Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dn̥ś N1daṃś, daśv4IU13,4кусать
Aorist
P.A.
sg.du.pl.
1

adadaṃśam

adāṃkṣam

adadaṃśāva

adāṃkṣva

adadaṃśāma

adāṃkṣma

2

adadaṃśas

adāṃkṣīs

adadaṃśatam

adāṃṣtam

adadaṃśata

adāṃṣta

3

adadaṃśat

adāṃkṣīt

adadaṃśatām

adāṃṣtām

adadaṃśan

adāṃkṣanta

sg.du.pl.
1

adadaṃśe

adaṃkṣi

adakṣi

adadaṃśāvahi

adaṃkṣvahi

adakṣvahi

adadaṃśāmahi

adaṃkṣmahi

adakṣmahi

2

adadaṃśathās

adaṃṭthās

adaṭthās

adadaṃśethām

adaṃkṣāthām

adakṣāthām

adadaṃśadhvam

adaṃṭdhvam

adaṭdhvam

3

adadaṃśata

adaṃṣta

adaṣta

adadaṃśetām

adaṃkṣātām

adakṣātām

adadaṃśanta

adaṃkṣata

adakṣata

Desiderative Aorist
P.A.
sg.du.pl.
1

adidaṃkṣyam

adidaṃkṣīva

adidaṃkṣīma

2

adidaṃkṣīs

adidaṃkṣītam

adidaṃkṣīta

3

adidaṃkṣīt

adidaṃkṣītām

adidaṃkṣyanta

sg.du.pl.
1

adidaṃkṣī

adidaṃkṣīvahi

adidaṃkṣīmahi

2

adidaṃkṣīthās

adidaṃkṣyāthām

adidaṃkṣīdhvam

3

adidaṃkṣīta

adidaṃkṣyātām

adidaṃkṣyata

Causative Aorist
P.A.
sg.du.pl.
1

adaṃśayyam

adaṃśayīva

adaṃśayīma

2

adaṃśayīs

adaṃśayītam

adaṃśayīta

3

adaṃśayīt

adaṃśayītām

adaṃśayyanta

sg.du.pl.
1

adaṃśayī

adaṃśayīvahi

adaṃśayīmahi

2

adaṃśayīthās

adaṃśayyāthām

adaṃśayīdhvam

3

adaṃśayīta

adaṃśayyātām

adaṃśayyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

adidaṃśaysyam

adidaṃśaysīva

adidaṃśaysīma

2

adidaṃśaysīs

adidaṃśaysītam

adidaṃśaysīta

3

adidaṃśaysīt

adidaṃśaysītām

adidaṃśaysyanta

sg.du.pl.
1

adidaṃśaysī

adidaṃśaysīvahi

adidaṃśaysīmahi

2

adidaṃśaysīthās

adidaṃśaysyāthām

adidaṃśaysīdhvam

3

adidaṃśaysīta

adidaṃśaysyātām

adidaṃśaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

adandaṃśayam

adandaṃśāysam

adandaṃśayva

adandaṃśayva

adandaṃśāysva

adandaṃśayma

adandaṃśayma

adandaṃśāysma

2

adandaṃśay

adandaṃśāysīs

adandaṃśaytam

adandaṃśaytam

adandaṃśāystam

adandaṃśayta

adandaṃśayta

adandaṃśāysta

3

adandaṃśay

adandaṃśāysīt

adandaṃśaytām

adandaṃśaytām

adandaṃśāystām

adandaṃśayanta

adandaṃśāysanta

sg.du.pl.
1

adandaṃśayi

adandaṃśayi

adandaṃśaysi

adandaṃśaysi

adandaṃśayvahi

adandaṃśaysvahi

adandaṃśaysvahi

adandaṃśaymahi

adandaṃśaysmahi

adandaṃśaysmahi

2

adandaṃśaythās

adandaṃśaysthās

adandaṃśaysthās

adandaṃśayāthām

adandaṃśaysāthām

adandaṃśaysāthām

adandaṃśaydhvam

adandaṃśaydhvam

adandaṃśaydhvam

3

adandaṃśayta

adandaṃśaysta

adandaṃśaysta

adandaṃśayātām

adandaṃśaysātām

adandaṃśaysātām

adandaṃśay

adandaṃśaysata

Intensive Aorist
P.A.
sg.du.pl.
1

adandaṃśam

adandāṃkṣam

adandaśva

adandaṃśva

adandāṃkṣva

adandaśma

adandaṃśma

adandāṃkṣma

2

adandan

adandāṃkṣīs

adandaṣṭam

adandaṃṣṭam

adandāṃṣtam

adandaṣṭa

adandaṃṣṭa

adandāṃṣta

3

adandan

adandāṃkṣīt

adandaṣṭām

adandaṃṣṭām

adandāṃṣtām

adandaśanta

adandāṃkṣanta

sg.du.pl.
1

adandaśi

adandaṃśi

adandaṃkṣi

adandakṣi

adandaśvahi

adandaṃkṣvahi

adandakṣvahi

adandaśmahi

adandaṃkṣmahi

adandakṣmahi

2

adandaṭṭhās

adandaṃṭthās

adandaṭthās

adandaśāthām

adandaṃkṣāthām

adandakṣāthām

adandaḍḍhvam

adandaṃṭdhvam

adandaṭdhvam

3

adandaṣṭa

adandaṃṣta

adandaṣta

adandaśātām

adandaṃkṣātām

adandakṣātām

adandan

adandakṣata