Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dn̥ś N1daṃś, daśv4IU13,4кусать
Активное причастие будущего времени
sg.
N

daṃśiṣyan

daṃkṣyan

daṃśiṣyat

daṃkṣyat

daṃśiṣyamāṇas

daṃkṣyamāṇas

daṃśiṣyamāṇam

daṃkṣyamāṇam

Acc

daṃśiṣyantam

daṃkṣyantam

daṃśiṣyat

daṃkṣyat

daṃśiṣyamāṇam

daṃkṣyamāṇam

I

daṃśiṣyatā

daṃkṣyatā

daṃśiṣyatā

daṃkṣyatā

daṃśiṣyamāṇena

daṃkṣyamāṇena

D

daṃśiṣyate

daṃkṣyate

daṃśiṣyate

daṃkṣyate

daṃśiṣyamāṇāya

daṃkṣyamāṇāya

Abl

daṃśiṣyatas

daṃkṣyatas

daṃśiṣyatas

daṃkṣyatas

daṃśiṣyamāṇāt

daṃkṣyamāṇāt

G

daṃśiṣyatas

daṃkṣyatas

daṃśiṣyatas

daṃkṣyatas

daṃśiṣyamāṇasya

daṃkṣyamāṇasya

L

daṃśiṣyati

daṃkṣyati

daṃśiṣyati

daṃkṣyati

daṃśiṣyamāṇe

daṃkṣyamāṇe

V

daṃśiṣyan

daṃkṣyan

daṃśiṣyat

daṃkṣyat

daṃśiṣyamāṇa

daṃkṣyamāṇa

Дезидеративное Активное причастие будущего времени
sg.
N

didaṃksyan

didaṃksyat

didaṃksyamānas

didaṃksyamānam

Acc

didaṃksyantam

didaṃksyat

didaṃksyamānam

I

didaṃksyatā

didaṃksyatā

didaṃksyamānena

D

didaṃksyate

didaṃksyate

didaṃksyamānāya

Abl

didaṃksyatas

didaṃksyatas

didaṃksyamānāt

G

didaṃksyatas

didaṃksyatas

didaṃksyamānasya

L

didaṃksyati

didaṃksyati

didaṃksyamāne

V

didaṃksyan

didaṃksyat

didaṃksyamāna

Каузативное Активное причастие будущего времени
sg.
N

daṃśaysyan

daṃśaysyat

daṃśaysyamānas

daṃśaysyamānam

Acc

daṃśaysyantam

daṃśaysyat

daṃśaysyamānam

I

daṃśaysyatā

daṃśaysyatā

daṃśaysyamānena

D

daṃśaysyate

daṃśaysyate

daṃśaysyamānāya

Abl

daṃśaysyatas

daṃśaysyatas

daṃśaysyamānāt

G

daṃśaysyatas

daṃśaysyatas

daṃśaysyamānasya

L

daṃśaysyati

daṃśaysyati

daṃśaysyamāne

V

daṃśaysyan

daṃśaysyat

daṃśaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

dandaṃśiṣyan

dandaṃkṣyan

danīdaṃśiṣyan

danīdaṃkṣyan

dādaṃśiṣyan

dādaṃkṣyan

dandaṃśiṣyat

dandaṃkṣyat

danīdaṃśiṣyat

danīdaṃkṣyat

dādaṃśiṣyat

dādaṃkṣyat

dandaṃśiṣyamāṇas

dandaṃkṣyamāṇas

danīdaṃśiṣyamāṇas

danīdaṃkṣyamāṇas

dādaṃśiṣyamāṇas

dādaṃkṣyamāṇas

dandaṃśiṣyamāṇam

dandaṃkṣyamāṇam

danīdaṃśiṣyamāṇam

danīdaṃkṣyamāṇam

dādaṃśiṣyamāṇam

dādaṃkṣyamāṇam

Acc

dandaṃśiṣyantam

dandaṃkṣyantam

danīdaṃśiṣyantam

danīdaṃkṣyantam

dādaṃśiṣyantam

dādaṃkṣyantam

dandaṃśiṣyat

dandaṃkṣyat

danīdaṃśiṣyat

danīdaṃkṣyat

dādaṃśiṣyat

dādaṃkṣyat

dandaṃśiṣyamāṇam

dandaṃkṣyamāṇam

danīdaṃśiṣyamāṇam

danīdaṃkṣyamāṇam

dādaṃśiṣyamāṇam

dādaṃkṣyamāṇam

I

dandaṃśiṣyatā

dandaṃkṣyatā

danīdaṃśiṣyatā

danīdaṃkṣyatā

dādaṃśiṣyatā

dādaṃkṣyatā

dandaṃśiṣyatā

dandaṃkṣyatā

danīdaṃśiṣyatā

danīdaṃkṣyatā

dādaṃśiṣyatā

dādaṃkṣyatā

dandaṃśiṣyamāṇena

dandaṃkṣyamāṇena

danīdaṃśiṣyamāṇena

danīdaṃkṣyamāṇena

dādaṃśiṣyamāṇena

dādaṃkṣyamāṇena

D

dandaṃśiṣyate

dandaṃkṣyate

danīdaṃśiṣyate

danīdaṃkṣyate

dādaṃśiṣyate

dādaṃkṣyate

dandaṃśiṣyate

dandaṃkṣyate

danīdaṃśiṣyate

danīdaṃkṣyate

dādaṃśiṣyate

dādaṃkṣyate

dandaṃśiṣyamāṇāya

dandaṃkṣyamāṇāya

danīdaṃśiṣyamāṇāya

danīdaṃkṣyamāṇāya

dādaṃśiṣyamāṇāya

dādaṃkṣyamāṇāya

Abl

dandaṃśiṣyatas

dandaṃkṣyatas

