Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tn̥c N1tañc, tacv1IP74,5сгущать
Причастие настоящего времени
sg.
N

tañcan

tañcat

Acc

tañcantam

tañcat

I

tañcatā

tañcatā

D

tañcate

tañcate

Abl

tañcatas

tañcatas

G

tañcatas

tañcatas

L

tañcati

tañcati

V

tañcan

tañcat

Дезидеративное Причастие настоящего времени
sg.
N

titañciṣan

titañkṣan

titañciṣat

titañkṣat

Acc

titañciṣantam

titañkṣantam

titañciṣat

titañkṣat

I

titañciṣatā

titañkṣatā

titañciṣatā

titañkṣatā

D

titañciṣate

titañkṣate

titañciṣate

titañkṣate

Abl

titañciṣatas

titañkṣatas

titañciṣatas

titañkṣatas

G

titañciṣatas

titañkṣatas

titañciṣatas

titañkṣatas

L

titañciṣati

titañkṣati

titañciṣati

titañkṣati

V

titañciṣan

titañkṣan

titañciṣat

titañkṣat

Каузативное Причастие настоящего времени
sg.
N

tañcayan

tañcayat

Acc

tañcayantam

tañcayat

I

tañcayatā

tañcayatā

D

tañcayate

tañcayate

Abl

tañcayatas

tañcayatas

G

tañcayatas

tañcayatas

L

tañcayati

tañcayati

V

tañcayan

tañcayat

Интенсивное Причастие настоящего времени
sg.
N

tantacan

tanītacan

tātacan

tantacat

tanītacat

tātacat

Acc

tantacantam

tanītacantam

tātacantam

tantacat

tanītacat

tātacat

I

tantacatā

tanītacatā

tātacatā

tantacatā

tanītacatā

tātacatā

D

tantacate

tanītacate

tātacate

tantacate

tanītacate

tātacate

Abl

tantacatas

tanītacatas

tātacatas

tantacatas

tanītacatas

tātacatas

G

tantacatas

tanītacatas

tātacatas

tantacatas

tanītacatas

tātacatas

L

tantacati

tanītacati

tātacati

tantacati

tanītacati

tātacati

V

tantacan

tanītacan

tātacan

tantacat

tanītacat

tātacat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

titañcaysan

titañcaysat

Acc

titañcaysantam

titañcaysat

I

titañcaysatā

titañcaysatā

D

titañcaysate

titañcaysate

Abl

titañcaysatas

titañcaysatas

G

titañcaysatas

titañcaysatas

L

titañcaysati

titañcaysati

V

titañcaysan

titañcaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

tantañcayan

tanītañcayan

tātañcayan

tantañcayat

tanītañcayat

tātañcayat

Acc

tantañcayantam

tanītañcayantam

tātañcayantam

tantañcayat

tanītañcayat

tātañcayat

I

tantañcayatā

tanītañcayatā

tātañcayatā

tantañcayatā

tanītañcayatā

tātañcayatā

D

tantañcayate

tanītañcayate

tātañcayate

tantañcayate

tanītañcayate

tātañcayate

Abl

tantañcayatas

tanītañcayatas

tātañcayatas

tantañcayatas

tanītañcayatas

tātañcayatas

G

tantañcayatas

tanītañcayatas

tātañcayatas

tantañcayatas

tanītañcayatas

tātañcayatas

L

tantañcayati

tanītañcayati

tātañcayati

tantañcayati

tanītañcayati

tātañcayati

V

tantañcayan

tanītañcayan

tātañcayan

tantañcayat

tanītañcayat

tātañcayat