Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dn̥ś N1daṃś, daśv4IU13,4кусать
Present Tense
P.A.
sg.du.pl.
1

daṃśāmi

daṃśāvas

daṃśāmas

2

daṃśasi

daṃśathas

daṃśatha

3

daṃśati

daṃśatas

daṃśanti

sg.du.pl.
1

daṃśe

daṃśāvahe

daṃśāmahe

2

daṃśase

daṃśethe

daṃśadhve

3

daṃśate

daṃśete

daṃśante

Passive Present Tense
A.
sg.du.pl.
1

daśye

daśyāvahe

daśyāmahe

2

daśyase

daśyethe

daśyadhve

3

daśyate

daśyete

daśyante

Desiderative Present Tense
P.A.
sg.du.pl.
1

didaṃkṣāmi

didaṃkṣāvas

didaṃkṣāmas

2

didaṃkṣasi

didaṃkṣathas

didaṃkṣatha

3

didaṃkṣati

didaṃkṣatas

didaṃkṣanti

sg.du.pl.
1

didaṃkṣe

didaṃkṣāvahe

didaṃkṣāmahe

2

didaṃkṣase

didaṃkṣethe

didaṃkṣadhve

3

didaṃkṣate

didaṃkṣete

didaṃkṣante

Desiderative-passive Present Tense
A.
sg.du.pl.
1

didaṃkṣye

didaṃkṣyāvahe

didaṃkṣyāmahe

2

didaṃkṣyase

didaṃkṣyethe

didaṃkṣyadhve

3

didaṃkṣyate

didaṃkṣyete

didaṃkṣyante

Causative Present Tense
P.A.
sg.du.pl.
1

daṃśayāmi

daṃśayāvas

daṃśayāmas

2

daṃśayasi

daṃśayathas

daṃśayatha

3

daṃśayati

daṃśayatas

daṃśayanti

sg.du.pl.
1

daṃśaye

daṃśayāvahe

daṃśayāmahe

2

daṃśayase

daṃśayethe

daṃśayadhve

3

daṃśayate

daṃśayete

daṃśayante

Causative-passive Present Tense
A.
sg.du.pl.
1

daṃśayye

daṃśayyāvahe

daṃśayyāmahe

2

daṃśayyase

daṃśayyethe

daṃśayyadhve

3

daṃśayyate

daṃśayyete

daṃśayyante

Causative-desiderative Present Tense
P.A.
sg.du.pl.
1

didaṃśaysāmi

didaṃśaysāvas

didaṃśaysāmas

2

didaṃśaysasi

didaṃśaysathas

didaṃśaysatha

3

didaṃśaysati

didaṃśaysatas

didaṃśaysanti

sg.du.pl.
1

didaṃśayse

didaṃśaysāvahe

didaṃśaysāmahe

2

didaṃśaysase

didaṃśaysethe

didaṃśaysadhve

3

didaṃśaysate

didaṃśaysete

didaṃśaysante

Causative-desiderative-passive Present Tense
A.
sg.du.pl.
1

didaṃśaysye

didaṃśaysyāvahe

didaṃśaysyāmahe

2

didaṃśaysyase

didaṃśaysyethe

didaṃśaysyadhve

3

didaṃśaysyate

didaṃśaysyete

didaṃśaysyante

Causative-intensive Present Tense
P.A.
sg.du.pl.
1

dandaṃśayāmi

danīdaṃśayāmi

dādaṃśayāmi

dandaṃśayāvas

danīdaṃśayāvas

dādaṃśayāvas

dandaṃśayāmas

danīdaṃśayāmas

dādaṃśayāmas

2

dandaṃśayasi

danīdaṃśayasi

dādaṃśayasi

dandaṃśayathas

danīdaṃśayathas

dādaṃśayathas

dandaṃśayatha

