Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nn̥ś N12 naś, naṃś0IU61достигать
Conditional Mood
P.A.
sg.du.pl.
1

anaṃkṣyam

anaṃkṣyāva

anaṃkṣyāma

2

anaṃkṣyas

anaṃkṣyatam

anaṃkṣyata

3

anaṃkṣyat

anaṃkṣyatām

anaṃkṣyānta

sg.du.pl.
1

anaṃkṣye

anaṃkṣyāvahi

anaṃkṣyāmahi

2

anaṃkṣyathās

anaṃkṣyāthām

anaṃkṣyadhvam

3

anaṃkṣyata

anaṃkṣyātām

anaṃkṣyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

aninaṃksyam

aninaṃksyāva

aninaṃksyāma

2

aninaṃksyas

aninaṃksyatam

aninaṃksyata

3

aninaṃksyat

aninaṃksyatām

aninaṃksyānta

sg.du.pl.
1

aninaṃksye

aninaṃksyāvahi

aninaṃksyāmahi

2

aninaṃksyathās

aninaṃksyāthām

aninaṃksyadhvam

3

aninaṃksyata

aninaṃksyātām

aninaṃksyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

anaṃśaysyam

anaṃśaysyāva

anaṃśaysyāma

2

anaṃśaysyas

anaṃśaysyatam

anaṃśaysyata

3

anaṃśaysyat

anaṃśaysyatām

anaṃśaysyānta

sg.du.pl.
1

anaṃśaysye

anaṃśaysyāvahi

anaṃśaysyāmahi

2

anaṃśaysyathās

anaṃśaysyāthām

anaṃśaysyadhvam

3

anaṃśaysyata

anaṃśaysyātām

anaṃśaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

aninaṃśaytsyam

aninaṃśaytsyāva

aninaṃśaytsyāma

2

aninaṃśaytsyas

aninaṃśaytsyatam

aninaṃśaytsyata

3

aninaṃśaytsyat

aninaṃśaytsyatām

aninaṃśaytsyānta

sg.du.pl.
1

aninaṃśaytsye

aninaṃśaytsyāvahi

aninaṃśaytsyāmahi

2

aninaṃśaytsyathās

aninaṃśaytsyāthām

aninaṃśaytsyadhvam

3

aninaṃśaytsyata

aninaṃśaytsyātām

aninaṃśaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

anannaṃśaysyam

ananīnaṃśaysyam

anānaṃśaysyam

anannaṃśaysyāva

ananīnaṃśaysyāva

anānaṃśaysyāva

anannaṃśaysyāma

ananīnaṃśaysyāma

anānaṃśaysyāma

2

anannaṃśaysyas

ananīnaṃśaysyas

anānaṃśaysyas

anannaṃśaysyatam

ananīnaṃśaysyatam

anānaṃśaysyatam

anannaṃśaysyata

ananīnaṃśaysyata

anānaṃśaysyata

3

anannaṃśaysyat

ananīnaṃśaysyat

anānaṃśaysyat

anannaṃśaysyatām

ananīnaṃśaysyatām

anānaṃśaysyatām

anannaṃśaysyānta

ananīnaṃśaysyānta

anānaṃśaysyānta

sg.du.pl.
1

anannaṃśaysye

ananīnaṃśaysye

anānaṃśaysye

anannaṃśaysyāvahi

ananīnaṃśaysyāvahi

anānaṃśaysyāvahi

anannaṃśaysyāmahi

ananīnaṃśaysyāmahi

anānaṃśaysyāmahi

2

anannaṃśaysyathās

ananīnaṃśaysyathās

anānaṃśaysyathās

anannaṃśaysyāthām

ananīnaṃśaysyāthām

anānaṃśaysyāthām

anannaṃśaysyadhvam

ananīnaṃśaysyadhvam

anānaṃśaysyadhvam

3

anannaṃśaysyata

ananīnaṃśaysyata

anānaṃśaysyata

anannaṃśaysyātām

ananīnaṃśaysyātām

anānaṃśaysyātām

anannaṃśaysyāta

ananīnaṃśaysyāta

anānaṃśaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

anannaṃkṣyam

ananīnaṃkṣyam

anānaṃkṣyam

anannaṃkṣyāva

ananīnaṃkṣyāva

anānaṃkṣyāva

anannaṃkṣyāma

ananīnaṃkṣyāma

anānaṃkṣyāma

2

anannaṃkṣyas

ananīnaṃkṣyas

anānaṃkṣyas

anannaṃkṣyatam

ananīnaṃkṣyatam

anānaṃkṣyatam

anannaṃkṣyata

ananīnaṃkṣyata

anānaṃkṣyata

3

anannaṃkṣyat

ananīnaṃkṣyat

anānaṃkṣyat

anannaṃkṣyatām

ananīnaṃkṣyatām

anānaṃkṣyatām

anannaṃkṣyānta

ananīnaṃkṣyānta

anānaṃkṣyānta

sg.du.pl.
1

anannaṃkṣye

ananīnaṃkṣye

anānaṃkṣye

anannaṃkṣyāvahi

ananīnaṃkṣyāvahi

anānaṃkṣyāvahi

anannaṃkṣyāmahi

ananīnaṃkṣyāmahi

anānaṃkṣyāmahi

2

anannaṃkṣyathās

ananīnaṃkṣyathās

anānaṃkṣyathās

anannaṃkṣyāthām

ananīnaṃkṣyāthām

anānaṃkṣyāthām

anannaṃkṣyadhvam

ananīnaṃkṣyadhvam

anānaṃkṣyadhvam

3

anannaṃkṣyata

ananīnaṃkṣyata

anānaṃkṣyata

anannaṃkṣyātām

ananīnaṃkṣyātām

anānaṃkṣyātām

anannaṃkṣyāta

ananīnaṃkṣyāta

anānaṃkṣyāta