danīdaṃśiṣyatas

danīdaṃkṣyatas

dādaṃśiṣyatas

dādaṃkṣyatas

dandaṃśiṣyatas

dandaṃkṣyatas

danīdaṃśiṣyatas

danīdaṃkṣyatas

dādaṃśiṣyatas

dādaṃkṣyatas

dandaṃśiṣyamāṇāt

dandaṃkṣyamāṇāt

danīdaṃśiṣyamāṇāt

danīdaṃkṣyamāṇāt

dādaṃśiṣyamāṇāt

dādaṃkṣyamāṇāt

G

dandaṃśiṣyatas

dandaṃkṣyatas

danīdaṃśiṣyatas

danīdaṃkṣyatas

dādaṃśiṣyatas

dādaṃkṣyatas

dandaṃśiṣyatas

dandaṃkṣyatas

danīdaṃśiṣyatas

danīdaṃkṣyatas

dādaṃśiṣyatas

dādaṃkṣyatas

dandaṃśiṣyamāṇasya

dandaṃkṣyamāṇasya

danīdaṃśiṣyamāṇasya

danīdaṃkṣyamāṇasya

dādaṃśiṣyamāṇasya

dādaṃkṣyamāṇasya

L

dandaṃśiṣyati

dandaṃkṣyati

danīdaṃśiṣyati

danīdaṃkṣyati

dādaṃśiṣyati

dādaṃkṣyati

dandaṃśiṣyati

dandaṃkṣyati

danīdaṃśiṣyati

danīdaṃkṣyati

dādaṃśiṣyati

dādaṃkṣyati

dandaṃśiṣyamāṇe

dandaṃkṣyamāṇe

danīdaṃśiṣyamāṇe

danīdaṃkṣyamāṇe

dādaṃśiṣyamāṇe

dādaṃkṣyamāṇe

V

dandaṃśiṣyan

dandaṃkṣyan

danīdaṃśiṣyan

danīdaṃkṣyan

dādaṃśiṣyan

dādaṃkṣyan

dandaṃśiṣyat

dandaṃkṣyat

danīdaṃśiṣyat

danīdaṃkṣyat

dādaṃśiṣyat

dādaṃkṣyat

dandaṃśiṣyamāṇa

dandaṃkṣyamāṇa

danīdaṃśiṣyamāṇa

danīdaṃkṣyamāṇa

dādaṃśiṣyamāṇa

dādaṃkṣyamāṇa

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

didaṃśaytsyan

didaṃśaytsyat

didaṃśaytsyamānas

didaṃśaytsyamānam

Acc

didaṃśaytsyantam

didaṃśaytsyat

didaṃśaytsyamānam

I

didaṃśaytsyatā

didaṃśaytsyatā

didaṃśaytsyamānena

D

didaṃśaytsyate

didaṃśaytsyate

didaṃśaytsyamānāya

Abl

didaṃśaytsyatas

didaṃśaytsyatas

didaṃśaytsyamānāt

G

didaṃśaytsyatas

didaṃśaytsyatas

didaṃśaytsyamānasya

L

didaṃśaytsyati

didaṃśaytsyati

didaṃśaytsyamāne

V

didaṃśaytsyan

didaṃśaytsyat

didaṃśaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

dandaṃśaysyan

danīdaṃśaysyan

dādaṃśaysyan

dandaṃśaysyat

danīdaṃśaysyat

dādaṃśaysyat

dandaṃśaysyamānas

danīdaṃśaysyamānas

dādaṃśaysyamānas

dandaṃśaysyamānam

danīdaṃśaysyamānam

dādaṃśaysyamānam

Acc

dandaṃśaysyantam

danīdaṃśaysyantam

dādaṃśaysyantam

dandaṃśaysyat

danīdaṃśaysyat

dādaṃśaysyat

dandaṃśaysyamānam

danīdaṃśaysyamānam

dādaṃśaysyamānam

I

dandaṃśaysyatā

danīdaṃśaysyatā

dādaṃśaysyatā

dandaṃśaysyatā

danīdaṃśaysyatā

dādaṃśaysyatā

dandaṃśaysyamānena

danīdaṃśaysyamānena

dādaṃśaysyamānena

D

dandaṃśaysyate

danīdaṃśaysyate

dādaṃśaysyate

dandaṃśaysyate

danīdaṃśaysyate

dādaṃśaysyate

dandaṃśaysyamānāya

danīdaṃśaysyamānāya

dādaṃśaysyamānāya

Abl

dandaṃśaysyatas

danīdaṃśaysyatas

dādaṃśaysyatas

dandaṃśaysyatas

danīdaṃśaysyatas

dādaṃśaysyatas

dandaṃśaysyamānāt

danīdaṃśaysyamānāt

dādaṃśaysyamānāt

G

dandaṃśaysyatas

danīdaṃśaysyatas

dādaṃśaysyatas

dandaṃśaysyatas

danīdaṃśaysyatas

dādaṃśaysyatas

dandaṃśaysyamānasya

danīdaṃśaysyamānasya

dādaṃśaysyamānasya

L

dandaṃśaysyati

danīdaṃśaysyati

dādaṃśaysyati

dandaṃśaysyati

danīdaṃśaysyati

dādaṃśaysyati

dandaṃśaysyamāne

danīdaṃśaysyamāne

dādaṃśaysyamāne

V

dandaṃśaysyan

danīdaṃśaysyan

dādaṃśaysyan

dandaṃśaysyat

danīdaṃśaysyat

dādaṃśaysyat

dandaṃśaysyamāna

danīdaṃśaysyamāna

dādaṃśaysyamāna