Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tn̥c N1tañc, tacv1IP74,5сгущать
Активное причастие будущего времени
sg.
N

tañciṣyan

tañkṣyan

tañciṣyat

tañkṣyat

Acc

tañciṣyantam

tañkṣyantam

tañciṣyat

tañkṣyat

I

tañciṣyatā

tañkṣyatā

tañciṣyatā

tañkṣyatā

D

tañciṣyate

tañkṣyate

tañciṣyate

tañkṣyate

Abl

tañciṣyatas

tañkṣyatas

tañciṣyatas

tañkṣyatas

G

tañciṣyatas

tañkṣyatas

tañciṣyatas

tañkṣyatas

L

tañciṣyati

tañkṣyati

tañciṣyati

tañkṣyati

V

tañciṣyan

tañkṣyan

tañciṣyat

tañkṣyat

Дезидеративное Активное причастие будущего времени
sg.
N

titañcikṣyan

titañksyan

titañcikṣyat

titañksyat

Acc

titañcikṣyantam

titañksyantam

titañcikṣyat

titañksyat

I

titañcikṣyatā

titañksyatā

titañcikṣyatā

titañksyatā

D

titañcikṣyate

titañksyate

titañcikṣyate

titañksyate

Abl

titañcikṣyatas

titañksyatas

titañcikṣyatas

titañksyatas

G

titañcikṣyatas

titañksyatas

titañcikṣyatas

titañksyatas

L

titañcikṣyati

titañksyati

titañcikṣyati

titañksyati

V

titañcikṣyan

titañksyan

titañcikṣyat

titañksyat

Каузативное Активное причастие будущего времени
sg.
N

tañcaysyan

tañcaysyat

Acc

tañcaysyantam

tañcaysyat

I

tañcaysyatā

tañcaysyatā

D

tañcaysyate

tañcaysyate

Abl

tañcaysyatas

tañcaysyatas

G

tañcaysyatas

tañcaysyatas

L

tañcaysyati

tañcaysyati

V

tañcaysyan

tañcaysyat

Интенсивное Активное причастие будущего времени
sg.
N

tantañciṣyan

tantañkṣyan

tanītañciṣyan

tanītañkṣyan

tātañciṣyan

tātañkṣyan

tantañciṣyat

tantañkṣyat

tanītañciṣyat

tanītañkṣyat

tātañciṣyat

tātañkṣyat

Acc

tantañciṣyantam

tantañkṣyantam

tanītañciṣyantam

tanītañkṣyantam

tātañciṣyantam

tātañkṣyantam

tantañciṣyat

tantañkṣyat

tanītañciṣyat

tanītañkṣyat

tātañciṣyat

tātañkṣyat

I

tantañciṣyatā

tantañkṣyatā

tanītañciṣyatā

tanītañkṣyatā

tātañciṣyatā

tātañkṣyatā

tantañciṣyatā

tantañkṣyatā

tanītañciṣyatā

tanītañkṣyatā

tātañciṣyatā

tātañkṣyatā

D

tantañciṣyate

tantañkṣyate

tanītañciṣyate

tanītañkṣyate

tātañciṣyate

tātañkṣyate

tantañciṣyate

tantañkṣyate

tanītañciṣyate

tanītañkṣyate

tātañciṣyate

tātañkṣyate

Abl

tantañciṣyatas

tantañkṣyatas

tanītañciṣyatas

tanītañkṣyatas

tātañciṣyatas

tātañkṣyatas

tantañciṣyatas

tantañkṣyatas

tanītañciṣyatas

tanītañkṣyatas

tātañciṣyatas

tātañkṣyatas

G

tantañciṣyatas

tantañkṣyatas

tanītañciṣyatas

tanītañkṣyatas

tātañciṣyatas

tātañkṣyatas

tantañciṣyatas

tantañkṣyatas

tanītañciṣyatas

tanītañkṣyatas

tātañciṣyatas

tātañkṣyatas

L

tantañciṣyati

tantañkṣyati

tanītañciṣyati

tanītañkṣyati

tātañciṣyati

tātañkṣyati

tantañciṣyati

tantañkṣyati

tanītañciṣyati

tanītañkṣyati

tātañciṣyati

tātañkṣyati

V

tantañciṣyan

tantañkṣyan

tanītañciṣyan

tanītañkṣyan

tātañciṣyan

tātañkṣyan

tantañciṣyat

tantañkṣyat

tanītañciṣyat

tanītañkṣyat

tātañciṣyat

tātañkṣyat

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

titañcaytsyan

titañcaytsyat

Acc

titañcaytsyantam

titañcaytsyat

I

titañcaytsyatā

titañcaytsyatā

D

titañcaytsyate

titañcaytsyate

Abl

titañcaytsyatas

titañcaytsyatas

G

titañcaytsyatas

titañcaytsyatas

L

titañcaytsyati

titañcaytsyati

V

titañcaytsyan

titañcaytsyat

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

tantañcaysyan

tanītañcaysyan

tātañcaysyan

tantañcaysyat

tanītañcaysyat

tātañcaysyat

Acc

tantañcaysyantam

tanītañcaysyantam

tātañcaysyantam

tantañcaysyat

tanītañcaysyat

tātañcaysyat

I

tantañcaysyatā

tanītañcaysyatā

tātañcaysyatā

tantañcaysyatā

tanītañcaysyatā

tātañcaysyatā

D

tantañcaysyate

tanītañcaysyate

tātañcaysyate

tantañcaysyate

tanītañcaysyate

tātañcaysyate

Abl

tantañcaysyatas

tanītañcaysyatas

tātañcaysyatas

tantañcaysyatas

tanītañcaysyatas

tātañcaysyatas

G

tantañcaysyatas

tanītañcaysyatas

tātañcaysyatas

tantañcaysyatas

tanītañcaysyatas

tātañcaysyatas

L

tantañcaysyati

tanītañcaysyati

tātañcaysyati

tantañcaysyati

tanītañcaysyati

tātañcaysyati

V

tantañcaysyan

tanītañcaysyan

tātañcaysyan

tantañcaysyat

tanītañcaysyat

tātañcaysyat