Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mn̥ N1manvIU3,4,81,3,4,5думать
Пассивное причастие будущего времени / причастие долженствования
sg.
N

manatas

manīnīyīs

manāyyas

manenyas

mantavyas

māntavyas

mantvas

manatam

manīnīyīm

manāyyam

manenyam

mantavyam

māntavyam

mantvam

Acc

manatam

manīnīyīm

manāyyam

manenyam

mantavyam

māntavyam

mantvam

manatam

manīnīyīm

manāyyam

manenyam

mantavyam

māntavyam

mantvam

I

manatena

manīnīyīna

manāyyena

manenyena

mantavyena

māntavyena

mantvena

manatena

manīnīyīna

manāyyena

manenyena

mantavyena

māntavyena

mantvena

D

manatāya

manīnīyyaya

manāyyāya

manenyāya

mantavyāya

māntavyāya

mantvāya

manatāya

manīnīyyaya

manāyyāya

manenyāya

mantavyāya

māntavyāya

mantvāya

Abl

manatāt

manīnīyyat

manāyyāt

manenyāt

mantavyāt

māntavyāt

mantvāt

manatāt

manīnīyyat

manāyyāt

manenyāt

mantavyāt

māntavyāt

mantvāt

G

manatasya

manīnīyīṣya

manāyyasya

manenyasya

mantavyasya

māntavyasya

mantvasya

manatasya

manīnīyīṣya

manāyyasya

manenyasya

mantavyasya

māntavyasya

mantvasya

L

manate

manīnīyī

manāyye

manenye

mantavye

māntavye

mantve

manate

manīnīyī

manāyye

manenye

mantavye

māntavye

mantve

V

manata

manīnīyī

manāyya

manenya

mantavya

māntavya

mantva

manata

manīnīyī

manāyya

manenya

mantavya

māntavya

mantva

Дезидеративное Пассивное причастие будущего времени
sg.
N

mimāniṣatas

mimāṃsatas

mimāniṣīnīyīs

mimāṃsīnīyīs

mimāniṣṭavyas

mimāṃstavyas

mimāniṣṭavyas

mimāṃstavyas

mimāniṣatam

mimāṃsatam

mimāniṣīnīyīm

mimāṃsīnīyīm

mimāniṣṭavyam

mimāṃstavyam

mimāniṣṭavyam

mimāṃstavyam

Acc

mimāniṣatam

mimāṃsatam

mimāniṣīnīyīm

mimāṃsīnīyīm

mimāniṣṭavyam

mimāṃstavyam

mimāniṣṭavyam

mimāṃstavyam

mimāniṣatam

mimāṃsatam

mimāniṣīnīyīm

mimāṃsīnīyīm

mimāniṣṭavyam

mimāṃstavyam

mimāniṣṭavyam

mimāṃstavyam

I

mimāniṣatena

mimāṃsatena

mimāniṣīnīyīna

mimāṃsīnīyīna

mimāniṣṭavyena

mimāṃstavyena

mimāniṣṭavyena

mimāṃstavyena

mimāniṣatena

mimāṃsatena

mimāniṣīnīyīna

mimāṃsīnīyīna

mimāniṣṭavyena

mimāṃstavyena

mimāniṣṭavyena

mimāṃstavyena

D

mimāniṣatāya

mimāṃsatāya

mimāniṣīnīyyaya

mimāṃsīnīyyaya

mimāniṣṭavyāya

mimāṃstavyāya

mimāniṣṭavyāya

mimāṃstavyāya

mimāniṣatāya

mimāṃsatāya

mimāniṣīnīyyaya

mimāṃsīnīyyaya

mimāniṣṭavyāya

mimāṃstavyāya

mimāniṣṭavyāya

mimāṃstavyāya

Abl

mimāniṣatāt

mimāṃsatāt

mimāniṣīnīyyat

mimāṃsīnīyyat

mimāniṣṭavyāt

mimāṃstavyāt

mimāniṣṭavyāt

mimāṃstavyāt

mimāniṣatāt

mimāṃsatāt

mimāniṣīnīyyat

mimāṃsīnīyyat

mimāniṣṭavyāt

mimāṃstavyāt

mimāniṣṭavyāt

mimāṃstavyāt

G

mimāniṣatasya

mimāṃsatasya

mimāniṣīnīyīṣya

mimāṃsīnīyīṣya

mimāniṣṭavyasya

mimāṃstavyasya

mimāniṣṭavyasya

mimāṃstavyasya

mimāniṣatasya

mimāṃsatasya

mimāniṣīnīyīṣya

mimāṃsīnīyīṣya

mimāniṣṭavyasya

mimāṃstavyasya

mimāniṣṭavyasya

mimāṃstavyasya

L

mimāniṣate

mimāṃsate

mimāniṣīnīyī

mimāṃsīnīyī

mimāniṣṭavye

mimāṃstavye

mimāniṣṭavye

mimāṃstavye

mimāniṣate

mimāṃsate

mimāniṣīnīyī

mimāṃsīnīyī

mimāniṣṭavye

mimāṃstavye

mimāniṣṭavye

mimāṃstavye

V

mimāniṣata

mimāṃsata

mimāniṣīnīyī

mimāṃsīnīyī

mimāniṣṭavya

mimāṃstavya

mimāniṣṭavya

mimāṃstavya

mimāniṣata

mimāṃsata

mimāniṣīnīyī

mimāṃsīnīyī

mimāniṣṭavya

mimāṃstavya

mimāniṣṭavya

mimāṃstavya

Каузативное Пассивное причастие будущего времени
sg.
N

mānatas

mānīnīyīs

māntavyas

mānāytavyas

mānatam

mānīnīyīm

māntavyam

mānāytavyam

Acc

mānatam

mānīnīyīm

māntavyam

mānāytavyam

mānatam

mānīnīyīm

māntavyam

mānāytavyam

I

mānatena

mānīnīyīna

māntavyena

mānāytavyena

