Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
n̥ś N11 aś, aṃśaIU5,90достигать
Optative Mood
P.A.
sg.du.pl.
1

aśnūyāyam

aśniyāyam

aśnūyāva

aśniyāva

aśnūyāma

aśniyāma

2

aśnūyās

aśniyās

aśnūyātam

aśniyātam

aśnūyāta

aśniyāta

3

aśnūyāt

aśniyāt

aśnūyātām

aśniyātām

aśnūyur

aśniyur

sg.du.pl.
1

aśnuvīya

aśnīya

aśnuvīvahi

aśnīvahi

aśnuvīmahi

aśnīmahi

2

aśnuvīthās

aśnīthās

aśnuvīyāthām

aśnīyāthām

aśnuvīdhvam

aśnīdhvam

3

aśnuvīta

aśnīta

aśnuvīyātām

aśnīyātām

aśnuvīran

aśnīran

Passive Optative Mood
A.
sg.du.pl.
1

aśyeya

aśyevahi

aśyemahi

2

aśyethās

aśyeyāthām

aśyedhvam

3

aśyeta

aśyeyātām

aśyeran

Desiderative Optative Mood
P.A.
sg.du.pl.
1

aṃśikṣeyam

aṃśikṣeva

aṃśikṣema

2

aṃśikṣes

aṃśikṣetam

aṃśikṣeta

3

aṃśikṣet

aṃśikṣetām

aṃśikṣayur

sg.du.pl.
1

aṃśikṣeya

aṃśikṣevahi

aṃśikṣemahi

2

aṃśikṣethās

aṃśikṣeyāthām

aṃśikṣedhvam

3

aṃśikṣeta

aṃśikṣeyātām

aṃśikṣeran

Desiderative-passive Optative Mood
A.
sg.du.pl.
1

aṃśikṣyeya

aṃśikṣyevahi

aṃśikṣyemahi

2

aṃśikṣyethās

aṃśikṣyeyāthām

aṃśikṣyedhvam

3

aṃśikṣyeta

aṃśikṣyeyātām

aṃśikṣyeran

Causative Optative Mood
P.A.
sg.du.pl.
1

aṃśayeyam

aṃśayeva

aṃśayema

2

aṃśayes

aṃśayetam

aṃśayeta

3

aṃśayet

aṃśayetām

aṃśayayur

sg.du.pl.
1

aṃśayeya

aṃśayevahi

aṃśayemahi

2

aṃśayethās

aṃśayeyāthām

aṃśayedhvam

3

aṃśayeta

aṃśayeyātām

aṃśayeran

Causative-passive Optative Mood
A.
sg.du.pl.
1

aṃśayyeya

aṃśayyevahi

aṃśayyemahi

2

aṃśayyethās

aṃśayyeyāthām

aṃśayyedhvam

3

aṃśayyeta

aṃśayyeyātām

aṃśayyeran

Causative-desiderative Optative Mood
P.A.
sg.du.pl.
1

aṃśiśayseyam

aṃśiśayseva

aṃśiśaysema

2

aṃśiśayses

aṃśiśaysetam

aṃśiśayseta

3

aṃśiśayset

aṃśiśaysetām

aṃśiśaysayur

sg.du.pl.
1

aṃśiśayseya

aṃśiśaysevahi

aṃśiśaysemahi

2

aṃśiśaysethās

aṃśiśayseyāthām

aṃśiśaysedhvam

3

aṃśiśayseta

aṃśiśayseyātām

aṃśiśayseran

Causative-desiderative-passive Optative Mood
A.
sg.du.pl.
1

aṃśiśaysyeya

aṃśiśaysyevahi

aṃśiśaysyemahi

2

aṃśiśaysyethās

aṃśiśaysyeyāthām

aṃśiśaysyedhvam

3

aṃśiśaysyeta

aṃśiśaysyeyātām

aṃśiśaysyeran

Causative-intensive Optative Mood
P.A.
sg.du.pl.
1

anśaṃśayyāyam

anśaṃśayyāva

anśaṃśayyāma

2

anśaṃśayyās

anśaṃśayyātam

anśaṃśayyāta

3

anśaṃśayyāt

anśaṃśayyātām

anśaṃśayyur

sg.du.pl.
1

anśaṃśayīya

anśaṃśayīvahi

anśaṃśayīmahi

2

anśaṃśayīthās

anśaṃśayīyāthām

anśaṃśayīdhvam

3

anśaṃśayīta

anśaṃśayīyātām

anśaṃśayīran

Causative-intensive-passive Optative Mood
A.
sg.du.pl.
1

anśaṃśayyeya

anśaṃśayyevahi

anśaṃśayyemahi

2

anśaṃśayyethās

anśaṃśayyeyāthām

anśaṃśayyedhvam

3

anśaṃśayyeta

anśaṃśayyeyātām

anśaṃśayyeran

Intensive Optative Mood
P.A.
sg.du.pl.
1

anśaśyāyam

anśaśyāva

anśaśyāma

2

anśaśyās

anśaśyātam

anśaśyāta

3

anśaśyāt

anśaśyātām

anśaśyur

sg.du.pl.
1

anśaśīya

anśaśīvahi

anśaśīmahi

2

anśaśīthās

anśaśīyāthām

anśaśīdhvam

3

anśaśīta

anśaśīyātām

anśaśīran

Intensive-passive Optative Mood
A.
sg.du.pl.
1

anśaśyeya

anśaśyevahi

anśaśyemahi

2

anśaśyethās

anśaśyeyāthām

anśaśyedhvam

3

anśaśyeta

anśaśyeyātām

anśaśyeran