Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dn̥ś N1daṃś, daśv4IU13,4кусать
Причастие настоящего времени
sg.
N

daṃśan

daṃśat

daṃśamānas

daṃśamānam

Acc

daṃśantam

daṃśat

daṃśamānam

I

daṃśatā

daṃśatā

daṃśamānena

D

daṃśate

daṃśate

daṃśamānāya

Abl

daṃśatas

daṃśatas

daṃśamānāt

G

daṃśatas

daṃśatas

daṃśamānasya

L

daṃśati

daṃśati

daṃśamāne

V

daṃśan

daṃśat

daṃśamāna

Дезидеративное Причастие настоящего времени
sg.
N

didaṃkṣan

didaṃkṣat

didaṃkṣamānas

didaṃkṣamānam

Acc

didaṃkṣantam

didaṃkṣat

didaṃkṣamānam

I

didaṃkṣatā

didaṃkṣatā

didaṃkṣamānena

D

didaṃkṣate

didaṃkṣate

didaṃkṣamānāya

Abl

didaṃkṣatas

didaṃkṣatas

didaṃkṣamānāt

G

didaṃkṣatas

didaṃkṣatas

didaṃkṣamānasya

L

didaṃkṣati

didaṃkṣati

didaṃkṣamāne

V

didaṃkṣan

didaṃkṣat

didaṃkṣamāna

Каузативное Причастие настоящего времени
sg.
N

daṃśayan

daṃśayat

daṃśayamānas

daṃśayamānam

Acc

daṃśayantam

daṃśayat

daṃśayamānam

I

daṃśayatā

daṃśayatā

daṃśayamānena

D

daṃśayate

daṃśayate

daṃśayamānāya

Abl

daṃśayatas

daṃśayatas

daṃśayamānāt

G

daṃśayatas

daṃśayatas

daṃśayamānasya

L

daṃśayati

daṃśayati

daṃśayamāne

V

daṃśayan

daṃśayat

daṃśayamāna

Интенсивное Причастие настоящего времени
sg.
N

dandaṃśan

danīdaṃśan

dādaṃśan

dandaṃśat

danīdaṃśat

dādaṃśat

dandaṃśamānas

danīdaṃśamānas

dādaṃśamānas

dandaṃśamānam

danīdaṃśamānam

dādaṃśamānam

Acc

dandaṃśantam

danīdaṃśantam

dādaṃśantam

dandaṃśat

danīdaṃśat

dādaṃśat

dandaṃśamānam

danīdaṃśamānam

dādaṃśamānam

I

dandaṃśatā

danīdaṃśatā

dādaṃśatā

dandaṃśatā

danīdaṃśatā

dādaṃśatā

dandaṃśamānena

danīdaṃśamānena

dādaṃśamānena

D

dandaṃśate

danīdaṃśate

dādaṃśate

dandaṃśate

danīdaṃśate

dādaṃśate

dandaṃśamānāya

danīdaṃśamānāya

dādaṃśamānāya

Abl

dandaṃśatas

danīdaṃśatas

dādaṃśatas

dandaṃśatas

danīdaṃśatas

dādaṃśatas

dandaṃśamānāt

danīdaṃśamānāt

dādaṃśamānāt

G

dandaṃśatas

danīdaṃśatas

dādaṃśatas

dandaṃśatas

danīdaṃśatas

dādaṃśatas

dandaṃśamānasya

danīdaṃśamānasya

dādaṃśamānasya

L

dandaṃśati

danīdaṃśati

dādaṃśati

dandaṃśati

danīdaṃśati

dādaṃśati

dandaṃśamāne

danīdaṃśamāne

dādaṃśamāne

V

dandaṃśan

danīdaṃśan

dādaṃśan

dandaṃśat

danīdaṃśat

dādaṃśat

dandaṃśamāna

danīdaṃśamāna

dādaṃśamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

didaṃśaysan

didaṃśaysat

didaṃśaysamānas

didaṃśaysamānam

Acc

didaṃśaysantam

didaṃśaysat

didaṃśaysamānam

I

didaṃśaysatā

didaṃśaysatā

didaṃśaysamānena

D

didaṃśaysate

didaṃśaysate

didaṃśaysamānāya

Abl

didaṃśaysatas

didaṃśaysatas

didaṃśaysamānāt

G

didaṃśaysatas

didaṃśaysatas

didaṃśaysamānasya

L

didaṃśaysati

didaṃśaysati

didaṃśaysamāne

V

didaṃśaysan

didaṃśaysat

didaṃśaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

dandaṃśayan

danīdaṃśayan

dādaṃśayan

dandaṃśayat

danīdaṃśayat

dādaṃśayat

dandaṃśayamānas

danīdaṃśayamānas

dādaṃśayamānas

dandaṃśayamānam

danīdaṃśayamānam

dādaṃśayamānam

Acc

dandaṃśayantam

danīdaṃśayantam

dādaṃśayantam

dandaṃśayat

danīdaṃśayat

dādaṃśayat

dandaṃśayamānam

danīdaṃśayamānam

dādaṃśayamānam

I

dandaṃśayatā

danīdaṃśayatā

dādaṃśayatā

dandaṃśayatā

danīdaṃśayatā

dādaṃśayatā

dandaṃśayamānena

danīdaṃśayamānena

dādaṃśayamānena

D

dandaṃśayate

danīdaṃśayate

dādaṃśayate

dandaṃśayate

danīdaṃśayate

dādaṃśayate

dandaṃśayamānāya

danīdaṃśayamānāya

dādaṃśayamānāya

Abl

dandaṃśayatas

danīdaṃśayatas

dādaṃśayatas

dandaṃśayatas

danīdaṃśayatas

dādaṃśayatas

dandaṃśayamānāt

danīdaṃśayamānāt

dādaṃśayamānāt

G

dandaṃśayatas

danīdaṃśayatas

dādaṃśayatas

dandaṃśayatas

danīdaṃśayatas

dādaṃśayatas

dandaṃśayamānasya

danīdaṃśayamānasya

dādaṃśayamānasya

L

dandaṃśayati

danīdaṃśayati

dādaṃśayati

dandaṃśayati

danīdaṃśayati

dādaṃśayati

dandaṃśayamāne

danīdaṃśayamāne

dādaṃśayamāne

V

dandaṃśayan

danīdaṃśayan

dādaṃśayan

dandaṃśayat

danīdaṃśayat

dādaṃśayat

dandaṃśayamāna

danīdaṃśayamāna

dādaṃśayamāna