Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vand N0vandsIIU11приветствовать
Present Tense
P.A.
sg.du.pl.
1

vandāmi

vandāvas

vandāmas

2

vandasi

vandathas

vandatha

3

vandati

vandatas

vandanti

sg.du.pl.
1

vande

vandāvahe

vandāmahe

2

vandase

vandethe

vandadhve

3

vandate

vandete

vandante

Passive Present Tense
A.
sg.du.pl.
1

vandye

vandyāvahe

vandyāmahe

2

vandyase

vandyethe

vandyadhve

3

vandyate

vandyete

vandyante

Desiderative Present Tense
P.A.
sg.du.pl.
1

vivandiṣāmi

vivantsāmi

vivandiṣāvas

vivantsāvas

vivandiṣāmas

vivantsāmas

2

vivandiṣasi

vivantsasi

vivandiṣathas

vivantsathas

vivandiṣatha

vivantsatha

3

vivandiṣati

vivantsati

vivandiṣatas

vivantsatas

vivandiṣanti

vivantsanti

sg.du.pl.
1

vivandiṣe

vivantse

vivandiṣāvahe

vivantsāvahe

vivandiṣāmahe

vivantsāmahe

2

vivandiṣase

vivantsase

vivandiṣethe

vivantsethe

vivandiṣadhve

vivantsadhve

3

vivandiṣate

vivantsate

vivandiṣete

vivantsete

vivandiṣante

vivantsante

Desiderative-passive Present Tense
A.
sg.du.pl.
1

vivandiṣye

vivantsye

vivandiṣyāvahe

vivantsyāvahe

vivandiṣyāmahe

vivantsyāmahe

2

vivandiṣyase

vivantsyase

vivandiṣyethe

vivantsyethe

vivandiṣyadhve

vivantsyadhve

3

vivandiṣyate

vivantsyate

vivandiṣyete

vivantsyete

vivandiṣyante

vivantsyante

Causative Present Tense
P.A.
sg.du.pl.
1

vandayāmi

vandayāvas

vandayāmas

2

vandayasi

vandayathas

vandayatha

3

vandayati

vandayatas

vandayanti

sg.du.pl.
1

vandaye

vandayāvahe

vandayāmahe

2

vandayase

vandayethe

vandayadhve

3

vandayate

vandayete

vandayante

Causative-passive Present Tense
A.
sg.du.pl.
1

vandayye

vandayyāvahe

vandayyāmahe

2

vandayyase

vandayyethe

vandayyadhve

3

vandayyate

vandayyete

vandayyante

Causative-desiderative Present Tense
P.A.
sg.du.pl.
1

vivandaysāmi

vivandaysāvas

vivandaysāmas

2

vivandaysasi

vivandaysathas

vivandaysatha

3

vivandaysati

vivandaysatas

vivandaysanti

sg.du.pl.
1

vivandayse

vivandaysāvahe

vivandaysāmahe

2

vivandaysase

vivandaysethe

vivandaysadhve

3

vivandaysate

vivandaysete

vivandaysante

Causative-desiderative-passive Present Tense
A.
sg.du.pl.
1

vivandaysye

vivandaysyāvahe

vivandaysyāmahe

2

vivandaysyase

vivandaysyethe

vivandaysyadhve

3

vivandaysyate

vivandaysyete

vivandaysyante

Causative-intensive Present Tense
P.A.
sg.du.pl.
1

vanvandayāmi

vanīvandayāmi

vāvandayāmi

vanvandayāvas

vanīvandayāvas

vāvandayāvas

vanvandayāmas

vanīvandayāmas

vāvandayāmas

2

vanvandayasi

vanīvandayasi

vāvandayasi

vanvandayathas

vanīvandayathas

vāvandayathas

vanvandayatha

vanīvandayatha

vāvandayatha

3

vanvandayati

vanīvandayati

vāvandayati

vanvandayatas

vanīvandayatas

vāvandayatas

vanvandayanti

vanīvandayānti

vāvandayānti

sg.du.pl.
1

vanvandaye

vanīvandayāi

vāvandayāi

vanvandayāvahe

vanīvandayāvahe

vāvandayāvahe

vanvandayāmahe

vanīvandayāmahe

vāvandayāmahe

2

vanvandayase

vanīvandayase

vāvandayase

vanvandayethe

vanīvandayāthe

vāvandayāthe

vanvandayadhve

vanīvandayadhve

vāvandayadhve

3

vanvandayate

vanīvandayate

vāvandayate

vanvandayete

vanīvandayāte

vāvandayāte

vanvandayante

vanīvandayāte

vāvandayāte

Causative-intensive-passive Present Tense
A.
sg.du.pl.
1

vanvandayye

vanīvandayyāi

vāvandayyāi

vanvandayyāvahe

vanīvandayyāvahe

vāvandayyāvahe

vanvandayyāmahe

vanīvandayyāmahe

vāvandayyāmahe

2

vanvandayyase

vanīvandayyase

vāvandayyase

vanvandayyethe

vanīvandayyāthe

vāvandayyāthe

vanvandayyadhve

vanīvandayyadhve

vāvandayyadhve

3

vanvandayyate

vanīvandayyate

vāvandayyate

vanvandayyete

vanīvandayyāte

vāvandayyāte

vanvandayyante

vanīvandayyāte

vāvandayyāte

Intensive Present Tense
P.A.
sg.du.pl.
1

vanvandāmi

vanīvandāmi

vāvandāmi

vanvandāvas

vanīvandāvas

vāvandāvas

vanvandāmas

vanīvandāmas

vāvandāmas

2

vanvandasi

vanīvandasi

vāvandasi

vanvandathas

vanīvandathas

vāvandathas

vanvandatha

vanīvandatha

vāvandatha

3

vanvandati

vanīvandati

vāvandati

vanvandatas

vanīvandatas

vāvandatas

vanvandanti

vanīvandānti

vāvandānti

sg.du.pl.
1

vanvande

vanīvandāi

vāvandāi

vanvandāvahe

vanīvandāvahe

vāvandāvahe

vanvandāmahe

vanīvandāmahe

vāvandāmahe

2

vanvandase

vanīvandase

vāvandase

vanvandethe

vanīvandāthe

vāvandāthe

vanvandadhve

vanīvandadhve

vāvandadhve

3

vanvandate

vanīvandate

vāvandate

vanvandete

vanīvandāte

vāvandāte

vanvandante

vanīvandāte

vāvandāte

Intensive-passive Present Tense
A.
sg.du.pl.
1

vanvandye

vanīvandyāi

vāvandyāi

vanvandyāvahe

vanīvandyāvahe

vāvandyāvahe

vanvandyāmahe

vanīvandyāmahe

vāvandyāmahe

2

vanvandyase

vanīvandyase

vāvandyase

vanvandyethe

vanīvandyāthe

vāvandyāthe

vanvandyadhve

vanīvandyadhve

vāvandyadhve

3

vanvandyate

vanīvandyate

vāvandyate

vanvandyete

vanīvandyāte

vāvandyāte

vanvandyante

vanīvandyāte

vāvandyāte