Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dn̥ś N1daṃś, daśv4IU13,4кусать
Conditional Mood
P.A.
sg.du.pl.
1

adaṃśiṣyam

adaṃkṣyam

adaṃśiṣyāva

adaṃkṣyāva

adaṃśiṣyāma

adaṃkṣyāma

2

adaṃśiṣyas

adaṃkṣyas

adaṃśiṣyatam

adaṃkṣyatam

adaṃśiṣyata

adaṃkṣyata

3

adaṃśiṣyat

adaṃkṣyat

adaṃśiṣyatām

adaṃkṣyatām

adaṃśiṣyānta

adaṃkṣyānta

sg.du.pl.
1

adaṃśiṣye

adaṃkṣye

adaṃśiṣyāvahi

adaṃkṣyāvahi

adaṃśiṣyāmahi

adaṃkṣyāmahi

2

adaṃśiṣyathās

adaṃkṣyathās

adaṃśiṣyāthām

adaṃkṣyāthām

adaṃśiṣyadhvam

adaṃkṣyadhvam

3

adaṃśiṣyata

adaṃkṣyata

adaṃśiṣyātām

adaṃkṣyātām

adaṃśiṣyāta

adaṃkṣyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

adidaṃksyam

adidaṃksyāva

adidaṃksyāma

2

adidaṃksyas

adidaṃksyatam

adidaṃksyata

3

adidaṃksyat

adidaṃksyatām

adidaṃksyānta

sg.du.pl.
1

adidaṃksye

adidaṃksyāvahi

adidaṃksyāmahi

2

adidaṃksyathās

adidaṃksyāthām

adidaṃksyadhvam

3

adidaṃksyata

adidaṃksyātām

adidaṃksyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

adaṃśaysyam

adaṃśaysyāva

adaṃśaysyāma

2

adaṃśaysyas

adaṃśaysyatam

adaṃśaysyata

3

adaṃśaysyat

adaṃśaysyatām

adaṃśaysyānta

sg.du.pl.
1

adaṃśaysye

adaṃśaysyāvahi

adaṃśaysyāmahi

2

adaṃśaysyathās

adaṃśaysyāthām

adaṃśaysyadhvam

3

adaṃśaysyata

adaṃśaysyātām

adaṃśaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

adidaṃśaytsyam

adidaṃśaytsyāva

adidaṃśaytsyāma

2

adidaṃśaytsyas

adidaṃśaytsyatam

adidaṃśaytsyata

3

adidaṃśaytsyat

adidaṃśaytsyatām

adidaṃśaytsyānta

sg.du.pl.
1

adidaṃśaytsye

adidaṃśaytsyāvahi

adidaṃśaytsyāmahi

2

adidaṃśaytsyathās

adidaṃśaytsyāthām

adidaṃśaytsyadhvam

3

adidaṃśaytsyata

adidaṃśaytsyātām

adidaṃśaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

adandaṃśaysyam

adanīdaṃśaysyam

adādaṃśaysyam

adandaṃśaysyāva

adanīdaṃśaysyāva

adādaṃśaysyāva

adandaṃśaysyāma

adanīdaṃśaysyāma

adādaṃśaysyāma

2

adandaṃśaysyas

adanīdaṃśaysyas

adādaṃśaysyas

adandaṃśaysyatam

adanīdaṃśaysyatam

adādaṃśaysyatam

adandaṃśaysyata

adanīdaṃśaysyata

adādaṃśaysyata

3

adandaṃśaysyat

adanīdaṃśaysyat

adādaṃśaysyat

adandaṃśaysyatām

adanīdaṃśaysyatām

adādaṃśaysyatām

adandaṃśaysyānta

adanīdaṃśaysyānta

adādaṃśaysyānta

sg.du.pl.
1

adandaṃśaysye

adanīdaṃśaysye

adādaṃśaysye