danīdaṃśayatha

dādaṃśayatha

3

dandaṃśayati

danīdaṃśayati

dādaṃśayati

dandaṃśayatas

danīdaṃśayatas

dādaṃśayatas

dandaṃśayanti

danīdaṃśayānti

dādaṃśayānti

sg.du.pl.
1

dandaṃśaye

danīdaṃśayāi

dādaṃśayāi

dandaṃśayāvahe

danīdaṃśayāvahe

dādaṃśayāvahe

dandaṃśayāmahe

danīdaṃśayāmahe

dādaṃśayāmahe

2

dandaṃśayase

danīdaṃśayase

dādaṃśayase

dandaṃśayethe

danīdaṃśayāthe

dādaṃśayāthe

dandaṃśayadhve

danīdaṃśayadhve

dādaṃśayadhve

3

dandaṃśayate

danīdaṃśayate

dādaṃśayate

dandaṃśayete

danīdaṃśayāte

dādaṃśayāte

dandaṃśayante

danīdaṃśayāte

dādaṃśayāte

Causative-intensive-passive Present Tense
A.
sg.du.pl.
1

dandaṃśayye

danīdaṃśayyāi

dādaṃśayyāi

dandaṃśayyāvahe

danīdaṃśayyāvahe

dādaṃśayyāvahe

dandaṃśayyāmahe

danīdaṃśayyāmahe

dādaṃśayyāmahe

2

dandaṃśayyase

danīdaṃśayyase

dādaṃśayyase

dandaṃśayyethe

danīdaṃśayyāthe

dādaṃśayyāthe

dandaṃśayyadhve

danīdaṃśayyadhve

dādaṃśayyadhve

3

dandaṃśayyate

danīdaṃśayyate

dādaṃśayyate

dandaṃśayyete

danīdaṃśayyāte

dādaṃśayyāte

dandaṃśayyante

danīdaṃśayyāte

dādaṃśayyāte

Intensive Present Tense
P.A.
sg.du.pl.
1

dandaṃśāmi

danīdaṃśāmi

dādaṃśāmi

dandaṃśāvas

danīdaṃśāvas

dādaṃśāvas

dandaṃśāmas

danīdaṃśāmas

dādaṃśāmas

2

dandaṃśasi

danīdaṃśasi

dādaṃśasi

dandaṃśathas

danīdaṃśathas

dādaṃśathas

dandaṃśatha

danīdaṃśatha

dādaṃśatha

3

dandaṃśati

danīdaṃśati

dādaṃśati

dandaṃśatas

danīdaṃśatas

dādaṃśatas

dandaṃśanti

danīdaṃśānti

dādaṃśānti

sg.du.pl.
1

dandaṃśe

danīdaṃśāi

dādaṃśāi

dandaṃśāvahe

danīdaṃśāvahe

dādaṃśāvahe

dandaṃśāmahe

danīdaṃśāmahe

dādaṃśāmahe

2

dandaṃśase

danīdaṃśase

dādaṃśase

dandaṃśethe

danīdaṃśāthe

dādaṃśāthe

dandaṃśadhve

danīdaṃśadhve

dādaṃśadhve

3

dandaṃśate

danīdaṃśate

dādaṃśate

dandaṃśete

danīdaṃśāte

dādaṃśāte

dandaṃśante

danīdaṃśāte

dādaṃśāte

Intensive-passive Present Tense
A.
sg.du.pl.
1

dandaśye

danīdaśyāi

dādaśyāi

dandaśyāvahe

danīdaśyāvahe

dādaśyāvahe

dandaśyāmahe

danīdaśyāmahe

dādaśyāmahe

2

dandaśyase

danīdaśyase

dādaśyase

dandaśyethe

danīdaśyāthe

dādaśyāthe

dandaśyadhve

danīdaśyadhve

dādaśyadhve

3

dandaśyate

danīdaśyate

dādaśyate

dandaśyete

danīdaśyāte

dādaśyāte

dandaśyante

danīdaśyāte

dādaśyāte