Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nn̥ś N12 naś, naṃś0IU61достигать
Пассивное причастие прошедшего времени
sg.
N

naṣṭas

naṣṭam

Acc

naṣṭam

naṣṭam

I

naṣṭena

naṣṭena

D

naṣṭāya

naṣṭāya

Abl

naṣṭāt

naṣṭāt

G

naṣṭasya

naṣṭasya

L

naṣṭe

naṣṭe

V

naṣṭa

naṣṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

ninaṃṣtas

ninaṃṣtam

Acc

ninaṃṣtam

ninaṃṣtam

I

ninaṃṣtena

ninaṃṣtena

D

ninaṃṣtāya

ninaṃṣtāya

Abl

ninaṃṣtāt

ninaṃṣtāt

G

ninaṃṣtasya

ninaṃṣtasya

L

ninaṃṣte

ninaṃṣte

V

ninaṃṣta

ninaṃṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

naṃṣṭas

naṃṣṭam

Acc

naṃṣṭam

naṃṣṭam

I

naṃṣṭena

naṃṣṭena

D

naṃṣṭāya

naṃṣṭāya

Abl

naṃṣṭāt

naṃṣṭāt

G

naṃṣṭasya

naṃṣṭasya

L

naṃṣṭe

naṃṣṭe

V

naṃṣṭa

naṃṣṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

nannaṣṭas

nannaṣṭas

nannaṣṭas

nannaṣṭam

nannaṣṭam

nannaṣṭam

Acc

nannaṣṭam

nannaṣṭam

nannaṣṭam

nannaṣṭam

nannaṣṭam

nannaṣṭam

I

nannaṣṭena

nannaṣṭena

nannaṣṭena

nannaṣṭena

nannaṣṭena

nannaṣṭena

D

nannaṣṭāya

nannaṣṭāya

nannaṣṭāya

nannaṣṭāya

nannaṣṭāya

nannaṣṭāya

Abl

nannaṣṭāt

nannaṣṭāt

nannaṣṭāt

nannaṣṭāt

nannaṣṭāt

nannaṣṭāt

G

nannaṣṭasya

nannaṣṭasya

nannaṣṭasya

nannaṣṭasya

nannaṣṭasya

nannaṣṭasya

L

nannaṣṭe

nannaṣṭe

nannaṣṭe

nannaṣṭe

nannaṣṭe

nannaṣṭe

V

nannaṣṭa

nannaṣṭa

nannaṣṭa

nannaṣṭa

nannaṣṭa

nannaṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

ninaṃśaystas

ninaṃśaystam

Acc

ninaṃśaystam

ninaṃśaystam

I

ninaṃśaystena

ninaṃśaystena

D

ninaṃśaystāya

ninaṃśaystāya

Abl

ninaṃśaystāt

ninaṃśaystāt

G

ninaṃśaystasya

ninaṃśaystasya

L

ninaṃśayste

ninaṃśayste

V

ninaṃśaysta

ninaṃśaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

nannaṃṣṭas

nannaṃṣṭas

nannaṃṣṭas

nannaṃṣṭam

nannaṃṣṭam

nannaṃṣṭam

Acc

nannaṃṣṭam

nannaṃṣṭam

nannaṃṣṭam

nannaṃṣṭam

nannaṃṣṭam

nannaṃṣṭam

I

nannaṃṣṭena

nannaṃṣṭena

nannaṃṣṭena

nannaṃṣṭena

nannaṃṣṭena

nannaṃṣṭena

D

nannaṃṣṭāya

nannaṃṣṭāya

nannaṃṣṭāya

nannaṃṣṭāya

nannaṃṣṭāya

nannaṃṣṭāya

Abl

nannaṃṣṭāt

nannaṃṣṭāt

nannaṃṣṭāt

nannaṃṣṭāt

nannaṃṣṭāt

nannaṃṣṭāt

G

nannaṃṣṭasya

nannaṃṣṭasya

nannaṃṣṭasya

nannaṃṣṭasya

nannaṃṣṭasya

nannaṃṣṭasya

L

nannaṃṣṭe

nannaṃṣṭe

nannaṃṣṭe

nannaṃṣṭe

nannaṃṣṭe

nannaṃṣṭe

V

nannaṃṣṭa

nannaṃṣṭa

nannaṃṣṭa

nannaṃṣṭa

nannaṃṣṭa

nannaṃṣṭa