Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tn̥ N1tan, tāv1IU81,2,3,4,5тянуть
Injunctive Mood
P.A.
sg.du.pl.
1

tanam

tanam

tāṃsyam

tanyam

tānyam

tītanam

tanva

tanva

tanāva

tāṃsva

tanīva

tānīva

tītanāva

tanma

tanma

tanāma

tāṃsma

tanīma

tānīma

tītanāma

2

tan

tanas

tāṃsīs

tanīs

tānīs

tītanas

tatam

tantam

tanatam

tāṃstam

tanītam

tānītam

tītanatam

tata

tanta

tanata

tāṃsta

tanīta

tānīta

tītanata

3

tan

tanat

tāṃsīt

tanīt

tānīt

tītanat

tatām

tantām

tanatām

tāṃstām

tanītām

tānītām

tītanatām

tananta

tanan

tān

tanyanta

tānyanta

tītanānta

sg.du.pl.
1

tani

tani

tane

taṃsi

tasi

tanī

tānī

tītane

tanvahi

tanāvahi

taṃsvahi

tasvahi

tanīvahi

tānīvahi

tītanāvahi

tanmahi

tanāmahi

taṃsmahi

tasmahi

tanīmahi

tānīmahi

tītanāmahi

2

tathās

tanathās

taṃsthās

tasthās

tanīthās

tānīthās

tītanathās

tanāthām

tanethām

taṃsithām

tasāthām

tanyāthām

tānyāthām

tītanāthām

tadhvam

tanadhvam

taṃdhvam

tadhvam

tanīdhvam

tānīdhvam

tītanadhvam

3

tata

tanata

taṃsta

tasta

tanīta

tānīta

tītanata

tanātām

tanetām

taṃsitām

tasātām

tanyātām

tānyātām

tītanātām

tana

taṃsnta

tasnta

tanyata

tānyata

tītanāta

Desiderative Injunctive Mood
P.A.
sg.du.pl.
1

titaniṣyam

titaṃsyam

titaniṣīva

titaṃsīva

titaniṣīma

titaṃsīma

2

titaniṣīs

titaṃsīs

titaniṣītam

titaṃsītam

titaniṣīta

titaṃsīta

3

titaniṣīt

titaṃsīt

titaniṣītām

titaṃsītām

titaniṣyanta

titaṃsyanta

sg.du.pl.
1

titaniṣī

titaṃsī

titaniṣīvahi

titaṃsīvahi

titaniṣīmahi

titaṃsīmahi

2

titaniṣīthās

titaṃsīthās

titaniṣyāthām

titaṃsyāthām

titaniṣīdhvam

titaṃsīdhvam

3

titaniṣīta

titaṃsīta

titaniṣyātām

titaṃsyātām

titaniṣyata

titaṃsyata

Causative Injunctive Mood
P.A.
sg.du.pl.
1

tānayyam

tānāyyam

tānayīva

tānāyīva

tānayīma

tānāyīma

2

tānayīs

tānāyīs

tānayītam

tānāyītam

tānayīta

tānāyīta

3

tānayīt

tānāyīt

tānayītām

tānāyītām

tānayyanta

tānāyyanta

sg.du.pl.
1

tānayī

tānāyī

tānayīvahi

tānāyīvahi

tānayīmahi

tānāyīmahi

2

tānayīthās

tānāyīthās

tānayyāthām

tānāyyāthām

tānayīdhvam

tānāyīdhvam

3

tānayīta

tānāyīta

tānayyātām

tānāyyātām

tānayyata

tānāyyata

Causative-desiderative Injunctive Mood
P.A.
sg.du.pl.
1

titānaysyam

titānaysīva

titānaysīma

2

titānaysīs

titānaysītam

titānaysīta

3

titānaysīt

titānaysītām

titānaysyanta

sg.du.pl.
1

titānaysī

titānaysīvahi

titānaysīmahi

2

titānaysīthās

titānaysyāthām

titānaysīdhvam

3

titānaysīta

titānaysyātām

titānaysyata

Causative-intensive Injunctive Mood
P.A.
sg.du.pl.
1

tantānayam

tantānāysam

tantānayva

tantānayva

tantānāysva

tantānayma

tantānayma

tantānāysma

2

tantānay

tantānāysīs

tantānaytam

tantānaytam

tantānāystam

tantānayta

tantānayta

tantānāysta

3

tantānay

tantānāysīt

tantānaytām

tantānaytām

tantānāystām

tantānayanta

tantānāysanta

sg.du.pl.
1

tantānayi

tantānayi

tantānaysi

tantānaysi

tantānayvahi

tantānaysvahi

tantānaysvahi

tantānaymahi

tantānaysmahi

tantānaysmahi

2

tantānaythās

tantānaysthās

tantānaysthās

tantānayāthām

tantānaysāthām

tantānaysāthām

tantānaydhvam

tantānaydhvam

tantānaydhvam

3

tantānayta

tantānaysta

tantānaysta

tantānayātām

tantānaysātām

tantānaysātām

tantānay

tantānaysata

Intensive Injunctive Mood
P.A.
sg.du.pl.
1

tantanam

tantāṃsam

tantanva

tantanva

tantāṃsva

tantanma

tantanma

tantāṃsma

2

tantan

tantāṃsīs

tantatam

tantantam

tantāṃstam

tantata

tantanta

tantāṃsta

3

tantan

tantāṃsīt

tantatām

tantantām

tantāṃstām

tantānta

tantāṃsanta

sg.du.pl.
1

tantani

tantani

tantaṃsi

tantasi

tantanvahi

tantaṃsvahi

tantasvahi

tantanmahi

tantaṃsmahi

tantasmahi

2

tantathās

tantaṃsthās

tantasthās

tantāthām

tantaṃsāthām

tantasāthām

tantadhvam

tantaṃdhvam

tantadhvam

3

tantata

tantaṃsta

tantasta

tantātām

tantaṃsātām

tantasātām

tantan

tantasata