Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tn̥ N1tan, tāv1IU81,2,3,4,5тянуть
Imperative Aorist
P.A.
sg.du.pl.
1

tanāni

tanāni

tāṃsāni

tanyāni

tānyāni

tītanāni

tanāva

tanāva

tāṃsāva

tanyāva

tānyāva

tītanāva

tanāma

tanāma

tāṃsāma

tanyāma

tānyāma

tītanāma

2

tadhi

tana

tān

tanīdhi

tānīdhi

tītanahi

tatam

tanatam

tāṃstam

tanītam

tānītam

tītanatam

tata

tanata

tāṃsta

tanīta

tānīta

tītanata

3

tantu

tanatu

tāṃstu

tanītu

tānītu

tītanatu

tatām

tanatām

tāṃstām

tanītām

tānītām

tītanatām

tanantu

tanantu

tāṃsntu

tanyantu

tānyantu

tītanāntu

sg.du.pl.
1

tanai

tanāi

taṃsai

tasai

tanyai

tānyai

tītanāi

tanāvahai

tanāvahai

taṃsāvahai

tasāvahai

tanyāvahai

tānyāvahai

tītanāvahai

tanāmahai

tanāmahai

taṃsāmahai

tasāmahai

tanyāmahai

tānyāmahai

tītanāmahai

2

tasva

tanasva

taṃtsva

tatsva

tanīṣva

tānīṣva

tītanasva

tanāthām

tanethām

taṃsithām

tasāthām

tanyāthām

tānyāthām

tītanāthām

tadhvam

tanadhvam

taṃdhvam

tadhvam

tanīdhvam

tānīdhvam

tītanadhvam

3

tatām

tanatām

taṃstām

tastām

tanītām

tānītām

tītanatām

tanātām

tanetām

taṃsitām

tasātām

tanyātām

tānyātām

tītanātām

tanata

tanantām

taṃsntām

tasata

tanyata

tānyata

tītanāta

Desiderative Imperative Aorist
P.A.
sg.du.pl.
1

titaniṣyāni

titaṃsyāni

titaniṣyāva

titaṃsyāva

titaniṣyāma

titaṃsyāma

2

titaniṣīdhi

titaṃsīdhi

titaniṣītam

titaṃsītam

titaniṣīta

titaṃsīta

3

titaniṣītu

titaṃsītu

titaniṣītām

titaṃsītām

titaniṣyantu

titaṃsyantu

sg.du.pl.
1

titaniṣyai

titaṃsyai

titaniṣyāvahai

titaṃsyāvahai

titaniṣyāmahai

titaṃsyāmahai

2

titaniṣīṣva

titaṃsīṣva

titaniṣyāthām

titaṃsyāthām

titaniṣīdhvam

titaṃsīdhvam

3

titaniṣītām

titaṃsītām

titaniṣyātām

titaṃsyātām

titaniṣyata

titaṃsyata

Causative Imperative Aorist
P.A.
sg.du.pl.
1

tānayyāni

tānāyyāni

tānayyāva

tānāyyāva

tānayyāma

tānāyyāma

2

tānayīdhi

tānāyīdhi

tānayītam

tānāyītam

tānayīta

tānāyīta

3

tānayītu

tānāyītu

tānayītām

tānāyītām

tānayyantu

tānāyyantu

sg.du.pl.
1

tānayyai

tānāyyai

tānayyāvahai

tānāyyāvahai

tānayyāmahai

tānāyyāmahai

2

tānayīṣva

tānāyīṣva

tānayyāthām

tānāyyāthām

tānayīdhvam

tānāyīdhvam

3

tānayītām

tānāyītām

tānayyātām

tānāyyātām

tānayyata

tānāyyata

Causative-desiderative Imperative Aorist
P.A.
sg.du.pl.
1

titānaysyāni

titānaysyāva

titānaysyāma

2

titānaysīdhi

titānaysītam

titānaysīta

3

titānaysītu

titānaysītām

titānaysyantu

sg.du.pl.
1

titānaysyai

titānaysyāvahai

titānaysyāmahai

2

titānaysīṣva

titānaysyāthām

titānaysīdhvam

3

titānaysītām

titānaysyātām

titānaysyata

Causative-intensive Imperative Aorist
P.A.
sg.du.pl.
1

tantānayāni

tantānāysāni

tantānayāva

tantānāysāva

tantānayāma

tantānāysāma

2

tantānaydhi

tantānāydhi

tantānaytam

tantānāystam

tantānayta

tantānāysta

3

tantānaytu

tantānāystu

tantānaytām

tantānāystām

tantānayantu

tantānāysantu

sg.du.pl.
1

tantānayai

tantānaysai

tantānaysai

tantānayāvahai

tantānaysāvahai

tantānaysāvahai

tantānayāmahai

tantānaysāmahai

tantānaysāmahai

2

tantānaysva

tantānaytsva

tantānaytsva

tantānayāthām

tantānaysāthām

tantānaysāthām

tantānaydhvam

tantānaydhvam

tantānaydhvam

3

tantānaytām

tantānaystām

tantānaystām

tantānayātām

tantānaysātām

tantānaysātām

tantānayata

tantānaysata

tantānaysata

Intensive Imperative Aorist
P.A.
sg.du.pl.
1

tantanāni

tantāṃsāni

tantanāva

tantāṃsāva

tantanāma

tantāṃsāma

2

tantadhi

tantāṃdhi

tantatam

tantāṃstam

tantata

tantāṃsta

3

tantantu

tantāṃstu

tantatām

tantāṃstām

tantāntu

tantāṃsantu

sg.du.pl.
1

tantanai

tantaṃsai

tantasai

tantanāvahai

tantaṃsāvahai

tantasāvahai

tantanāmahai

tantaṃsāmahai

tantasāmahai

2

tantasva

tantaṃtsva

tantatsva

tantāthām

tantaṃsāthām

tantasāthām

tantadhvam

tantaṃdhvam

tantadhvam

3

tantatām

tantaṃstām

tantastām

tantātām

tantaṃsātām

tantasātām

tantāta

tantaṃsata

tantasata