mānatena

mānīnīyīna

māntavyena

mānāytavyena

D

mānatāya

mānīnīyyaya

māntavyāya

mānāytavyāya

mānatāya

mānīnīyyaya

māntavyāya

mānāytavyāya

Abl

mānatāt

mānīnīyyat

māntavyāt

mānāytavyāt

mānatāt

mānīnīyyat

māntavyāt

mānāytavyāt

G

mānatasya

mānīnīyīṣya

māntavyasya

mānāytavyasya

mānatasya

mānīnīyīṣya

māntavyasya

mānāytavyasya

L

mānate

mānīnīyī

māntavye

mānāytavye

mānate

mānīnīyī

māntavye

mānāytavye

V

mānata

mānīnīyī

māntavya

mānāytavya

mānata

mānīnīyī

māntavya

mānāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

manmanatas

manmanīnīyīs

manmantavyas

manmāntavyas

manmanatam

manmanīnīyīm

manmantavyam

manmāntavyam

Acc

manmanatam

manmanīnīyīm

manmantavyam

manmāntavyam

manmanatam

manmanīnīyīm

manmantavyam

manmāntavyam

I

manmanatena

manmanīnīyīna

manmantavyena

manmāntavyena

manmanatena

manmanīnīyīna

manmantavyena

manmāntavyena

D

manmanatāya

manmanīnīyyaya

manmantavyāya

manmāntavyāya

manmanatāya

manmanīnīyyaya

manmantavyāya

manmāntavyāya

Abl

manmanatāt

manmanīnīyyat

manmantavyāt

manmāntavyāt

manmanatāt

manmanīnīyyat

manmantavyāt

manmāntavyāt

G

manmanatasya

manmanīnīyīṣya

manmantavyasya

manmāntavyasya

manmanatasya

manmanīnīyīṣya

manmantavyasya

manmāntavyasya

L

manmanate

manmanīnīyī

manmantavye

manmāntavye

manmanate

manmanīnīyī

manmantavye

manmāntavye

V

manmanata

manmanīnīyī

manmantavya

manmāntavya

manmanata

manmanīnīyī

manmantavya

manmāntavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

mimānaysatas

mimānaysīnīyīs

mimānaystavyas

mimānaystavyas

mimānaysatam

mimānaysīnīyīm

mimānaystavyam

mimānaystavyam

Acc

mimānaysatam

mimānaysīnīyīm

mimānaystavyam

mimānaystavyam

mimānaysatam

mimānaysīnīyīm

mimānaystavyam

mimānaystavyam

I

mimānaysatena

mimānaysīnīyīna

mimānaystavyena

mimānaystavyena

mimānaysatena

mimānaysīnīyīna

mimānaystavyena

mimānaystavyena

D

mimānaysatāya

mimānaysīnīyyaya

mimānaystavyāya

mimānaystavyāya

mimānaysatāya

mimānaysīnīyyaya

mimānaystavyāya

mimānaystavyāya

Abl

mimānaysatāt

mimānaysīnīyyat

mimānaystavyāt

mimānaystavyāt

mimānaysatāt

mimānaysīnīyyat

mimānaystavyāt

mimānaystavyāt

G

mimānaysatasya

mimānaysīnīyīṣya

mimānaystavyasya

mimānaystavyasya

mimānaysatasya

mimānaysīnīyīṣya

mimānaystavyasya

mimānaystavyasya

L

mimānaysate

mimānaysīnīyī

mimānaystavye

mimānaystavye

mimānaysate

mimānaysīnīyī

mimānaystavye

mimānaystavye

V

mimānaysata

mimānaysīnīyī

mimānaystavya

mimānaystavya

mimānaysata

mimānaysīnīyī

mimānaystavya

mimānaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

manmānatas

manmānīnīyīs

manmāntavyas

manmānāytavyas

manmānatam

manmānīnīyīm

manmāntavyam

manmānāytavyam

Acc

manmānatam

manmānīnīyīm

manmāntavyam

manmānāytavyam

manmānatam

manmānīnīyīm

manmāntavyam

manmānāytavyam

I

manmānatena

manmānīnīyīna

manmāntavyena

manmānāytavyena

manmānatena

manmānīnīyīna

manmāntavyena

manmānāytavyena

D

manmānatāya

manmānīnīyyaya

manmāntavyāya

manmānāytavyāya

manmānatāya

manmānīnīyyaya

manmāntavyāya

manmānāytavyāya

Abl

manmānatāt

manmānīnīyyat

manmāntavyāt

manmānāytavyāt

manmānatāt

manmānīnīyyat

manmāntavyāt

manmānāytavyāt

G

manmānatasya

manmānīnīyīṣya

manmāntavyasya

manmānāytavyasya

manmānatasya

manmānīnīyīṣya

manmāntavyasya

manmānāytavyasya

L

manmānate

manmānīnīyī

manmāntavye

manmānāytavye

manmānate

manmānīnīyī

manmāntavye

manmānāytavye

V

manmānata

manmānīnīyī

manmāntavya

manmānāytavya

manmānata

manmānīnīyī

manmāntavya

manmānāytavya