Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dn̥ś N1daṃś, daśv4IU13,4кусать
Subjunctive Aorist
P.A.
sg.du.pl.
1

dadaṃśām

dāṃkṣam

dadaṃśāmi

dāṃkṣāmi

dadaṃśāva

dāṃkṣāva

dadaṃśāvas

dāṃkṣāvas

dadaṃśāma

dāṃkṣāma

dadaṃśāmas

dāṃkṣāmas

2

dadaṃśās

dāṃkṣas

dadaṃśāsi

dāṃkṣasi

dadaṃśātam

dāṃkṣatam

dadaṃśāthas

dāṃkṣathas

dadaṃśāta

dāṃkṣata

dadaṃśātha

dāṃkṣatha

3

dadaṃśāt

dāṃkṣat

dadaṃśāti

dāṃkṣati

dadaṃśātām

dāṃkṣatām

dadaṃśātas

dāṃkṣatas

dadaṃśānta

dāṃkṣānta

dadaṃśānti

dāṃkṣānti

sg.du.pl.
1

dadaṃśāi

daṃkṣe

dakṣe

dadanśāi

daṃkṣāi

dakṣāi

dadaṃśāvahi

daṃkṣāvahi

dakṣāvahi

dadaṃśāvahe

daṃkṣāvahe

dakṣāvahe

dadaṃśāmahi

daṃkṣāmahi

dakṣāmahi

dadaṃśāmahe

daṃkṣāmahe

dakṣāmahe

2

dadaṃśāthās

daṃkṣathās

dakṣathās

dadaṃśāse

daṃkṣase

dakṣase

dadaṃśāthām

daṃkṣāthām

dakṣāthām

dadaṃśāthe

daṃkṣāthe

dakṣāthe

dadaṃśādhvam

daṃkṣadhvam

dakṣadhvam

dadaṃśādhve

daṃkṣadhve

dakṣadhve

3

dadaṃśāta

daṃkṣata

dakṣata

dadaṃśāte

daṃkṣate

dakṣate

dadaṃśātām

daṃkṣātām

dakṣātām

dadaṃśāte

daṃkṣāte

dakṣāte

dadaṃśāta

daṃkṣāta

dakṣāta

dadaṃśāte

daṃkṣāte

dakṣāte

Desiderative Subjunctive Aorist
P.A.
sg.du.pl.
1

didaṃkṣyam

didaṃkṣyāmi

didaṃkṣyāva

didaṃkṣyāvas

didaṃkṣyāma

didaṃkṣyāmas

2

didaṃkṣyas

didaṃkṣyasi

didaṃkṣyatam

didaṃkṣyathas

didaṃkṣyata

didaṃkṣyatha

3

didaṃkṣyat

didaṃkṣyati

didaṃkṣyatām

didaṃkṣyatas

didaṃkṣyānta

didaṃkṣyānti

sg.du.pl.
1

didaṃkṣye

didaṃkṣyāi

didaṃkṣyāvahi

didaṃkṣyāvahe

didaṃkṣyāmahi

didaṃkṣyāmahe

2

didaṃkṣyathās

didaṃkṣyase

didaṃkṣyāthām

didaṃkṣyāthe

didaṃkṣyadhvam

didaṃkṣyadhve

3

didaṃkṣyata

didaṃkṣyate

didaṃkṣyātām

didaṃkṣyāte

didaṃkṣyāta

didaṃkṣyāte

Causative Subjunctive Aorist
P.A.
sg.du.pl.
1

daṃśayyam

daṃśayyāmi

daṃśayyāva

daṃśayyāvas

daṃśayyāma

daṃśayyāmas

2

daṃśayyas

daṃśayyasi

daṃśayyatam

daṃśayyathas

daṃśayyata

daṃśayyatha

3

daṃśayyat

daṃśayyati

daṃśayyatām

daṃśayyatas

daṃśayyānta

daṃśayyānti

sg.du.pl.
1

daṃśayye

daṃśayyāi

daṃśayyāvahi

daṃśayyāvahe

daṃśayyāmahi

daṃśayyāmahe

2

daṃśayyathās

daṃśayyase

daṃśayyāthām

daṃśayyāthe

daṃśayyadhvam

daṃśayyadhve

3

daṃśayyata

daṃśayyate

daṃśayyātām

daṃśayyāte

daṃśayyāta

daṃśayyāte

Causative-desiderative Subjunctive Aorist
P.A.
sg.du.pl.
1

didaṃśaysyam

didaṃśaysyāmi

didaṃśaysyāva

didaṃśaysyāvas

didaṃśaysyāma

didaṃśaysyāmas

2

didaṃśaysyas

didaṃśaysyasi

didaṃśaysyatam

didaṃśaysyathas

didaṃśaysyata

didaṃśaysyatha

3

didaṃśaysyat

didaṃśaysyati

didaṃśaysyatām

didaṃśaysyatas

didaṃśaysyānta

didaṃśaysyānti

sg.du.pl.
1

didaṃśaysye

didaṃśaysyāi

didaṃśaysyāvahi

didaṃśaysyāvahe

didaṃśaysyāmahi

didaṃśaysyāmahe

2

didaṃśaysyathās

didaṃśaysyase

didaṃśaysyāthām

didaṃśaysyāthe

didaṃśaysyadhvam

didaṃśaysyadhve

3

didaṃśaysyata

