Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
n̥j N1añjv1IU1,71,3,5помазать
Причастие настоящего времени
sg.
N

añjan

añjan

añjat

añjat

añjamānas

añjānas

añjamānam

añjānam

Acc

añjantam

añjantam

añjat

añjat

añjamānam

añjānam

I

añjatā

añjatā

añjatā

añjatā

añjamānena

añjānena

D

añjate

añjate

añjate

añjate

añjamānāya

añjānāya

Abl

añjatas

añjatas

añjatas

añjatas

añjamānāt

añjānāt

G

añjatas

añjatas

añjatas

añjatas

añjamānasya

añjānasya

L

añjati

añjati

añjati

añjati

añjamāne

añjāne

V

añjan

añjan

añjat

añjat

añjamāna

añjāna

Дезидеративное Причастие настоящего времени
sg.
N

añjijiṣan

añjikṣan

añjijiṣat

añjikṣat

añjijiṣamānas

añjikṣamānas

añjijiṣamānam

añjikṣamānam

Acc

añjijiṣantam

añjikṣantam

añjijiṣat

añjikṣat

añjijiṣamānam

añjikṣamānam

I

añjijiṣatā

añjikṣatā

añjijiṣatā

añjikṣatā

añjijiṣamānena

añjikṣamānena

D

añjijiṣate

añjikṣate

añjijiṣate

añjikṣate

añjijiṣamānāya

añjikṣamānāya

Abl

añjijiṣatas

añjikṣatas

añjijiṣatas

añjikṣatas

añjijiṣamānāt

añjikṣamānāt

G

añjijiṣatas

añjikṣatas

añjijiṣatas

añjikṣatas

añjijiṣamānasya

añjikṣamānasya

L

añjijiṣati

añjikṣati

añjijiṣati

añjikṣati

añjijiṣamāne

añjikṣamāne

V

añjijiṣan

añjikṣan

añjijiṣat

añjikṣat

añjijiṣamāna

añjikṣamāna

Каузативное Причастие настоящего времени
sg.
N

añjayan

añjayat

añjayamānas

añjayamānam

Acc

añjayantam

añjayat

añjayamānam

I

añjayatā

añjayatā

añjayamānena

D

añjayate

añjayate

añjayamānāya

Abl

añjayatas

añjayatas

añjayamānāt

G

añjayatas

añjayatas

añjayamānasya

L

añjayati

añjayati

añjayamāne

V

añjayan

añjayat

añjayamāna

Интенсивное Причастие настоящего времени
sg.
N

anjañjan

anjañjat

anjañjamānas

anjañjamānam

Acc

anjañjantam

anjañjat

anjañjamānam

I

anjañjatā

anjañjatā

anjañjamānena

D

anjañjate

anjañjate

anjañjamānāya

Abl

anjañjatas

anjañjatas

anjañjamānāt

G

anjañjatas

anjañjatas

anjañjamānasya

L

anjañjati

anjañjati

anjañjamāne

V

anjañjan

anjañjat

anjañjamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

añjijaysan

añjijaysat

añjijaysamānas

añjijaysamānam

Acc

añjijaysantam

añjijaysat

añjijaysamānam

I

añjijaysatā

añjijaysatā

añjijaysamānena

D

añjijaysate

añjijaysate

añjijaysamānāya

Abl

añjijaysatas

añjijaysatas

añjijaysamānāt

G

añjijaysatas

añjijaysatas

añjijaysamānasya

L

añjijaysati

añjijaysati

añjijaysamāne

V

añjijaysan

añjijaysat

añjijaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

anjañjayan

anjañjayat

anjañjayamānas

anjañjayamānam

Acc

anjañjayantam

anjañjayat

anjañjayamānam

I

anjañjayatā

anjañjayatā

anjañjayamānena

D

anjañjayate

anjañjayate

anjañjayamānāya

Abl

anjañjayatas

anjañjayatas

anjañjayamānāt

G

anjañjayatas

anjañjayatas

anjañjayamānasya

L

anjañjayati

anjañjayati

anjañjayamāne

V

anjañjayan

anjañjayat

anjañjayamāna