Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Periphrastic Future Tense
sg.du.pl.
1

vanditārhe

vanttārhe

vanditārṣvahe

vanttārṣvahe

vanditārṣmahe

vanttārṣmahe

2

vanditārṣe

vanttārṣe

vanditārṣāthe

vanttārṣāthe

vanditārdhve

vanttārdhve

3

vanditār

vanttār

vanditār

vanttār

vanditār

vanttār

Desiderative Periphrastic Future Tense
sg.du.pl.
1

vivandiṣṭārhe

vivanttārhe

vivandiṣṭārṣvahe

vivanttārṣvahe

vivandiṣṭārṣmahe

vivanttārṣmahe

2

vivandiṣṭārṣe

vivanttārṣe

vivandiṣṭārṣāthe

vivanttārṣāthe

vivandiṣṭārdhve

vivanttārdhve

3

vivandiṣṭār

vivanttār

vivandiṣṭār

vivanttār

vivandiṣṭār

vivanttār

Causative Periphrastic Future Tense
sg.du.pl.
1

vandaytārhe

vandaytārṣvahe

vandaytārṣmahe

2

vandaytārṣe

vandaytārṣāthe

vandaytārdhve

3

vandaytār

vandaytār

vandaytār

Intensive Periphrastic Future Tense
sg.du.pl.
1

vanvanditārhe

vanvanttārhe

vanīvanditārhe

vanīvanttārhe

vāvanditārhe

vāvanttārhe

vanvanditārṣvahe

vanvanttārṣvahe

vanīvanditārṣvahe

vanīvanttārṣvahe

vāvanditārṣvahe

vāvanttārṣvahe

vanvanditārṣmahe

vanvanttārṣmahe

vanīvanditārṣmahe

vanīvanttārṣmahe

vāvanditārṣmahe

vāvanttārṣmahe

2

vanvanditārṣe

vanvanttārṣe

vanīvanditārṣe

vanīvanttārṣe

vāvanditārṣe

vāvanttārṣe

vanvanditārṣāthe

vanvanttārṣāthe

vanīvanditārṣāthe

vanīvanttārṣāthe

vāvanditārṣāthe

vāvanttārṣāthe

vanvanditārdhve

vanvanttārdhve

vanīvanditārdhve

vanīvanttārdhve

vāvanditārdhve

vāvanttārdhve

3

vanvanditār

vanvanttār

vanīvanditār

vanīvanttār

vāvanditār

vāvanttār

vanvanditār

vanvanttār

vanīvanditār

vanīvanttār

vāvanditār

vāvanttār

vanvanditār

vanvanttār

vanīvanditār

vanīvanttār

vāvanditār

vāvanttār

Causative Desiderative Periphrastic Future Tense
sg.du.pl.
1

vivandaystārhe

vivandaystārṣvahe

vivandaystārṣmahe

2

vivandaystārṣe

vivandaystārṣāthe

vivandaystārdhve

3

vivandaystār

vivandaystār

vivandaystār

Causative Intensive Periphrastic Future Tense
sg.du.pl.
1

vanvandaytārhe

vanīvandaytārhe

vāvandaytārhe

vanvandaytārṣvahe

vanīvandaytārṣvahe

vāvandaytārṣvahe

vanvandaytārṣmahe

vanīvandaytārṣmahe

vāvandaytārṣmahe

2

vanvandaytārṣe

vanīvandaytārṣe

vāvandaytārṣe

vanvandaytārṣāthe

vanīvandaytārṣāthe

vāvandaytārṣāthe

vanvandaytārdhve

vanīvandaytārdhve

vāvandaytārdhve

3

vanvandaytār

vanīvandaytār

vāvandaytār

vanvandaytār

vanīvandaytār

vāvandaytār

vanvandaytār

vanīvandaytār

vāvandaytār