Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nn̥ś N12 naś, naṃś0IU61достигать
Injunctive Mood
P.A.
sg.du.pl.
1

naṃśam

naśva

naṃśva

naśma

naṃśma

2

nan

naṣṭam

naṃṣṭam

naṣṭa

naṃṣṭa

3

nan

naṣṭām

naṃṣṭām

naśanta

sg.du.pl.
1

naśi

naṃśi

naśvahi

naśmahi

2

naṭṭhās

naśāthām

naḍḍhvam

3

naṣṭa

naśātām

Desiderative Injunctive Mood
P.A.
sg.du.pl.
1

ninaṃkṣyam

ninaṃkṣīva

ninaṃkṣīma

2

ninaṃkṣīs

ninaṃkṣītam

ninaṃkṣīta

3

ninaṃkṣīt

ninaṃkṣītām

ninaṃkṣyanta

sg.du.pl.
1

ninaṃkṣī

ninaṃkṣīvahi

ninaṃkṣīmahi

2

ninaṃkṣīthās

ninaṃkṣyāthām

ninaṃkṣīdhvam

3

ninaṃkṣīta

ninaṃkṣyātām

ninaṃkṣyata

Causative Injunctive Mood
P.A.
sg.du.pl.
1

naṃśayyam

naṃśayīva

naṃśayīma

2

naṃśayīs

naṃśayītam

naṃśayīta

3

naṃśayīt

naṃśayītām

naṃśayyanta

sg.du.pl.
1

naṃśayī

naṃśayīvahi

naṃśayīmahi

2

naṃśayīthās

naṃśayyāthām

naṃśayīdhvam

3

naṃśayīta

naṃśayyātām

naṃśayyata

Causative-desiderative Injunctive Mood
P.A.
sg.du.pl.
1

ninaṃśaysyam

ninaṃśaysīva

ninaṃśaysīma

2

ninaṃśaysīs

ninaṃśaysītam

ninaṃśaysīta

3

ninaṃśaysīt

ninaṃśaysītām

ninaṃśaysyanta

sg.du.pl.
1

ninaṃśaysī

ninaṃśaysīvahi

ninaṃśaysīmahi

2

ninaṃśaysīthās

ninaṃśaysyāthām

ninaṃśaysīdhvam

3

ninaṃśaysīta

ninaṃśaysyātām

ninaṃśaysyata

Causative-intensive Injunctive Mood
P.A.
sg.du.pl.
1

nannaṃśayam

nannaṃśāysam

nannaṃśayva

nannaṃśayva

nannaṃśāysva

nannaṃśayma

nannaṃśayma

nannaṃśāysma

2

nannaṃśay

nannaṃśāysīs

nannaṃśaytam

nannaṃśaytam

nannaṃśāystam

nannaṃśayta

nannaṃśayta

nannaṃśāysta

3

nannaṃśay

nannaṃśāysīt

nannaṃśaytām

nannaṃśaytām

nannaṃśāystām

nannaṃśayanta

nannaṃśāysanta

sg.du.pl.
1

nannaṃśayi

nannaṃśayi

nannaṃśaysi

nannaṃśaysi

nannaṃśayvahi

nannaṃśaysvahi

nannaṃśaysvahi

nannaṃśaymahi

nannaṃśaysmahi

nannaṃśaysmahi

2

nannaṃśaythās

nannaṃśaysthās

nannaṃśaysthās

nannaṃśayāthām

nannaṃśaysāthām

nannaṃśaysāthām

nannaṃśaydhvam

nannaṃśaydhvam

nannaṃśaydhvam

3

nannaṃśayta

nannaṃśaysta

nannaṃśaysta

nannaṃśayātām

nannaṃśaysātām

nannaṃśaysātām

nannaṃśay

nannaṃśaysata

Intensive Injunctive Mood
P.A.
sg.du.pl.
1

nannaṃśam

nannāṃkṣam

nannaśva

nannaṃśva

nannāṃkṣva

nannaśma

nannaṃśma

nannāṃkṣma

2

nannan

nannāṃkṣīs

nannaṣṭam

nannaṃṣṭam

nannāṃṣtam

nannaṣṭa

nannaṃṣṭa

nannāṃṣta

3

nannan

nannāṃkṣīt

nannaṣṭām

nannaṃṣṭām

nannāṃṣtām

nannaśanta

nannāṃkṣanta

sg.du.pl.
1

nannaśi

nannaṃśi

nannaṃkṣi

nannakṣi

nannaśvahi

nannaṃkṣvahi

nannakṣvahi

nannaśmahi

nannaṃkṣmahi

nannakṣmahi

2

nannaṭṭhās

nannaṃṭthās

nannaṭthās

nannaśāthām

nannaṃkṣāthām

nannakṣāthām

nannaḍḍhvam

nannaṃṭdhvam

nannaṭdhvam

3

nannaṣṭa

nannaṃṣta

nannaṣta

nannaśātām

nannaṃkṣātām

nannakṣātām

nannan

nannakṣata