didaṃśaysyate

didaṃśaysyātām

didaṃśaysyāte

didaṃśaysyāta

didaṃśaysyāte

Causative-intensive Subjunctive Aorist
P.A.
sg.du.pl.
1

dandaṃśayam

dandaṃśāysam

dandaṃśayāmi

dandaṃśāysāmi

dandaṃśayāva

dandaṃśāysāva

dandaṃśayāvas

dandaṃśāysāvas

dandaṃśayāma

dandaṃśāysāma

dandaṃśayāmas

dandaṃśāysāmas

2

dandaṃśayas

dandaṃśāysas

dandaṃśayasi

dandaṃśāysasi

dandaṃśayatam

dandaṃśāysatam

dandaṃśayathas

dandaṃśāysathas

dandaṃśayata

dandaṃśāysata

dandaṃśayatha

dandaṃśāysatha

3

dandaṃśayat

dandaṃśāysat

dandaṃśayati

dandaṃśāysati

dandaṃśayatām

dandaṃśāysatām

dandaṃśayatas

dandaṃśāysatas

dandaṃśayānta

dandaṃśāysānta

dandaṃśayānti

dandaṃśāysānti

sg.du.pl.
1

dandaṃśaye

dandaṃśayse

dandaṃśayse

dandaṃśayāi

dandaṃśaysāi

dandaṃśaysāi

dandaṃśayāvahi

dandaṃśaysāvahi

dandaṃśaysāvahi

dandaṃśayāvahe

dandaṃśaysāvahe

dandaṃśaysāvahe

dandaṃśayāmahi

dandaṃśaysāmahi

dandaṃśaysāmahi

dandaṃśayāmahe

dandaṃśaysāmahe

dandaṃśaysāmahe

2

dandaṃśayathās

dandaṃśaysathās

dandaṃśaysathās

dandaṃśayase

dandaṃśaysase

dandaṃśaysase

dandaṃśayāthām

dandaṃśaysāthām

dandaṃśaysāthām

dandaṃśayāthe

dandaṃśaysāthe

dandaṃśaysāthe

dandaṃśayadhvam

dandaṃśaysadhvam

dandaṃśaysadhvam

dandaṃśayadhve

dandaṃśaysadhve

dandaṃśaysadhve

3

dandaṃśayata

dandaṃśaysata

dandaṃśaysata

dandaṃśayate

dandaṃśaysate

dandaṃśaysate

dandaṃśayātām

dandaṃśaysātām

dandaṃśaysātām

dandaṃśayāte

dandaṃśaysāte

dandaṃśaysāte

dandaṃśayāta

dandaṃśaysāta

dandaṃśaysāta

dandaṃśayāte

dandaṃśaysāte

dandaṃśaysāte

Intensive Subjunctive Aorist
P.A.
sg.du.pl.
1

dandaṃśam

dandāṃkṣam

dandaṃśāmi

dandāṃkṣāmi

dandaṃśāva

dandāṃkṣāva

dandaṃśāvas

dandāṃkṣāvas

dandaṃśāma

dandāṃkṣāma

dandaṃśāmas

dandāṃkṣāmas

2

dandaṃśas

dandāṃkṣas

dandaṃśasi

dandāṃkṣasi

dandaṃśatam

dandāṃkṣatam

dandaṃśathas

dandāṃkṣathas

dandaṃśata

dandāṃkṣata

dandaṃśatha

dandāṃkṣatha

3

dandaṃśat

dandāṃkṣat

dandaṃśati

dandāṃkṣati

dandaṃśatām

dandāṃkṣatām

dandaṃśatas

dandāṃkṣatas

dandaṃśānta

dandāṃkṣānta

dandaṃśānti

dandāṃkṣānti

sg.du.pl.
1

dandaṃśe

dandaṃkṣe

dandakṣe

dandaṃśāi

dandaṃkṣāi

dandakṣāi

dandaṃśāvahi

dandaṃkṣāvahi

dandakṣāvahi

dandaṃśāvahe

dandaṃkṣāvahe

dandakṣāvahe

dandaṃśāmahi

dandaṃkṣāmahi

dandakṣāmahi

dandaṃśāmahe

dandaṃkṣāmahe

dandakṣāmahe

2

dandaṃśathās

dandaṃkṣathās

dandakṣathās

dandaṃśase

dandaṃkṣase

dandakṣase

dandaṃśāthām

dandaṃkṣāthām

dandakṣāthām

dandaṃśāthe

dandaṃkṣāthe

dandakṣāthe

dandaṃśadhvam

dandaṃkṣadhvam

dandakṣadhvam

dandaṃśadhve

dandaṃkṣadhve

dandakṣadhve

3

dandaṃśata

dandaṃkṣata

dandakṣata

dandaṃśate

dandaṃkṣate

dandakṣate

dandaṃśātām

dandaṃkṣātām

dandakṣātām

dandaṃśāte

dandaṃkṣāte

dandakṣāte

dandaṃśāta

dandaṃkṣāta

dandakṣāta

dandaṃśāte

dandaṃkṣāte

dandakṣāte