Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhn̥d N1bhand0IU15светиться
Conditional Mood
P.A.
sg.du.pl.
1

abhantsyam

abhantsyāva

abhantsyāma

2

abhantsyas

abhantsyatam

abhantsyata

3

abhantsyat

abhantsyatām

abhantsyānta

sg.du.pl.
1

abhantsye

abhantsyāvahi

abhantsyāmahi

2

abhantsyathās

abhantsyāthām

abhantsyadhvam

3

abhantsyata

abhantsyātām

abhantsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

abibhanttsyam

abibhanttsyāva

abibhanttsyāma

2

abibhanttsyas

abibhanttsyatam

abibhanttsyata

3

abibhanttsyat

abibhanttsyatām

abibhanttsyānta

sg.du.pl.
1

abibhanttsye

abibhanttsyāvahi

abibhanttsyāmahi

2

abibhanttsyathās

abibhanttsyāthām

abibhanttsyadhvam

3

abibhanttsyata

abibhanttsyātām

abibhanttsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

abhandaysyam

abhandaysyāva

abhandaysyāma

2

abhandaysyas

abhandaysyatam

abhandaysyata

3

abhandaysyat

abhandaysyatām

abhandaysyānta

sg.du.pl.
1

abhandaysye

abhandaysyāvahi

abhandaysyāmahi

2

abhandaysyathās

abhandaysyāthām

abhandaysyadhvam

3

abhandaysyata

abhandaysyātām

abhandaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

abibhandaytsyam

abibhandaytsyāva

abibhandaytsyāma

2

abibhandaytsyas

abibhandaytsyatam

abibhandaytsyata

3

abibhandaytsyat

abibhandaytsyatām

abibhandaytsyānta

sg.du.pl.
1

abibhandaytsye

abibhandaytsyāvahi

abibhandaytsyāmahi

2

abibhandaytsyathās

abibhandaytsyāthām

abibhandaytsyadhvam

3

abibhandaytsyata

abibhandaytsyātām

abibhandaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

abambhandaysyam

abanībhandaysyam

abābhandaysyam

abambhandaysyāva

abanībhandaysyāva

abābhandaysyāva

abambhandaysyāma

abanībhandaysyāma

abābhandaysyāma

2

abambhandaysyas

abanībhandaysyas

abābhandaysyas

abambhandaysyatam

abanībhandaysyatam

abābhandaysyatam

abambhandaysyata

abanībhandaysyata

abābhandaysyata

3

abambhandaysyat

abanībhandaysyat

abābhandaysyat

abambhandaysyatām

abanībhandaysyatām

abābhandaysyatām

abambhandaysyānta

abanībhandaysyānta

abābhandaysyānta

sg.du.pl.
1

abambhandaysye

abanībhandaysye

abābhandaysye

abambhandaysyāvahi

abanībhandaysyāvahi

abābhandaysyāvahi

abambhandaysyāmahi

abanībhandaysyāmahi

abābhandaysyāmahi

2

abambhandaysyathās

abanībhandaysyathās

abābhandaysyathās

abambhandaysyāthām

abanībhandaysyāthām

abābhandaysyāthām

abambhandaysyadhvam

abanībhandaysyadhvam

abābhandaysyadhvam

3

abambhandaysyata

abanībhandaysyata

abābhandaysyata

abambhandaysyātām

abanībhandaysyātām

abābhandaysyātām

abambhandaysyāta

abanībhandaysyāta

abābhandaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

abambhantsyam

abanībhantsyam

abābhantsyam

abambhantsyāva

abanībhantsyāva

abābhantsyāva

abambhantsyāma

abanībhantsyāma

abābhantsyāma

2

abambhantsyas

abanībhantsyas

abābhantsyas

abambhantsyatam

abanībhantsyatam

abābhantsyatam

abambhantsyata

abanībhantsyata

abābhantsyata

3

abambhantsyat

abanībhantsyat

abābhantsyat

abambhantsyatām

abanībhantsyatām

abābhantsyatām

abambhantsyānta

abanībhantsyānta

abābhantsyānta

sg.du.pl.
1

abambhantsye

abanībhantsye

abābhantsye

abambhantsyāvahi

abanībhantsyāvahi

abābhantsyāvahi

abambhantsyāmahi

abanībhantsyāmahi

abābhantsyāmahi

2

abambhantsyathās

abanībhantsyathās

abābhantsyathās

abambhantsyāthām

abanībhantsyāthām

abābhantsyāthām

abambhantsyadhvam

abanībhantsyadhvam

abābhantsyadhvam

3

abambhantsyata

abanībhantsyata

abābhantsyata

abambhantsyātām

abanībhantsyātām

abābhantsyātām

abambhantsyāta

abanībhantsyāta

abābhantsyāta