Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
pn̥ N1pansIU15восхищаться
Conditional Mood
P.A.
sg.du.pl.
1

apaṃsyam

apaṃsyāva

apaṃsyāma

2

apaṃsyas

apaṃsyatam

apaṃsyata

3

apaṃsyat

apaṃsyatām

apaṃsyānta

sg.du.pl.
1

apaṃsye

apaṃsyāvahi

apaṃsyāmahi

2

apaṃsyathās

apaṃsyāthām

apaṃsyadhvam

3

apaṃsyata

apaṃsyātām

apaṃsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

apipanikṣyam

apipaṃtsyam

apipanikṣyāva

apipaṃtsyāva

apipanikṣyāma

apipaṃtsyāma

2

apipanikṣyas

apipaṃtsyas

apipanikṣyatam

apipaṃtsyatam

apipanikṣyata

apipaṃtsyata

3

apipanikṣyat

apipaṃtsyat

apipanikṣyatām

apipaṃtsyatām

apipanikṣyānta

apipaṃtsyānta

sg.du.pl.
1

apipanikṣye

apipaṃtsye

apipanikṣyāvahi

apipaṃtsyāvahi

apipanikṣyāmahi

apipaṃtsyāmahi

2

apipanikṣyathās

apipaṃtsyathās

apipanikṣyāthām

apipaṃtsyāthām

apipanikṣyadhvam

apipaṃtsyadhvam

3

apipanikṣyata

apipaṃtsyata

apipanikṣyātām

apipaṃtsyātām

apipanikṣyāta

apipaṃtsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

apanaysyam

apanaysyāva

apanaysyāma

2

apanaysyas

apanaysyatam

apanaysyata

3

apanaysyat

apanaysyatām

apanaysyānta

sg.du.pl.
1

apanaysye

apanaysyāvahi

apanaysyāmahi

2

apanaysyathās

apanaysyāthām

apanaysyadhvam

3

apanaysyata

apanaysyātām

apanaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

apipanaytsyam

apipanaytsyāva

apipanaytsyāma

2

apipanaytsyas

apipanaytsyatam

apipanaytsyata

3

apipanaytsyat

apipanaytsyatām

apipanaytsyānta

sg.du.pl.
1

apipanaytsye

apipanaytsyāvahi

apipanaytsyāmahi

2

apipanaytsyathās

apipanaytsyāthām

apipanaytsyadhvam

3

apipanaytsyata

apipanaytsyātām

apipanaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

apampanaysyam

apanīpanaysyam

apampanaysyāva

apanīpanaysyāva

apampanaysyāma

apanīpanaysyāma

2

apampanaysyas

apanīpanaysyas

apampanaysyatam

apanīpanaysyatam

apampanaysyata

apanīpanaysyata

3

apampanaysyat

apanīpanaysyat

apampanaysyatām

apanīpanaysyatām

apampanaysyānta

apanīpanaysyānta

sg.du.pl.
1

apampanaysye

apanīpanaysye

apampanaysyāvahi

apanīpanaysyāvahi

apampanaysyāmahi

apanīpanaysyāmahi

2

apampanaysyathās

apanīpanaysyathās

apampanaysyāthām

apanīpanaysyāthām

apampanaysyadhvam

apanīpanaysyadhvam

3

apampanaysyata

apanīpanaysyata

apampanaysyātām

apanīpanaysyātām

apampanaysyāta

apanīpanaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

apampaṃsyam

apanīpaṃsyam

apampaṃsyāva

apanīpaṃsyāva

apampaṃsyāma

apanīpaṃsyāma

2

apampaṃsyas

apanīpaṃsyas

apampaṃsyatam

apanīpaṃsyatam

apampaṃsyata

apanīpaṃsyata

3

apampaṃsyat

apanīpaṃsyat

apampaṃsyatām

apanīpaṃsyatām

apampaṃsyānta

apanīpaṃsyānta

sg.du.pl.
1

apampaṃsye

apanīpaṃsye

apampaṃsyāvahi

apanīpaṃsyāvahi

apampaṃsyāmahi

apanīpaṃsyāmahi

2

apampaṃsyathās

apanīpaṃsyathās

apampaṃsyāthām

apanīpaṃsyāthām

apampaṃsyadhvam

apanīpaṃsyadhvam

3

apampaṃsyata

apanīpaṃsyata

apampaṃsyātām

apanīpaṃsyātām

apampaṃsyāta

apanīpaṃsyāta