adandaṃśaysyāvahi

adanīdaṃśaysyāvahi

adādaṃśaysyāvahi

adandaṃśaysyāmahi

adanīdaṃśaysyāmahi

adādaṃśaysyāmahi

2

adandaṃśaysyathās

adanīdaṃśaysyathās

adādaṃśaysyathās

adandaṃśaysyāthām

adanīdaṃśaysyāthām

adādaṃśaysyāthām

adandaṃśaysyadhvam

adanīdaṃśaysyadhvam

adādaṃśaysyadhvam

3

adandaṃśaysyata

adanīdaṃśaysyata

adādaṃśaysyata

adandaṃśaysyātām

adanīdaṃśaysyātām

adādaṃśaysyātām

adandaṃśaysyāta

adanīdaṃśaysyāta

adādaṃśaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

adandaṃśiṣyam

adandaṃkṣyam

adanīdaṃśiṣyam

adanīdaṃkṣyam

adādaṃśiṣyam

adādaṃkṣyam

adandaṃśiṣyāva

adandaṃkṣyāva

adanīdaṃśiṣyāva

adanīdaṃkṣyāva

adādaṃśiṣyāva

adādaṃkṣyāva

adandaṃśiṣyāma

adandaṃkṣyāma

adanīdaṃśiṣyāma

adanīdaṃkṣyāma

adādaṃśiṣyāma

adādaṃkṣyāma

2

adandaṃśiṣyas

adandaṃkṣyas

adanīdaṃśiṣyas

adanīdaṃkṣyas

adādaṃśiṣyas

adādaṃkṣyas

adandaṃśiṣyatam

adandaṃkṣyatam

adanīdaṃśiṣyatam

adanīdaṃkṣyatam

adādaṃśiṣyatam

adādaṃkṣyatam

adandaṃśiṣyata

adandaṃkṣyata

adanīdaṃśiṣyata

adanīdaṃkṣyata

adādaṃśiṣyata

adādaṃkṣyata

3

adandaṃśiṣyat

adandaṃkṣyat

adanīdaṃśiṣyat

adanīdaṃkṣyat

adādaṃśiṣyat

adādaṃkṣyat

adandaṃśiṣyatām

adandaṃkṣyatām

adanīdaṃśiṣyatām

adanīdaṃkṣyatām

adādaṃśiṣyatām

adādaṃkṣyatām

adandaṃśiṣyānta

adandaṃkṣyānta

adanīdaṃśiṣyānta

adanīdaṃkṣyānta

adādaṃśiṣyānta

adādaṃkṣyānta

sg.du.pl.
1

adandaṃśiṣye

adandaṃkṣye

adanīdaṃśiṣye

adanīdaṃkṣye

adādaṃśiṣye

adādaṃkṣye

adandaṃśiṣyāvahi

adandaṃkṣyāvahi

adanīdaṃśiṣyāvahi

adanīdaṃkṣyāvahi

adādaṃśiṣyāvahi

adādaṃkṣyāvahi

adandaṃśiṣyāmahi

adandaṃkṣyāmahi

adanīdaṃśiṣyāmahi

adanīdaṃkṣyāmahi

adādaṃśiṣyāmahi

adādaṃkṣyāmahi

2

adandaṃśiṣyathās

adandaṃkṣyathās

adanīdaṃśiṣyathās

adanīdaṃkṣyathās

adādaṃśiṣyathās

adādaṃkṣyathās

adandaṃśiṣyāthām

adandaṃkṣyāthām

adanīdaṃśiṣyāthām

adanīdaṃkṣyāthām

adādaṃśiṣyāthām

adādaṃkṣyāthām

adandaṃśiṣyadhvam

adandaṃkṣyadhvam

adanīdaṃśiṣyadhvam

adanīdaṃkṣyadhvam

adādaṃśiṣyadhvam

adādaṃkṣyadhvam

3

adandaṃśiṣyata

adandaṃkṣyata

adanīdaṃśiṣyata

adanīdaṃkṣyata

adādaṃśiṣyata

adādaṃkṣyata

adandaṃśiṣyātām

adandaṃkṣyātām

adanīdaṃśiṣyātām

adanīdaṃkṣyātām

adādaṃśiṣyātām

adādaṃkṣyātām

adandaṃśiṣyāta

adandaṃkṣyāta

adanīdaṃśiṣyāta

adanīdaṃkṣyāta

adādaṃśiṣyāta

adādaṃkṣyāta