Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tn̥s N1taṃs, tas0IU12,3трясти
Причастие настоящего времени
sg.
N

taṃsan

taṃsat

taṃsamānas

taṃsamānam

Acc

taṃsantam

taṃsat

taṃsamānam

I

taṃsatā

taṃsatā

taṃsamānena

D

taṃsate

taṃsate

taṃsamānāya

Abl

taṃsatas

taṃsatas

taṃsamānāt

G

taṃsatas

taṃsatas

taṃsamānasya

L

taṃsati

taṃsati

taṃsamāne

V

taṃsan

taṃsat

taṃsamāna

Дезидеративное Причастие настоящего времени
sg.
N

titaṃtsan

titaṃtsat

titaṃtsamānas

titaṃtsamānam

Acc

titaṃtsantam

titaṃtsat

titaṃtsamānam

I

titaṃtsatā

titaṃtsatā

titaṃtsamānena

D

titaṃtsate

titaṃtsate

titaṃtsamānāya

Abl

titaṃtsatas

titaṃtsatas

titaṃtsamānāt

G

titaṃtsatas

titaṃtsatas

titaṃtsamānasya

L

titaṃtsati

titaṃtsati

titaṃtsamāne

V

titaṃtsan

titaṃtsat

titaṃtsamāna

Каузативное Причастие настоящего времени
sg.
N

taṃsayan

taṃsayat

taṃsayamānas

taṃsayamānam

Acc

taṃsayantam

taṃsayat

taṃsayamānam

I

taṃsayatā

taṃsayatā

taṃsayamānena

D

taṃsayate

taṃsayate

taṃsayamānāya

Abl

taṃsayatas

taṃsayatas

taṃsayamānāt

G

taṃsayatas

taṃsayatas

taṃsayamānasya

L

taṃsayati

taṃsayati

taṃsayamāne

V

taṃsayan

taṃsayat

taṃsayamāna

Интенсивное Причастие настоящего времени
sg.
N

tantaṃsan

tanītaṃsan

tātaṃsan

tantaṃsat

tanītaṃsat

tātaṃsat

tantaṃsamānas

tanītaṃsamānas

tātaṃsamānas

tantaṃsamānam

tanītaṃsamānam

tātaṃsamānam

Acc

tantaṃsantam

tanītaṃsantam

tātaṃsantam

tantaṃsat

tanītaṃsat

tātaṃsat

tantaṃsamānam

tanītaṃsamānam

tātaṃsamānam

I

tantaṃsatā

tanītaṃsatā

tātaṃsatā

tantaṃsatā

tanītaṃsatā

tātaṃsatā

tantaṃsamānena

tanītaṃsamānena

tātaṃsamānena

D

tantaṃsate

tanītaṃsate

tātaṃsate

tantaṃsate

tanītaṃsate

tātaṃsate

tantaṃsamānāya

tanītaṃsamānāya

tātaṃsamānāya

Abl

tantaṃsatas

tanītaṃsatas

tātaṃsatas

tantaṃsatas

tanītaṃsatas

tātaṃsatas

tantaṃsamānāt

tanītaṃsamānāt

tātaṃsamānāt

G

tantaṃsatas

tanītaṃsatas

tātaṃsatas

tantaṃsatas

tanītaṃsatas

tātaṃsatas

tantaṃsamānasya

tanītaṃsamānasya

tātaṃsamānasya

L

tantaṃsati

tanītaṃsati

tātaṃsati

tantaṃsati

tanītaṃsati

tātaṃsati

tantaṃsamāne

tanītaṃsamāne

tātaṃsamāne

V

tantaṃsan

tanītaṃsan

tātaṃsan

tantaṃsat

tanītaṃsat

tātaṃsat

tantaṃsamāna

tanītaṃsamāna

tātaṃsamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

titaṃsaysan

titaṃsaysat

titaṃsaysamānas

titaṃsaysamānam

Acc

titaṃsaysantam

titaṃsaysat

titaṃsaysamānam

I

titaṃsaysatā

titaṃsaysatā

titaṃsaysamānena

D

titaṃsaysate

titaṃsaysate

titaṃsaysamānāya

Abl

titaṃsaysatas

titaṃsaysatas

titaṃsaysamānāt

G

titaṃsaysatas

titaṃsaysatas

titaṃsaysamānasya

L

titaṃsaysati

titaṃsaysati

titaṃsaysamāne

V

titaṃsaysan

titaṃsaysat

titaṃsaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

tantaṃsayan

tanītaṃsayan

tātaṃsayan

tantaṃsayat

tanītaṃsayat

tātaṃsayat

tantaṃsayamānas

tanītaṃsayamānas

tātaṃsayamānas

tantaṃsayamānam

tanītaṃsayamānam

tātaṃsayamānam

Acc

tantaṃsayantam

tanītaṃsayantam

tātaṃsayantam

tantaṃsayat

tanītaṃsayat

tātaṃsayat

tantaṃsayamānam

tanītaṃsayamānam

tātaṃsayamānam

I

tantaṃsayatā

tanītaṃsayatā

tātaṃsayatā

tantaṃsayatā

tanītaṃsayatā

tātaṃsayatā

tantaṃsayamānena

tanītaṃsayamānena

tātaṃsayamānena

D

tantaṃsayate

tanītaṃsayate

tātaṃsayate

tantaṃsayate

tanītaṃsayate

tātaṃsayate

tantaṃsayamānāya

tanītaṃsayamānāya

tātaṃsayamānāya

Abl

tantaṃsayatas

tanītaṃsayatas

tātaṃsayatas

tantaṃsayatas

tanītaṃsayatas

tātaṃsayatas

tantaṃsayamānāt

tanītaṃsayamānāt

tātaṃsayamānāt

G

tantaṃsayatas

tanītaṃsayatas

tātaṃsayatas

tantaṃsayatas

tanītaṃsayatas

tātaṃsayatas

tantaṃsayamānasya

tanītaṃsayamānasya

tātaṃsayamānasya

L

tantaṃsayati

tanītaṃsayati

tātaṃsayati

tantaṃsayati

tanītaṃsayati

tātaṃsayati

tantaṃsayamāne

tanītaṃsayamāne

tātaṃsayamāne

V

tantaṃsayan

tanītaṃsayan

tātaṃsayan

tantaṃsayat

tanītaṃsayat

tātaṃsayat

tantaṃsayamāna

tanītaṃsayamāna

tātaṃsayamāna