Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kṣn̥ N1kṣanv3IU81,5ранить
Optative Mood
P.A.
sg.du.pl.
1

kṣaṇūyāyam

kṣaṇūyāva

kṣaṇūyāma

2

kṣaṇūyās

kṣaṇūyātam

kṣaṇūyāta

3

kṣaṇūyāt

kṣaṇūyātām

kṣaṇūyur

sg.du.pl.
1

kṣaṇvīya

kṣaṇvīvahi

kṣaṇvīmahi

2

kṣaṇvīthās

kṣaṇvīyāthām

kṣaṇvīdhvam

3

kṣaṇvīta

kṣaṇvīyātām

kṣaṇvīran

Passive Optative Mood
A.
sg.du.pl.
1

kṣaṇyeya

kṣaṇyevahi

kṣaṇyemahi

2

kṣaṇyethās

kṣaṇyeyāthām

kṣaṇyedhvam

3

kṣaṇyeta

kṣaṇyeyātām

kṣaṇyeran

Desiderative Optative Mood
P.A.
sg.du.pl.
1

cikṣaṇiṣeyam

cikṣaṃseyam

cikṣaṇiṣeva

cikṣaṃseva

cikṣaṇiṣema

cikṣaṃsema

2

cikṣaṇiṣes

cikṣaṃses

cikṣaṇiṣetam

cikṣaṃsetam

cikṣaṇiṣeta

cikṣaṃseta

3

cikṣaṇiṣet

cikṣaṃset

cikṣaṇiṣetām

cikṣaṃsetām

cikṣaṇiṣayur

cikṣaṃsayur

sg.du.pl.
1

cikṣaṇiṣeya

cikṣaṃseya

cikṣaṇiṣevahi

cikṣaṃsevahi

cikṣaṇiṣemahi

cikṣaṃsemahi

2

cikṣaṇiṣethās

cikṣaṃsethās

cikṣaṇiṣeyāthām

cikṣaṃseyāthām

cikṣaṇiṣedhvam

cikṣaṃsedhvam

3

cikṣaṇiṣeta

cikṣaṃseta

cikṣaṇiṣeyātām

cikṣaṃseyātām

cikṣaṇiṣeran

cikṣaṃseran

Desiderative-passive Optative Mood
A.
sg.du.pl.
1

cikṣaṇiṣyeya

cikṣaṃsyeya

cikṣaṇiṣyevahi

cikṣaṃsyevahi

cikṣaṇiṣyemahi

cikṣaṃsyemahi

2

cikṣaṇiṣyethās

cikṣaṃsyethās

cikṣaṇiṣyeyāthām

cikṣaṃsyeyāthām

cikṣaṇiṣyedhvam

cikṣaṃsyedhvam

3

cikṣaṇiṣyeta

cikṣaṃsyeta

cikṣaṇiṣyeyātām

cikṣaṃsyeyātām

cikṣaṇiṣyeran

cikṣaṃsyeran

Causative Optative Mood
P.A.
sg.du.pl.
1

kṣāṇayeyam

kṣāṇayeva

kṣāṇayema

2

kṣāṇayes

kṣāṇayetam

kṣāṇayeta

3

kṣāṇayet

kṣāṇayetām

kṣāṇayayur

sg.du.pl.
1

kṣāṇayeya

kṣāṇayevahi

kṣāṇayemahi

2

kṣāṇayethās

kṣāṇayeyāthām

kṣāṇayedhvam

3

kṣāṇayeta

kṣāṇayeyātām

kṣāṇayeran

Causative-passive Optative Mood
A.
sg.du.pl.
1

kṣāṇayyeya

kṣāṇayyevahi

kṣāṇayyemahi

2

kṣāṇayyethās

kṣāṇayyeyāthām

kṣāṇayyedhvam

3

kṣāṇayyeta

kṣāṇayyeyātām

kṣāṇayyeran

Causative-desiderative Optative Mood
P.A.
sg.du.pl.
1

cikṣāṇayseyam

cikṣāṇayseva

cikṣāṇaysema

2

cikṣāṇayses

cikṣāṇaysetam

cikṣāṇayseta

3

cikṣāṇayset

cikṣāṇaysetām

cikṣāṇaysayur

sg.du.pl.
1

cikṣāṇayseya

cikṣāṇaysevahi

cikṣāṇaysemahi

2

cikṣāṇaysethās

cikṣāṇayseyāthām

cikṣāṇaysedhvam

3

cikṣāṇayseta

cikṣāṇayseyātām

cikṣāṇayseran

Causative-desiderative-passive Optative Mood
A.
sg.du.pl.
1

cikṣāṇaysyeya

cikṣāṇaysyevahi

cikṣāṇaysyemahi

2

cikṣāṇaysyethās

cikṣāṇaysyeyāthām

cikṣāṇaysyedhvam

3

cikṣāṇaysyeta

cikṣāṇaysyeyātām

cikṣāṇaysyeran

Causative-intensive Optative Mood
P.A.
sg.du.pl.
1

caṅkṣāṇayyāyam

caṅkṣāṇayyāva

caṅkṣāṇayyāma

2

caṅkṣāṇayyās

caṅkṣāṇayyātam

caṅkṣāṇayyāta

3

caṅkṣāṇayyāt

caṅkṣāṇayyātām

caṅkṣāṇayyur

sg.du.pl.
1

caṅkṣāṇayīya

caṅkṣāṇayīvahi

caṅkṣāṇayīmahi

2

caṅkṣāṇayīthās

caṅkṣāṇayīyāthām

caṅkṣāṇayīdhvam

3

caṅkṣāṇayīta

caṅkṣāṇayīyātām

caṅkṣāṇayīran

Causative-intensive-passive Optative Mood
A.
sg.du.pl.
1

caṅkṣāṇayyeya

caṅkṣāṇayyevahi

caṅkṣāṇayyemahi

2

caṅkṣāṇayyethās

caṅkṣāṇayyeyāthām

caṅkṣāṇayyedhvam

3

caṅkṣāṇayyeta

caṅkṣāṇayyeyātām

caṅkṣāṇayyeran

Intensive Optative Mood
P.A.
sg.du.pl.
1

caṅkṣaṇyāyam

caṅkṣaṇyāva

caṅkṣaṇyāma

2

caṅkṣaṇyās

caṅkṣaṇyātam

caṅkṣaṇyāta

3

caṅkṣaṇyāt

caṅkṣaṇyātām

caṅkṣaṇyur

sg.du.pl.
1

caṅkṣeya

caṅkṣevahi

caṅkṣemahi

2

caṅkṣethās

caṅkṣeyāthām

caṅkṣedhvam

3

caṅkṣeta

caṅkṣeyātām

caṅkṣeran

Intensive-passive Optative Mood
A.
sg.du.pl.
1

caṅkṣaṇyeya

caṅkṣaṇyevahi

caṅkṣaṇyemahi

2

caṅkṣaṇyethās

caṅkṣaṇyeyāthām

caṅkṣaṇyedhvam

3

caṅkṣaṇyeta

caṅkṣaṇyeyātām

caṅkṣaṇyeran