Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
n̥j N1añjv1IU1,71,3,5помазать
Imperative Mood
P.A.
sg.du.pl.
1

añjāni

anajāni

añjāva

anajāva

añjāma

anajāma

2

añja

añgdhi

añjatam

añktam

añjata

añkta

3

añjatu

anaktu

añjatām

añktām

añjantu

añjantu

sg.du.pl.
1

añjāi

anajai

añjāvahai

anajāvahai

añjāmahai

anajāmahai

2

añjasva

añkṣva

añjethām

añjāthām

añjadhvam

añgdhvam

3

añjatām

añktām

añjetām

añjātām

añjantām

añjata

Passive Imperative Mood
A.
sg.du.pl.
1

ajyāi

ajyāvahai

ajyāmahai

2

ajyasva

ajyethām

ajyadhvam

3

ajyatām

ajyetām

ajyantām

Desiderative Imperative Mood
P.A.
sg.du.pl.
1

añjijiṣāni

añjikṣāni

añjijiṣāva

añjikṣāva

añjijiṣāma

añjikṣāma

2

añjijiṣa

añjikṣa

añjijiṣatam

añjikṣatam

añjijiṣata

añjikṣata

3

añjijiṣatu

añjikṣatu

añjijiṣatām

añjikṣatām

añjijiṣantu

añjikṣantu

sg.du.pl.
1

añjijiṣāi

añjikṣāi

añjijiṣāvahai

añjikṣāvahai

añjijiṣāmahai

añjikṣāmahai

2

añjijiṣasva

añjikṣasva

añjijiṣethām

añjikṣethām

añjijiṣadhvam

añjikṣadhvam

3

añjijiṣatām

añjikṣatām

añjijiṣetām

añjikṣetām

añjijiṣantām

añjikṣantām

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1

añjijiṣyāi

añjikṣyāi

añjijiṣyāvahai

añjikṣyāvahai

añjijiṣyāmahai

añjikṣyāmahai

2

añjijiṣyasva

añjikṣyasva

añjijiṣyethām

añjikṣyethām

añjijiṣyadhvam

añjikṣyadhvam

3

añjijiṣyatām

añjikṣyatām

añjijiṣyetām

añjikṣyetām

añjijiṣyantām

añjikṣyantām

Causative Imperative Mood
P.A.
sg.du.pl.
1

añjayāni

añjayāva

añjayāma

2

añjaya

añjayatam

añjayata

3

añjayatu

añjayatām

añjayantu

sg.du.pl.
1

añjayāi

añjayāvahai

añjayāmahai

2

añjayasva

añjayethām

añjayadhvam

3

añjayatām

añjayetām

añjayantām

Causative-passive Imperative Mood
A.
sg.du.pl.
1

añjayyāi

añjayyāvahai

añjayyāmahai

2

añjayyasva

añjayyethām

añjayyadhvam

3

añjayyatām

añjayyetām

añjayyantām

Causative-desiderative Imperative Mood
P.A.
sg.du.pl.
1

añjijaysāni

añjijaysāva

añjijaysāma

2

añjijaysa

añjijaysatam

añjijaysata

3

añjijaysatu

añjijaysatām

añjijaysantu

sg.du.pl.
1

añjijaysāi

añjijaysāvahai

añjijaysāmahai

2

añjijaysasva

añjijaysethām

añjijaysadhvam

3

añjijaysatām

añjijaysetām

añjijaysantām

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1

añjijaysyāi

añjijaysyāvahai

añjijaysyāmahai

2

añjijaysyasva

añjijaysyethām

añjijaysyadhvam

3

añjijaysyatām

añjijaysyetām

añjijaysyantām

Causative-intensive Imperative Mood
P.A.
sg.du.pl.
1

anjañjayāni

anjañjayāva

anjañjayāma

2

anjañjaya

anjañjayatam

anjañjayata

3

anjañjayatu

anjañjayatām

anjañjayantu

sg.du.pl.
1

anjañjayāi

anjañjayāvahai

anjañjayāmahai

2

anjañjayasva

anjañjayethām

anjañjayadhvam

3

anjañjayatām

anjañjayetām

anjañjayantām

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1

anjañjayyāi

anjañjayyāvahai

anjañjayyāmahai

2

anjañjayyasva

anjañjayyethām

anjañjayyadhvam

3

anjañjayyatām

anjañjayyetām

anjañjayyantām

Intensive Imperative Mood
P.A.
sg.du.pl.
1

anjañjāni

anjañjāva

anjañjāma

2

anjañja

anjañjatam

anjañjata

3

anjañjatu

anjañjatām

anjañjantu

sg.du.pl.
1

anjañjāi

anjañjāvahai

anjañjāmahai

2

anjañjasva

anjañjethām

anjañjadhvam

3

anjañjatām

anjañjetām

anjañjantām

Intensive-passive Imperative Mood
A.
sg.du.pl.
1

anjajyāi

anjajyāvahai

anjajyāmahai

2

anjajyasva

anjajyethām

anjajyadhvam

3

anjajyatām

anjajyetām

anjajyantām