Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nn̥ś N12 naś, naṃś0IU61достигать
Imperative Aorist
P.A.
sg.du.pl.
1

naṃśāni

naṃśāva

naṃśāma

2

naḍḍhi

naṣṭam

naṣṭa

3

naṃṣṭu

naṣṭām

naśantu

sg.du.pl.
1

naṃśai

naṃśāvahai

naṃśāmahai

2

nakṣva

naśāthām

naḍḍhvam

3

naṣṭām

naśātām

naśata

Desiderative Imperative Aorist
P.A.
sg.du.pl.
1

ninaṃkṣyāni

ninaṃkṣyāva

ninaṃkṣyāma

2

ninaṃkṣīdhi

ninaṃkṣītam

ninaṃkṣīta

3

ninaṃkṣītu

ninaṃkṣītām

ninaṃkṣyantu

sg.du.pl.
1

ninaṃkṣyai

ninaṃkṣyāvahai

ninaṃkṣyāmahai

2

ninaṃkṣīṣva

ninaṃkṣyāthām

ninaṃkṣīdhvam

3

ninaṃkṣītām

ninaṃkṣyātām

ninaṃkṣyata

Causative Imperative Aorist
P.A.
sg.du.pl.
1

naṃśayyāni

naṃśayyāva

naṃśayyāma

2

naṃśayīdhi

naṃśayītam

naṃśayīta

3

naṃśayītu

naṃśayītām

naṃśayyantu

sg.du.pl.
1

naṃśayyai

naṃśayyāvahai

naṃśayyāmahai

2

naṃśayīṣva

naṃśayyāthām

naṃśayīdhvam

3

naṃśayītām

naṃśayyātām

naṃśayyata

Causative-desiderative Imperative Aorist
P.A.
sg.du.pl.
1

ninaṃśaysyāni

ninaṃśaysyāva

ninaṃśaysyāma

2

ninaṃśaysīdhi

ninaṃśaysītam

ninaṃśaysīta

3

ninaṃśaysītu

ninaṃśaysītām

ninaṃśaysyantu

sg.du.pl.
1

ninaṃśaysyai

ninaṃśaysyāvahai

ninaṃśaysyāmahai

2

ninaṃśaysīṣva

ninaṃśaysyāthām

ninaṃśaysīdhvam

3

ninaṃśaysītām

ninaṃśaysyātām

ninaṃśaysyata

Causative-intensive Imperative Aorist
P.A.
sg.du.pl.
1

nannaṃśayāni

nannaṃśāysāni

nannaṃśayāva

nannaṃśāysāva

nannaṃśayāma

nannaṃśāysāma

2

nannaṃśaydhi

nannaṃśāydhi

nannaṃśaytam

nannaṃśāystam

nannaṃśayta

nannaṃśāysta

3

nannaṃśaytu

nannaṃśāystu

nannaṃśaytām

nannaṃśāystām

nannaṃśayantu

nannaṃśāysantu

sg.du.pl.
1

nannaṃśayai

nannaṃśaysai

nannaṃśaysai

nannaṃśayāvahai

nannaṃśaysāvahai

nannaṃśaysāvahai

nannaṃśayāmahai

nannaṃśaysāmahai

nannaṃśaysāmahai

2

nannaṃśaysva

nannaṃśaytsva

nannaṃśaytsva

nannaṃśayāthām

nannaṃśaysāthām

nannaṃśaysāthām

nannaṃśaydhvam

nannaṃśaydhvam

nannaṃśaydhvam

3

nannaṃśaytām

nannaṃśaystām

nannaṃśaystām

nannaṃśayātām

nannaṃśaysātām

nannaṃśaysātām

nannaṃśayata

nannaṃśaysata

nannaṃśaysata

Intensive Imperative Aorist
P.A.
sg.du.pl.
1

nannaṃśāni

nannāṃkṣāni

nannaṃśāva

nannāṃkṣāva

nannaṃśāma

nannāṃkṣāma

2

nannaḍḍhi

nannāṃṭdhi

nannaṣṭam

nannāṃṣtam

nannaṣṭa

nannāṃṣta

3

nannaṃṣṭu

nannāṃṣtu

nannaṣṭām

nannāṃṣtām

nannaśantu

nannāṃkṣantu

sg.du.pl.
1

nannaṃśai

nannaṃkṣai

nannakṣai

nannaṃśāvahai

nannaṃkṣāvahai

nannakṣāvahai

nannaṃśāmahai

nannaṃkṣāmahai

nannakṣāmahai

2

nannakṣva

nannaṃksva

nannaksva

nannaśāthām

nannaṃkṣāthām

nannakṣāthām

nannaḍḍhvam

nannaṃṭdhvam

nannaṭdhvam

3

nannaṣṭām

nannaṃṣtām

nannaṣtām

nannaśātām

nannaṃkṣātām

nannakṣātām

nannaśata

nannaṃkṣata

nannakṣata