Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nn̥ś N12 naś, naṃś0IU61достигать
Причастие настоящего времени
sg.
N

naśan

naśat

naśamānas

naśamānam

Acc

naśantam

naśat

naśamānam

I

naśatā

naśatā

naśamānena

D

naśate

naśate

naśamānāya

Abl

naśatas

naśatas

naśamānāt

G

naśatas

naśatas

naśamānasya

L

naśati

naśati

naśamāne

V

naśan

naśat

naśamāna

Дезидеративное Причастие настоящего времени
sg.
N

ninaṃkṣan

ninaṃkṣat

ninaṃkṣamānas

ninaṃkṣamānam

Acc

ninaṃkṣantam

ninaṃkṣat

ninaṃkṣamānam

I

ninaṃkṣatā

ninaṃkṣatā

ninaṃkṣamānena

D

ninaṃkṣate

ninaṃkṣate

ninaṃkṣamānāya

Abl

ninaṃkṣatas

ninaṃkṣatas

ninaṃkṣamānāt

G

ninaṃkṣatas

ninaṃkṣatas

ninaṃkṣamānasya

L

ninaṃkṣati

ninaṃkṣati

ninaṃkṣamāne

V

ninaṃkṣan

ninaṃkṣat

ninaṃkṣamāna

Каузативное Причастие настоящего времени
sg.
N

naṃśayan

naṃśayat

naṃśayamānas

naṃśayamānam

Acc

naṃśayantam

naṃśayat

naṃśayamānam

I

naṃśayatā

naṃśayatā

naṃśayamānena

D

naṃśayate

naṃśayate

naṃśayamānāya

Abl

naṃśayatas

naṃśayatas

naṃśayamānāt

G

naṃśayatas

naṃśayatas

naṃśayamānasya

L

naṃśayati

naṃśayati

naṃśayamāne

V

naṃśayan

naṃśayat

naṃśayamāna

Интенсивное Причастие настоящего времени
sg.
N

nannaśan

nanīnaśan

nānaśan

nannaśat

nanīnaśat

nānaśat

nannaśamānas

nanīnaśamānas

nānaśamānas

nannaśamānam

nanīnaśamānam

nānaśamānam

Acc

nannaśantam

nanīnaśantam

nānaśantam

nannaśat

nanīnaśat

nānaśat

nannaśamānam

nanīnaśamānam

nānaśamānam

I

nannaśatā

nanīnaśatā

nānaśatā

nannaśatā

nanīnaśatā

nānaśatā

nannaśamānena

nanīnaśamānena

nānaśamānena

D

nannaśate

nanīnaśate

nānaśate

nannaśate

nanīnaśate

nānaśate

nannaśamānāya

nanīnaśamānāya

nānaśamānāya

Abl

nannaśatas

nanīnaśatas

nānaśatas

nannaśatas

nanīnaśatas

nānaśatas

nannaśamānāt

nanīnaśamānāt

nānaśamānāt

G

nannaśatas

nanīnaśatas

nānaśatas

nannaśatas

nanīnaśatas

nānaśatas

nannaśamānasya

nanīnaśamānasya

nānaśamānasya

L

nannaśati

nanīnaśati

nānaśati

nannaśati

nanīnaśati

nānaśati

nannaśamāne

nanīnaśamāne

nānaśamāne

V

nannaśan

nanīnaśan

nānaśan

nannaśat

nanīnaśat

nānaśat

nannaśamāna

nanīnaśamāna

nānaśamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ninaṃśaysan

ninaṃśaysat

ninaṃśaysamānas

ninaṃśaysamānam

Acc

ninaṃśaysantam

ninaṃśaysat

ninaṃśaysamānam

I

ninaṃśaysatā

ninaṃśaysatā

ninaṃśaysamānena

D

ninaṃśaysate

ninaṃśaysate

ninaṃśaysamānāya

Abl

ninaṃśaysatas

ninaṃśaysatas

ninaṃśaysamānāt

G

ninaṃśaysatas

ninaṃśaysatas

ninaṃśaysamānasya

L

ninaṃśaysati

ninaṃśaysati

ninaṃśaysamāne

V

ninaṃśaysan

ninaṃśaysat

ninaṃśaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

nannaṃśayan

nanīnaṃśayan

nānaṃśayan

nannaṃśayat

nanīnaṃśayat

nānaṃśayat

nannaṃśayamānas

nanīnaṃśayamānas

nānaṃśayamānas

nannaṃśayamānam

nanīnaṃśayamānam

nānaṃśayamānam

Acc

nannaṃśayantam

nanīnaṃśayantam

nānaṃśayantam

nannaṃśayat

nanīnaṃśayat

nānaṃśayat

nannaṃśayamānam

nanīnaṃśayamānam

nānaṃśayamānam

I

nannaṃśayatā

nanīnaṃśayatā

nānaṃśayatā

nannaṃśayatā

nanīnaṃśayatā

nānaṃśayatā

nannaṃśayamānena

nanīnaṃśayamānena

nānaṃśayamānena

D

nannaṃśayate

nanīnaṃśayate

nānaṃśayate

nannaṃśayate

nanīnaṃśayate

nānaṃśayate

nannaṃśayamānāya

nanīnaṃśayamānāya

nānaṃśayamānāya

Abl

nannaṃśayatas

nanīnaṃśayatas

nānaṃśayatas

nannaṃśayatas

nanīnaṃśayatas

nānaṃśayatas

nannaṃśayamānāt

nanīnaṃśayamānāt

nānaṃśayamānāt

G

nannaṃśayatas

nanīnaṃśayatas

nānaṃśayatas

nannaṃśayatas

nanīnaṃśayatas

nānaṃśayatas

nannaṃśayamānasya

nanīnaṃśayamānasya

nānaṃśayamānasya

L

nannaṃśayati

nanīnaṃśayati

nānaṃśayati

nannaṃśayati

nanīnaṃśayati

nānaṃśayati

nannaṃśayamāne

nanīnaṃśayamāne

nānaṃśayamāne

V

nannaṃśayan

nanīnaṃśayan

nānaṃśayan

nannaṃśayat

nanīnaṃśayat

nānaṃśayat

nannaṃśayamāna

nanīnaṃśayamāna

nānaṃśayamāna