat

vanīvandat

vāvandat

vanvandamānam

vanīvandamānam

vāvandamānam

I

vanvandatā

vanīvandatā

vāvandatā

vanvandatā

vanīvandatā

vāvandatā

vanvandamānena

vanīvandamānena

vāvandamānena

D

vanvandate

vanīvandate

vāvandate

vanvandate

vanīvandate

vāvandate

vanvandamānāya

vanīvandamānāya

vāvandamānāya

Abl

vanvandatas

vanīvandatas

vāvandatas

vanvandatas

vanīvandatas

vāvandatas

vanvandamānāt

vanīvandamānāt

vāvandamānāt

G

vanvandatas

vanīvandatas

vāvandatas

vanvandatas

vanīvandatas

vāvandatas

vanvandamānasya

vanīvandamānasya

vāvandamānasya

L

vanvandati

vanīvandati

vāvandati

vanvandati

vanīvandati

vāvandati

vanvandamāne

vanīvandamāne

vāvandamāne

V

vanvandan

vanīvandan

vāvandan

vanvandat

vanīvandat

vāvandat

vanvandamāna

vanīvandamāna

vāvandamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

vivandaysan

vivandaysat

vivandaysamānas

vivandaysamānam

Acc

vivandaysantam

vivandaysat

vivandaysamānam

I

vivandaysatā

vivandaysatā

vivandaysamānena

D

vivandaysate

vivandaysate

vivandaysamānāya

Abl

vivandaysatas

vivandaysatas

vivandaysamānāt

G

vivandaysatas

vivandaysatas

vivandaysamānasya

L

vivandaysati

vivandaysati

vivandaysamāne

V

vivandaysan

vivandaysat

vivandaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

vanvandayan

vanīvandayan

vāvandayan

vanvandayat

vanīvandayat

vāvandayat

vanvandayamānas

vanīvandayamānas

vāvandayamānas

vanvandayamānam

vanīvandayamānam

vāvandayamānam

Acc

vanvandayantam

vanīvandayantam

vāvandayantam

vanvandayat

vanīvandayat

vāvandayat

vanvandayamānam

vanīvandayamānam

vāvandayamānam

I

vanvandayatā

vanīvandayatā

vāvandayatā

vanvandayatā

vanīvandayatā

vāvandayatā

vanvandayamānena

vanīvandayamānena

vāvandayamānena

D

vanvandayate

vanīvandayate

vāvandayate

vanvandayate

vanīvandayate

vāvandayate

vanvandayamānāya

vanīvandayamānāya

vāvandayamānāya

Abl

vanvandayatas

vanīvandayatas

vāvandayatas

vanvandayatas

vanīvandayatas

vāvandayatas

vanvandayamānāt

vanīvandayamānāt

vāvandayamānāt

G

vanvandayatas

vanīvandayatas

vāvandayatas

vanvandayatas

vanīvandayatas

vāvandayatas

vanvandayamānasya

vanīvandayamānasya

vāvandayamānasya

L

vanvandayati

vanīvandayati

vāvandayati

vanvandayati

vanīvandayati

vāvandayati

vanvandayamāne

vanīvandayamāne

vāvandayamāne

V

vanvandayan

vanīvandayan

vāvandayan

vanvandayat

vanīvandayat

vāvandayat

vanvandayamāna

vanīvandayamāna

vāvandayamāna