Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
n̥j N1añjv1IU1,71,3,5помазать
Активное причастие будущего времени
sg.
N

añjiṣyan

añkṣyan

añjiṣyat

añkṣyat

añjiṣyamāṇas

añkṣyamāṇas

añjiṣyamāṇam

añkṣyamāṇam

Acc

añjiṣyantam

añkṣyantam

añjiṣyat

añkṣyat

añjiṣyamāṇam

añkṣyamāṇam

I

añjiṣyatā

añkṣyatā

añjiṣyatā

añkṣyatā

añjiṣyamāṇena

añkṣyamāṇena

D

añjiṣyate

añkṣyate

añjiṣyate

añkṣyate

añjiṣyamāṇāya

añkṣyamāṇāya

Abl

añjiṣyatas

añkṣyatas

añjiṣyatas

añkṣyatas

añjiṣyamāṇāt

añkṣyamāṇāt

G

añjiṣyatas

añkṣyatas

añjiṣyatas

añkṣyatas

añjiṣyamāṇasya

añkṣyamāṇasya

L

añjiṣyati

añkṣyati

añjiṣyati

añkṣyati

añjiṣyamāṇe

añkṣyamāṇe

V

añjiṣyan

añkṣyan

añjiṣyat

añkṣyat

añjiṣyamāṇa

añkṣyamāṇa

Дезидеративное Активное причастие будущего времени
sg.
N

añjijikṣyan

añjiksyan

añjijikṣyat

añjiksyat

añjijikṣyamāṇas

añjiksyamānas

añjijikṣyamāṇam

añjiksyamānam

Acc

añjijikṣyantam

añjiksyantam

añjijikṣyat

añjiksyat

añjijikṣyamāṇam

añjiksyamānam

I

añjijikṣyatā

añjiksyatā

añjijikṣyatā

añjiksyatā

añjijikṣyamāṇena

añjiksyamānena

D

añjijikṣyate

añjiksyate

añjijikṣyate

añjiksyate

añjijikṣyamāṇāya

añjiksyamānāya

Abl

añjijikṣyatas

añjiksyatas

añjijikṣyatas

añjiksyatas

añjijikṣyamāṇāt

añjiksyamānāt

G

añjijikṣyatas

añjiksyatas

añjijikṣyatas

añjiksyatas

añjijikṣyamāṇasya

añjiksyamānasya

L

añjijikṣyati

añjiksyati

añjijikṣyati

añjiksyati

añjijikṣyamāṇe

añjiksyamāne

V

añjijikṣyan

añjiksyan

añjijikṣyat

añjiksyat

añjijikṣyamāṇa

añjiksyamāna

Каузативное Активное причастие будущего времени
sg.
N

añjaysyan

añjaysyat

añjaysyamānas

añjaysyamānam

Acc

añjaysyantam

añjaysyat

añjaysyamānam

I

añjaysyatā

añjaysyatā

añjaysyamānena

D

añjaysyate

añjaysyate

añjaysyamānāya

Abl

añjaysyatas

añjaysyatas

añjaysyamānāt

G

añjaysyatas

añjaysyatas

añjaysyamānasya

L

añjaysyati

añjaysyati

añjaysyamāne

V

añjaysyan

añjaysyat

añjaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

anjañjiṣyan

anjañkṣyan

anjañjiṣyat

anjañkṣyat

anjañjiṣyamāṇas

anjañkṣyamāṇas

anjañjiṣyamāṇam

anjañkṣyamāṇam

Acc

anjañjiṣyantam

anjañkṣyantam

anjañjiṣyat

anjañkṣyat

anjañjiṣyamāṇam

anjañkṣyamāṇam

I

anjañjiṣyatā

anjañkṣyatā

anjañjiṣyatā

anjañkṣyatā

anjañjiṣyamāṇena

anjañkṣyamāṇena

D

anjañjiṣyate

anjañkṣyate

anjañjiṣyate

anjañkṣyate

anjañjiṣyamāṇāya

anjañkṣyamāṇāya

Abl

anjañjiṣyatas

anjañkṣyatas

anjañjiṣyatas

anjañkṣyatas

anjañjiṣyamāṇāt

anjañkṣyamāṇāt

G

anjañjiṣyatas

anjañkṣyatas

anjañjiṣyatas

anjañkṣyatas

anjañjiṣyamāṇasya

anjañkṣyamāṇasya

L

anjañjiṣyati

anjañkṣyati

anjañjiṣyati

anjañkṣyati

anjañjiṣyamāṇe

anjañkṣyamāṇe

V

anjañjiṣyan

anjañkṣyan

anjañjiṣyat

anjañkṣyat

anjañjiṣyamāṇa

anjañkṣyamāṇa

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

añjijaytsyan

añjijaytsyat

añjijaytsyamānas

añjijaytsyamānam

Acc

añjijaytsyantam

añjijaytsyat

añjijaytsyamānam

I

añjijaytsyatā

añjijaytsyatā

añjijaytsyamānena

D

añjijaytsyate

añjijaytsyate

añjijaytsyamānāya

Abl

añjijaytsyatas

añjijaytsyatas

añjijaytsyamānāt

G

añjijaytsyatas

añjijaytsyatas

añjijaytsyamānasya

L

añjijaytsyati

añjijaytsyati

añjijaytsyamāne

V

añjijaytsyan

añjijaytsyat

añjijaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

anjañjaysyan

anjañjaysyat

anjañjaysyamānas

anjañjaysyamānam

Acc

anjañjaysyantam

anjañjaysyat

anjañjaysyamānam

I

anjañjaysyatā

anjañjaysyatā

anjañjaysyamānena

D

anjañjaysyate

anjañjaysyate

anjañjaysyamānāya

Abl

anjañjaysyatas

anjañjaysyatas

anjañjaysyamānāt

G

anjañjaysyatas

anjañjaysyatas

anjañjaysyamānasya

L

anjañjaysyati

anjañjaysyati

anjañjaysyamāne

V

anjañjaysyan

anjañjaysyat

anjañjaysyamāna