Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nn̥ś N12 naś, naṃś0IU61достигать
Future Tense
P.A.
sg.du.pl.
1

naṃkṣyāmi

naṃkṣyāvas

naṃkṣyāmas

2

naṃkṣyasi

naṃkṣyathas

naṃkṣyatha

3

naṃkṣyati

naṃkṣyatas

naṃkṣyānti

sg.du.pl.
1

naṃkṣyāi

naṃkṣyāvahe

naṃkṣyāmahe

2

naṃkṣyase

naṃkṣyāthe

naṃkṣyadhve

3

naṃkṣyate

naṃkṣyāte

naṃkṣyāte

Desiderative Future Tense
P.A.
sg.du.pl.
1

ninaṃksyāmi

ninaṃksyāvas

ninaṃksyāmas

2

ninaṃksyasi

ninaṃksyathas

ninaṃksyatha

3

ninaṃksyati

ninaṃksyatas

ninaṃksyānti

sg.du.pl.
1

ninaṃksyāi

ninaṃksyāvahe

ninaṃksyāmahe

2

ninaṃksyase

ninaṃksyāthe

ninaṃksyadhve

3

ninaṃksyate

ninaṃksyāte

ninaṃksyāte

Causative Future Tense
P.A.
sg.du.pl.
1

naṃśaysyāmi

naṃśaysyāvas

naṃśaysyāmas

2

naṃśaysyasi

naṃśaysyathas

naṃśaysyatha

3

naṃśaysyati

naṃśaysyatas

naṃśaysyānti

sg.du.pl.
1

naṃśaysyāi

naṃśaysyāvahe

naṃśaysyāmahe

2

naṃśaysyase

naṃśaysyāthe

naṃśaysyadhve

3

naṃśaysyate

naṃśaysyāte

naṃśaysyāte

Causative-desiderative Future Tense
P.A.
sg.du.pl.
1

ninaṃśaytsyāmi

ninaṃśaytsyāvas

ninaṃśaytsyāmas

2

ninaṃśaytsyasi

ninaṃśaytsyathas

ninaṃśaytsyatha

3

ninaṃśaytsyati

ninaṃśaytsyatas

ninaṃśaytsyānti

sg.du.pl.
1

ninaṃśaytsyāi

ninaṃśaytsyāvahe

ninaṃśaytsyāmahe

2

ninaṃśaytsyase

ninaṃśaytsyāthe

ninaṃśaytsyadhve

3

ninaṃśaytsyate

ninaṃśaytsyāte

ninaṃśaytsyāte

Causative-intensive Future Tense
P.A.
sg.du.pl.
1

nannaṃśaysyāmi

nanīnaṃśaysyāmi

nānaṃśaysyāmi

nannaṃśaysyāvas

nanīnaṃśaysyāvas

nānaṃśaysyāvas

nannaṃśaysyāmas

nanīnaṃśaysyāmas

nānaṃśaysyāmas

2

nannaṃśaysyasi

nanīnaṃśaysyasi

nānaṃśaysyasi

nannaṃśaysyathas

nanīnaṃśaysyathas

nānaṃśaysyathas

nannaṃśaysyatha

nanīnaṃśaysyatha

nānaṃśaysyatha

3

nannaṃśaysyati

nanīnaṃśaysyati

nānaṃśaysyati

nannaṃśaysyatas

nanīnaṃśaysyatas

nānaṃśaysyatas

nannaṃśaysyānti

nanīnaṃśaysyānti

nānaṃśaysyānti

sg.du.pl.
1

nannaṃśaysyāi

nanīnaṃśaysyāi

nānaṃśaysyāi

nannaṃśaysyāvahe

nanīnaṃśaysyāvahe

nānaṃśaysyāvahe

nannaṃśaysyāmahe

nanīnaṃśaysyāmahe

nānaṃśaysyāmahe

2

nannaṃśaysyase

nanīnaṃśaysyase

nānaṃśaysyase

nannaṃśaysyāthe

nanīnaṃśaysyāthe

nānaṃśaysyāthe

nannaṃśaysyadhve

nanīnaṃśaysyadhve

nānaṃśaysyadhve

3

nannaṃśaysyate

nanīnaṃśaysyate

nānaṃśaysyate

nannaṃśaysyāte

nanīnaṃśaysyāte

nānaṃśaysyāte

nannaṃśaysyāte

nanīnaṃśaysyāte

nānaṃśaysyāte

Intensive Future Tense
P.A.
sg.du.pl.
1

nannaṃkṣyāmi

nanīnaṃkṣyāmi

nānaṃkṣyāmi

nannaṃkṣyāvas

nanīnaṃkṣyāvas

nānaṃkṣyāvas

nannaṃkṣyāmas

nanīnaṃkṣyāmas

nānaṃkṣyāmas

2

nannaṃkṣyasi

nanīnaṃkṣyasi

nānaṃkṣyasi

nannaṃkṣyathas

nanīnaṃkṣyathas

nānaṃkṣyathas

nannaṃkṣyatha

nanīnaṃkṣyatha

nānaṃkṣyatha

3

nannaṃkṣyati

nanīnaṃkṣyati

nānaṃkṣyati

nannaṃkṣyatas

nanīnaṃkṣyatas

nānaṃkṣyatas

nannaṃkṣyānti

nanīnaṃkṣyānti

nānaṃkṣyānti

sg.du.pl.
1

nannaṃkṣyāi

nanīnaṃkṣyāi

nānaṃkṣyāi

nannaṃkṣyāvahe

nanīnaṃkṣyāvahe

nānaṃkṣyāvahe

nannaṃkṣyāmahe

nanīnaṃkṣyāmahe

nānaṃkṣyāmahe

2

nannaṃkṣyase

nanīnaṃkṣyase

nānaṃkṣyase

nannaṃkṣyāthe

nanīnaṃkṣyāthe

nānaṃkṣyāthe

nannaṃkṣyadhve

nanīnaṃkṣyadhve

nānaṃkṣyadhve

3

nannaṃkṣyate

nanīnaṃkṣyate

nānaṃkṣyate

nannaṃkṣyāte

nanīnaṃkṣyāte

nānaṃkṣyāte

nannaṃkṣyāte

nanīnaṃkṣyāte

nānaṃkṣyāte